समाचारं

स्वच्छ ऊर्जायां चीनदेशस्य निवेशः वैश्विकनिवेशस्य तृतीयभागं भवति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः तियान जिएक्सिओङ्ग्) ७ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य वैश्विक ऊर्जा परिवर्तनसम्मेलनस्य आरम्भः चाङ्गपिङ्ग-मण्डलस्य भविष्य-विज्ञान-नगरे अभवत् । अन्तर्राष्ट्रीय ऊर्जा एजेन्सी इत्यस्य उपनिदेशिका मैरी वार्लिक् इत्यनेन सभायां दर्शितं यत् गतवर्षे चीनस्य नवस्थापिता सौर-प्रकाश-विद्युत्-विद्युत्-उत्पादन-क्षमता २०२२ तमे वर्षे विश्वस्य कुल-क्षमतायाः बराबरा अस्ति ।चीन-देशः अभूतपूर्व-वेगेन, परिमाणेन च स्वच्छ-ऊर्जायाः परिनियोजनं कुर्वन् अस्ति |.
७ सितम्बर् दिनाङ्के अन्तर्राष्ट्रीय ऊर्जा एजेन्सी इत्यस्य उपप्रशासिका मैरी वार्लिक् इत्यनेन सम्मेलने "वैश्विक ऊर्जायाः हरितस्य न्यूनकार्बनरूपान्तरणस्य सम्भावनाः" इति विषये दूरस्थरूपेण भाषणं कृतम् सा परिचयं दत्तवती यत् वैश्विकस्वच्छ ऊर्जारूपान्तरणपरिदृश्ये चीनदेशः स्वस्य द्रुतगतिना निर्णायकनीतिकार्याणां कारणेन विशिष्टः अस्ति तथा च स्वच्छऊर्जाक्षेत्रे अग्रणीः अभवत्।
मैरी वार्लिक् इत्यनेन उल्लेखितम् यत् चीनदेशः विगत २० वर्षेषु नवीकरणीय ऊर्जायां विशालनिवेशं कृतवान्, वैश्विकसौर-पवन-ऊर्जा, बैटरी-प्रौद्योगिकीनां विकासे अग्रणीः अस्ति चीनदेशेन अपूर्ववेगेन, परिमाणेन च स्वच्छशक्तिः स्वीकृता अस्ति । २०२३ तमे वर्षे चीनदेशस्य नवस्थापिता सौर-प्रकाश-विद्युत्-विद्युत्-उत्पादनक्षमता २०२२ तमे वर्षे वैश्विक-कुल-क्षमतायाः बराबरा भविष्यति ।
अन्तर्राष्ट्रीय ऊर्जा एजेन्सी इत्यस्य "विश्व ऊर्जा निवेशप्रतिवेदनस्य" अनुसारं चीनस्य स्वच्छ ऊर्जायां निवेशः २०२३ तमे वर्षे विश्वस्य कुलनिवेशस्य १/३ भागं करिष्यति ।एतेषां प्रयासानां कृते स्वच्छ ऊर्जाप्रौद्योगिक्याः व्ययस्य न्यूनीकरणे विश्वस्य अपि साहाय्यं कृतम्, येन सः प्रवेशः अभवत् केचन प्रकरणाः जीवाश्म-इन्धनात् अधिकं प्रतिस्पर्धां कुर्वन्ति अपि च सस्ताः ।
"अहं बोधयितुम् इच्छामि यत् वैश्विकस्वच्छ ऊर्जासंक्रमणं न केवलं एकं आव्हानं, अपितु विशालः अवसरः अपि अस्ति। एषः स्थायिभविष्यस्य निर्माणस्य, कोटिशो कार्याणां निर्माणस्य, विश्वस्य जनानां जीवनस्य गुणवत्तायाः उन्नयनस्य च अवसरः अस्ति। मैरी वार्लिक् इत्यनेन उक्तं यत्, चीनस्य अनुभवः दर्शयति यत् समीचीननीतिभिः, निवेशेन, प्रतिबद्धतायाः च सह द्रुतगतिना बृहत्-परिमाणेन च प्रगतिः प्राप्तुं शक्यते। परन्तु चीनस्य सफलता अस्माकं आवश्यकतायाः वैश्विकप्रयत्नस्य भागः एव अस्ति "अस्माभिः मिलित्वा अस्माकं नीतिरूपरेखां सुदृढां कर्तुं, प्रौद्योगिकी-नवीनीकरणस्य त्वरिततायै, स्वच्छ-ऊर्जायाः लाभः सर्वेभ्यः अपि भवतु इति सुनिश्चितं कर्तव्यम्" इति।
सम्पादक झांग शुजिंग
झांग यांजुन द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया