समाचारं

मम देशे एकशृङ्गकम्पनीनां संख्या ३७५ यावत् वर्धिता

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तः संवाददाता८ दिनाङ्के आयोजिते २०२४ तमस्य वर्षस्य पुजियाङ्ग-नवाचार-मञ्चे-एकशृङ्ग-नवीनीकरण-विकास-मञ्चे ज्ञातं यत् मम देशे एकशृङ्ग-कम्पनीनां संख्या २०१६ तमे वर्षे १३१ तः २०२३ तमे वर्षे ३७५ यावत् वर्धिता, अष्टवर्षेषु प्रायः त्रिगुणा अभवत् तेषु सामान्यतया नूतनानां एकशृङ्गकम्पनीनां संख्या वर्धमाना अस्ति, सुपर एकशृङ्गकम्पनीनां कुलसंख्या प्रतिवर्षं प्रायः १० एव तिष्ठति २०१६ तः २०२३ पर्यन्तं मम देशस्य एकशृङ्गकम्पनीनां कुलमूल्यांकनं प्रायः ५०० अरब अमेरिकीडॉलरतः १.२ खरब अमेरिकीडॉलरात् अधिकं यावत् वर्धमानम् आसीत्

मञ्चे प्रकाशितेन "चीन-एकशृङ्ग-उद्यम-विकास-निरीक्षण-रिपोर्ट्" दर्शयति यत् २०१६ तः २०२३ पर्यन्तं मम देशे एकशृङ्ग-उद्यम-पट्टिकानां संख्या २२ तः ३९ यावत् वर्धिता, एकशृङ्ग-उद्यमाः च क्रमेण आदर्श-नवीनीकरणे केन्द्रीकरणात् प्रौद्योगिक्याः प्रति स्थानान्तरिताः सन्ति नवीनता नेतृत्वं करोति। २०२० तमे वर्षात् एकीकृतपरिपथाः त्रयः वर्षाणि यावत् क्रमशः एकशृङ्गकम्पनीनां सर्वाधिकं संख्यायुक्तः पटलः अभवत् । कृत्रिमबुद्धिपट्टिका एआइ बुद्धिमान् समाधानं, मशीनदृष्टिः, मस्तिष्कप्रेरितप्रौद्योगिकी, जननात्मक एआइ इत्यादिषु नूतनेषु उपविभागेषु यूनिकॉर्नकम्पनीनां उत्पादनं निरन्तरं कुर्वन् अस्ति

अत्याधुनिकप्रौद्योगिकी-एकशृङ्गकम्पनीनां अनुपातः अपि वर्धमानः अस्ति, २०१६ तमे वर्षे ३५ तः २०२३ तमे वर्षे २४९ यावत् इति प्रतिवेदने अपि दृश्यते । २०२१ तमे वर्षे प्रथमवारं ६०% अतिक्रान्तवान्, २०२३ तमे वर्षे ६६.४% यावत् अभवत् । एकशृङ्गकम्पनीनां स्वामित्वस्य कुलपेटन्टसङ्ख्या निरन्तरं वर्धते, २०१८ तमे वर्षे प्रायः ९,००० पेटन्ट्-सङ्ख्या २०२३ तमे वर्षे प्रायः ५०,००० यावत् वर्धिता यूनिकॉर्न-कम्पनयः पीसीटी-अन्तर्राष्ट्रीय-आविष्कार-पेटन्ट-कृते आवेदनं निरन्तरं कुर्वन्ति

प्रतिवेदने दर्शितं यत् २०१६ तः २०२३ पर्यन्तं कुलम् २२ प्रान्तेषु एकशृङ्गकम्पनयः दृष्टाः, यत्र बीजिंग, शाङ्घाई, गुआङ्गडोङ्ग च एकशृङ्गकम्पनीनां संख्यायां अग्रणीः सन्ति एकशृङ्गकम्पनयः "उच्चसमुच्चयः विस्तृतवितरणं च" इति लक्षणं प्रस्तुतयन्ति, यत्र ते वितरिताः सन्ति तेषु नगरेषु अधिकं विस्तारः भवति । २०१६ तः २०२३ पर्यन्तं येषु नगरेषु एकशृङ्गकम्पनयः सन्ति तेषु नगरेषु १६ तः ५६ यावत् वृद्धिः अभवत् । बीजिंग, शाङ्घाई, शेन्झेन्, ग्वाङ्गझौ, हाङ्गझौ च एकशृङ्गकम्पनीनां मुख्यसमागमस्थानानि सन्ति, परन्तु तेषां एकाग्रता न्यूना भवति । याङ्गत्से नदी डेल्टा क्षेत्रे एकशृङ्गानाम् संख्यायां महती वृद्धिः अभवत् ।

स्रोतः - जनानां दैनिकग्राहकः

प्रतिवेदन/प्रतिक्रिया