समाचारं

हर्ट् ifa2024 इत्यस्मिन् नूतनं कृति hutt c7 इत्यनेन सह पदार्पणं करोति, यत् "htt intelligent manufacturing" इत्यस्य शक्तिं प्रदर्शयति ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बर्लिनसमये सितम्बर्-मासस्य ६ दिनाङ्के २०२४ तमस्य वर्षस्य बर्लिन-अन्तर्राष्ट्रीय-उपभोक्तृ-विद्युत्-मेला (ifa2024) भव्यतया प्रारब्धः । विश्वस्य बृहत्तमेषु उपभोक्तृ-इलेक्ट्रॉनिक्स-गृह-उपकरण-व्यापारप्रदर्शनेषु अन्यतमः इति नाम्ना, ifa एकशताब्दस्य विकासस्य अनन्तरं प्रौद्योगिक्याः नवीनतायाश्च सदैव अग्रणीः अस्ति स्थले प्रायः २०,००० प्रदर्शकाः विश्वस्य नवीनतम-अत्याधुनिक-प्रौद्योगिकीभिः, नवीन-उत्पादैः च प्रौद्योगिकी-नवीनीकरणस्य भोजं जनसामान्यं प्रति आनयन्ति |.
आश्चर्यजनक रूपहट्ifaलाइव आक्रमण
व्यावसायिक-खिडकी-सफाई-रोबोट्-इत्यस्य विश्वस्य प्रमुखः ब्राण्ड्-रूपेण हटनः स्वस्य प्रतिस्पर्धात्मकैः उत्पादैः, अनुसंधान-विकास-क्षमताभिः च प्रदर्शन्यां प्रेक्षकान् जित्वा
हटनः अस्मिन् ifa मध्ये गोलाकारयन्त्राणां श्रृङ्खलां आनयत्, यत्र द्वय-ड्राइव-निलम्बित-दबावयुक्तः खिडकी-सफाई-रोबोट् hutt c7, hutt c6se, hutt c65 इत्यादयः उत्पादाः सन्ति मोबाइल पावर खिडकी सफाई रोबोट हटन डब्ल्यू 9 तथा अन्ये उत्पादाः पारम्परिक खिडकी सफाई रोबोट् इत्यस्य वेदनाबिन्दून् दूरीकर्तुं उपभोक्तृणां विविधानि आवश्यकतानि पूर्तयितुं च डिजाइनं कृतम् अस्ति तथा च हट् इत्यस्य अनुसंधानविकासशक्तिः नवीनताक्षमता च एकवारं पुनः विश्वे उच्चस्तरं प्राप्तवती अस्ति।
प्रदर्शन्यां गतिशीलप्रदर्शनक्षेत्रं, स्थिरप्रदर्शनक्षेत्रं, प्रौद्योगिकीप्रदर्शनक्षेत्रं च इत्यादीनि बहुक्षेत्राणि सन्ति । गतिशीलप्रदर्शनक्षेत्रे काचः, काष्ठद्वाराणि, सिरेमिकटाइल्स्, संगमरवरं च इत्यादीनां भिन्नानां सामग्रीनां प्रदर्शनं भवति यत् सम्पूर्णे गृहे बहुविधमुखस्य सफाईं कर्तुं हटनस्य एआइ आवृत्तिरूपान्तरणजालकसफाईप्रौद्योगिक्याः शक्तिं प्रदर्शयति स्थिरप्रदर्शनक्षेत्रं प्रौद्योगिकीप्रदर्शनस्य यन्त्रप्रदर्शनस्य च रूपेण स्थापितं भवति, येन उपयोक्तारः निकटपरिधितः अत्याधुनिकं नवीनं खिडकीसफाईरोबोट्प्रौद्योगिक्याः अनुभवं कर्तुं शक्नुवन्ति प्रौद्योगिकीप्रदर्शनक्षेत्रे हर्टस्य मूलप्रौद्योगिकीः यथा एआइ आवृत्तिरूपान्तरणं, 3d निलम्बनचैसिस्, यूपीएस-शक्ति-बन्द-संरक्षणं च प्रदर्शयति, येन हट्-उत्पाद-प्रतिस्पर्धां, खिडकी-सफाई-रोबोट्-पट्टिकायां प्रौद्योगिकी-प्रभुत्वं च प्रदर्श्यते
नूतनं उत्पादं पदार्पणं खिडकीसफाई रोबोट् पुनः परिभाषयति
हटन c7 बुद्धिमान् आवृत्तिरूपान्तरण खिडकीसफाई रोबोट्, यः प्रथमवारं सितम्बरमासे प्रक्षेपितः, स्वाभाविकतया तस्मिन् स्थले लोकप्रियतायाः केन्द्रबिन्दुः अभवत्
hutt c7 इति एकं उत्पादं यत् खिडकीसफाई-रोबोट्-इत्यस्य पारम्परिकं रूपं विध्वंसयति । पारम्परिक-खिडकी-सफाई-रोबोट्-इत्यस्य समस्यानां समाधानार्थं यथा अस्पष्टसफाई, स्खलनं, पतनं च, हट् सी 7 इत्यनेन अभिनवरूपेण द्वय-ड्राइव्-निलम्बन-दबाव-प्रणालीं प्रारब्धम् संयुक्तबलेन यन्त्रे बहु सुधारः कर्तुं शक्यते रन आरोहणबलं घर्षणबलं च।
मापदण्डस्य दृष्ट्या हटन c7 इत्यस्य शिखरचूषणशक्तिः ५५००pa अस्ति तथा च प्रतिनिधिः २०μm विशालः जलस्प्रे अस्ति, यत् न केवलं स्खलनं वायुलीकेज इत्यादीनां दुर्घटनानां परिहारं करोति, अपितु पूर्वपीढीयाः उत्पादानाम् अपेक्षया श्रेष्ठः सफाईप्रभावः अपि अस्ति
तदतिरिक्तं हटनस्य नूतनपीढीयाः ai बुद्धिमान् आवृत्तिरूपान्तरणरोबोट् hutt a1, यः वर्षस्य प्रथमार्धे प्रक्षेपणात् उत्तमं प्रदर्शनं कृतवान्, तथा च pratt & whitney इत्यस्य नूतनः उत्पादः c6se इत्येतौ द्वौ अपि दृश्ये प्रदर्शितौ, येन प्रेक्षकाः स्वस्य प्रबलप्रतिस्पर्धायाः आकर्षणं कृतवन्तः .
विदेशेषु प्रदर्शनीम् गहनतया संवर्धयन्तुझोपड़ी बुद्धिमान विनिर्माणशैली
२०१८ तमे वर्षे स्थापनात् आरभ्य हर्ट्-संस्थायाः विदेशविपण्येषु क्षितिजं विस्तृतं कृतम् अस्ति । वर्षाणां गहनविकासस्य अनन्तरं हटनस्य बुद्धिमान् आवृत्तिरूपान्तरणविण्डोसफाईरोबोट् विश्वस्य ५० तः अधिकेषु देशेषु क्षेत्रेषु च विक्रीतवान् अस्ति यत् एतत् स्वस्य प्रौद्योगिकीलाभैः वैश्विकविपण्यं जित्वा देशे विदेशे च उपयोक्तृसमूहेषु उत्तमं प्रतिष्ठां प्राप्तवान् .
२०२४ तमे वर्षे हट् इत्यस्य विपण्यप्रदर्शनं पूर्णतया प्रफुल्लितं भविष्यति, तस्य प्रदर्शनं च उत्कृष्टं भविष्यति । २०२४ तमे वर्षे प्रथमार्धे हट् इत्यस्य खिडकीसफाई-रोबोट् यूरोपीय-अमेजन-विपण्यभागे प्रथमस्थानं प्राप्तवान्, फ्रान्स्-स्पेन्-रूस-देशेषु विपण्यभागे उद्योगे प्रथमस्थानं प्राप्तवान्, जर्मनी-इटली-देशयोः विपण्यभागे उद्योगे द्वितीयस्थानं प्राप्तवान्
भविष्ये अपि हर्ट् अग्रे गमिष्यति, "अन्तिमसफाई-अनुभवस्य अनुसरणं" इति स्वस्य मूल-अभिप्रायं न विस्मरति, अत्याधुनिक-नवीन-प्रौद्योगिकीभिः उच्च-गुणवत्तायुक्तैः च अधिकानि उत्पादनानि प्रारभ्यते, वैश्विक-साझेदारैः सह हस्तेन हस्तेन कार्यं करिष्यति, "हट्" च गृह्णीयात् intelligent manufacturing" as the global उपयोक्तृभ्यः चतुरतरं मुखौटासफाई-अनुभवं आनयन्!
प्रतिवेदन/प्रतिक्रिया