समाचारं

हुवावे तथा एप्पल् इत्येतयोः बृहत् विमोचनं आगच्छति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:

1. ए-शेयर-बाजारस्य वर्तमान-मूल्यांकनं न्यूनस्तरस्य अस्ति, तथा च यथा यथा फेडरल् रिजर्व् व्याजदरेषु कटौतीं करोति तथा तथा घरेलुनीतिस्थानं अपि उद्घाटितं भविष्यति, येन मार्केट्-विश्वासः वर्धते। अस्मिन् सप्ताहे अगस्तमासे चीन-अमेरिका-मूल्यानां घरेलु-आर्थिक-आँकडानां च विषये ध्यानं दातव्यं यदि अगस्त-मासे आर्थिक-आँकडाः दुर्बलाः सन्ति तर्हि नीति-अपेक्षाः सुदृढाः भवितुम् अर्हन्ति |

2. उपभोक्तृविद्युत्-उद्योगशृङ्खला अस्मिन् सप्ताहे गहनतया उत्प्रेरकरूपेण भवति, एप्पल्-हुवावे-योः नूतन-उत्पाद-प्रक्षेपणं च तस्मिन् एव दिने प्रारभ्यते |. २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके वैश्विकस्मार्टफोनस्य प्रेषणं वर्षे वर्षे क्रमशः नवत्रिमासेषु न्यूनतां प्राप्तवान् इति अपेक्षा अस्ति यत् हुवावे तथा एप्पल् इत्येतयोः नूतनानां उत्पादानाम् विमोचनेन उद्योगस्य समृद्धिः निरन्तरं पुनः उत्थापिता भविष्यति इति अपेक्षा अस्ति उपभोक्तृविद्युत् etf (561310) इत्यस्य निवेशावकाशानां कृते।

3. टेस्ला इत्यनेन मार्गचित्रं प्रकाशितम् अस्ति तथा च 2025 तमस्य वर्षस्य प्रथमत्रिमासे चीनदेशे यूरोपे च पूर्णतया स्वायत्तवाहनचालनप्रणाली (fsd) प्रारभ्यते इति अपेक्षा अस्ति, परन्तु नियामकअनुमोदनं अद्यापि लम्बितम् अस्ति। अगस्तमासात् आरभ्य शङ्घाई, बीजिंग, हैनान्, चोङ्गकिंग इत्यादिषु क्षेत्रेषु क्रमशः स्थानीयप्रतिस्थापनसहायतानीतयः आरब्धाः सन्ति तथा च स्मार्टड्राइविंग् इत्यस्मिन् नीतिविकासस्य नूतनविकासानां च सन्दर्भे भवान् ऑटोमोबाइल ईटीएफ (516110) तथा स्मार्टकार ईटीएफ (159889) इत्येतयोः विषये ध्यानं दातुं शक्नोति ).

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया