समाचारं

बेलारूसी-देशस्य वरिष्ठः अधिकारी : बेलारूसी-सीमायाः समीपे युक्रेन-देशस्य एकं बलं एकत्रितम् अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बेलारूसीराज्यसमाचारसंस्थायाः (belta) ८ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बेलारूसीसुरक्षापरिषदः राज्यसचिवः अलेक्जेण्डर् वोल्फोविच् इत्यनेन बेलारूसीराष्ट्रियदूरदर्शनस्य (ont) साक्षात्कारे उक्तं यत् १४,००० जनानां बलयुक्तं युक्रेनदेशस्य बलम् अस्ति सम्प्रति बेलारूससीमायाः समीपे समागमः।

बेलारूसीराज्यसमाचारसंस्थायाः प्रतिवेदनस्य स्क्रीनशॉट्

साक्षात्कारे वोल्फोविच् अवदत् यत् - "दक्षिणयुद्धदिशां (सैन्यनियोजनम्) सुदृढं कर्तुं निर्णयः अद्यैव समुचिततया समये च कृतः, राष्ट्रपतिं प्रति च निवेदितः, यत् सर्वथा उचितम् अस्ति। बहुसेवाबलाः निर्मिताः, शस्त्रसामग्रीभिः सुसज्जिताः च, तैनाताः च अस्माकं देशस्य दक्षिणप्रदेशेषु गोमेलस्य मोज़ियरस्य च परिचालनदिशा आच्छादयितुं सीमासेवासंस्थानां कार्याणि कर्तुं (क्षमताम्) सुदृढां कर्तुं पश्चिमस्य युक्रेनदेशस्य च विभिन्नानि हाले वक्तव्यानि आरोपाः च दावान् कुर्वन्ति यत् अस्माभिः वहितुं केचन सैनिकाः निर्मिताः out operations in the country.युक्रेनदेशस्य दक्षिणभागे आक्रमणं केवलं हसितुं शक्यते।”

वोल्फोविच् इत्यस्य मते युक्रेनसीमायाः समीपे नियोजितानां बेलारूसी-सैनिकानाम् आकारः बेलारूसी-सीमायाः समीपे नियोजितानां यूक्रेन-सैनिकानाम् आकारस्य अंशः एव अस्ति बेलारूस-देशस्य अधिकारी अवदत्- "अस्माकं देशस्य सीमायाः समीपे युक्रेन-देशस्य क्षेत्रे अन्यैः अर्धसैनिकसङ्गठनैः सह प्रायः १४,००० सैन्यकर्मचारिणः नियोजिताः युक्रेन-देशस्य सशस्त्रसेना अस्ति । बेलारूस्-देशेन युक्रेन-देशस्य प्रति कदापि किमपि निन्दां न प्रकटितम् । , धमकी , कदापि प्रादेशिकादिदावान् न कृतवान्” इति ।

पूर्वं रायटर्स् तथा रूस टुडे टेलिविजन (rt) इत्येतयोः समाचारानुसारं अगस्तमासस्य २५ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य विदेशमन्त्रालयेन उक्तं यत् बेलारूस् इत्यनेन द्वयोः देशयोः सीमान्तक्षेत्रेषु स्वसैनिकाः नियोजिताः बेलारूस्-देशं स्वसैनिकं निवृत्तं कर्तुं पृष्टवान्, "दुःखद-त्रुटिः" इत्यस्य अन्तर्गतं बेलारूस्-देशं किमपि अपराधं न कर्तुं आग्रहं कृतवान् । प्रतिवेदनानुसारं युक्रेनदेशस्य विदेशमन्त्रालयेन एकस्मिन् वक्तव्ये बेलारूसीसशस्त्रसेनाभ्यः "अमित्रकार्याणि स्थगयितुं" आग्रहः कृतः तथा च उक्तं यत् युक्रेनदेशः "बेलारूसीजनानाम् विरुद्धं कदापि अमित्रकार्यं न कृतवान्, न करिष्यति च" इति।

सीसीटीवी-वार्ता-समाचार-अनुसारं अगस्त-मासस्य १८ दिनाङ्के सायं रूसस्य सर्व-रूस-राष्ट्रीय-दूरदर्शन-प्रसारण-कम्पनी बेलारूस-राष्ट्रपति-लुकाशेन्को-इत्यस्य साक्षात्कारं प्रसारितवती सः अवदत् यत् युक्रेनदेशेन बेलारूस-युक्रेन-देशयोः सीमायां एकलक्षं २०,००० तः अधिकाः सैनिकाः नियोजिताः। बेलारूस्-देशेन युक्रेन-देशस्य वैरिणः नीतयः अवलोकिताः, सीमायां च सैनिकाः नियोजिताः, येन बेलारूस्-देशस्य कुलसैन्यबलस्य एकतृतीयभागः अस्ति

स्रोतः - ग्लोबल टाइम्स् न्यू मीडिया/हौ हुआजिंग्

प्रतिवेदन/प्रतिक्रिया