समाचारं

भारतेन मासत्रये ८ विमानानि दुर्घटितानि वायुसेनापतिः स्वयमेव प्रधानमन्त्रिणः समीपं गत्वा व्याख्यातुं गतः, ततः अर्धघण्टापर्यन्तं भर्त्सितः।

2024-09-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अयं लेखः ब्लॉकचेन् प्रौद्योगिक्याः माध्यमेन प्रतिलिपिधर्मप्रमाणितः अस्ति। अनुकूलनं, पुनर्मुद्रणं, साहित्यचोरी वा किमपि प्रकारस्य निषिद्धम् अस्ति। उल्लङ्घकाः कानूनीरूपेण उत्तरदायी भविष्यन्ति।

भारतं स्वस्य वायुरक्षायाः सैन्यक्षमतायाः च सुदृढीकरणाय विशेषतः पायलटप्रशिक्षणे युद्धविमानस्य उन्नयनयोः च परिश्रमं कुर्वन् अस्ति । परन्तु भारत-पाकिस्तानयोः मध्ये फेब्रुवरी-मासस्य २७ दिनाङ्के वायुयुद्धं किञ्चित् निराशां जनयति स्म । यद्यपि भारतं मिग्-२१ युद्धविमानं युद्धकाले पाकिस्तानस्य युद्धविमानं सफलतया पातितवान् इति आग्रहं करोति तथापि एतस्य वचनस्य समर्थनार्थं दृढं प्रमाणं न दत्तम्। अतः अपि चिन्ताजनकं यत् अस्मिन् महत्त्वपूर्णे क्षणे भारत-पाकिस्तानयोः सीमायां मिग्-२१-युद्धविमानं दुर्घटितम् अभवत्, येन पुनः भारतीयवायुसेनायाः प्रतिष्ठायां महती आघातः अभवत्

भारतेन शीघ्रं प्रतिक्रिया दत्ता यत् एषा घटना युद्धविमानस्य पक्षिणां च टकरावस्य कारणेन अभवत् इति दावान् अकरोत् । परन्तु एतेन व्याख्यानेन एतादृशः प्रतिक्रिया अतितप्तः इति शङ्काः उत्पन्नाः, भारतस्य युद्धविमानानाम् अप्रभावित्वस्य सत्यं च्छादयितुं प्रयत्नः इव भासते स्म । ज्ञातव्यं यत् भारतीयवायुसेनायाः अष्टमं युद्धविमानं मासत्रयेण दुर्घटितम् अस्ति।