समाचारं

माओताई अध्यक्षः झाङ्ग डेकिन् : वयं सुनिश्चितं करिष्यामः यत् विकासस्य लक्ष्यं प्राप्तं भवति, तथा च स्थूललाभमार्जिनस्य न्यूनतायाः प्रतिक्रियारूपेण तावत्पर्यन्तं डीलरनीतिषु परिवर्तनं न भविष्यति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यनेन १० सितम्बर् दिनाङ्के ज्ञापितं यत् क्वेइचौ मौटाई (६००५१९.एसएच) इत्यनेन ९ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य अर्धवार्षिकं कार्यप्रदर्शनस्य वृत्तान्तः आयोजितः "किं कुलसञ्चालनआयः अस्मिन् वर्षे १५% वृद्धिं प्राप्तुं शक्नोति वा" इति प्रश्नस्य विषये अध्यक्षः झाङ्गः डेकिन् उक्तवान् यत् सः सुनिश्चितं करिष्यति यत् वृद्धिलक्ष्यं यथानिर्धारितं सम्पन्नं भवति। निर्णयस्य अनन्तरं आगामिवर्षस्य वृद्धिदरः समये एव प्रकटितः भविष्यति।
रेड स्टार कैपिटल ब्यूरो इत्यनेन टिप्पणीकृतं यत् मौटाई इत्यस्य अर्धवार्षिकप्रतिवेदनानुसारं वर्षस्य प्रथमार्धे कुलसञ्चालनआयः ८३.४५१ अरब युआन् आसीत्, यत् मूलकम्पनीयाः कारणीभूतं शुद्धलाभं वर्षे वर्षे १७.५६% आसीत् युआन् इति वर्षे वर्षे १५.८८% वृद्धिः अभवत् ।
क्वेइचौ मौताई इत्यस्य सकललाभमार्जिनस्य न्यूनतायाः कारणानां विषये निवेशकानां प्रश्नानां विषये झाङ्ग डेकिन् इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे मौटाई मद्यस्य सकललाभमार्जिनं वर्षे वर्षे ०.०४% वर्धितम्, सकललाभमार्जिनं च of series liquor increased by 0.75% year-on-year मद्यपदार्थानाम् समग्रं सकललाभमार्जिनम्।
भविष्ये डीलर-चैनलेषु न्यूनीकरणं कर्तव्यं वा इति विषये झाङ्ग-डेकिन् इत्यनेन उक्तं यत् मौटाई-मद्यवितरणचैनलस्य विक्रयनीतिः अद्यापि समायोजिता नास्ति, तथा च मौटाई-मद्यव्यापारिणां नीतौ परिवर्तनं न जातम्। वर्तमान समये थोकमार्गेषु सामाजिकवितरणं, ई-वाणिज्यम्, सुपरमार्केट् इत्यादयः सन्ति, प्रत्यक्षविक्रयमार्गेषु च स्वसञ्चालितकम्पनयः, imoutai इत्यादयः सन्ति । kweichow moutai इत्यनेन कोऽपि नूतनः वितरकः न योजितः, १८ नूतनाः च सर्वे श्रृङ्खला मद्यवितरकाः सन्ति ।
"नकली मौटाई मार्केट् मध्ये प्रचण्डः अस्ति तथा च उपभोक्तारः शिकायतुं" इति विषयस्य विषये झाङ्ग डेकिन् प्रतिवदति यत् "कम्पनी विभिन्नैः उद्योगप्रधिकारिभिः प्रासंगिकव्यावसायिकसंस्थाभिः च सह संवादं करोति सहकार्यं च करोति, तथा च पुनरावर्तनीयस्य प्रचारार्थं नागरिक, भौतिकं, तकनीकीं च रक्षापरिपाटनानां उपयोगं करोति upgrade of moutai’s anti-counterfeiting , बौद्धिकसम्पत्त्याः संरक्षणं व्यवस्थितरूपेण सुधारयितुम् तथा च नकलीविरोधी अधिकारसंरक्षणक्षमतां च विपणनं कर्तुं।”.
गतवर्षे स्थापितानां निधिनां प्रतिफलनस्य दरस्य विषये क्वेइचौ मौटाई इत्यस्य उपमहाप्रबन्धकः, वित्तीयनिदेशकः, बोर्डसचिवः च जियांग् यान् इत्यनेन उक्तं यत्, द्वयोः कोषयोः वास्तविकरूपेण ४.४०८ अरब युआन् धनं प्राप्तम् अस्ति, अद्यापि निवेशकालस्य मध्ये अस्ति। सम्प्रति 3 परियोजनासु निवेशः कृतः अस्ति, यत्र ताइहे वेइये 30 मिलियन युआन, सिलांग टेक्नोलॉजी 150 मिलियन युआन, तथा च lanxi zhide 50 मिलियन युआन कुलनिवेशराशिः 230 मिलियन युआन् अस्ति, तथा च समग्रं परिचालनं निर्धारितरूपेण प्रगतिशीलं वर्तते।
रेड स्टार न्यूजस्य संवाददाता चेङ्ग लुयाङ्ग
सम्पादक जिओ शिकिंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया