समाचारं

प्रथमा जनसुरक्षाविज्ञानं प्रौद्योगिकीसाधनप्रदर्शनी: आपराधिकप्रौद्योगिकी, पुलिससाधनं, सुरक्षासाधनं च इत्यादीनां नवीनानाम् उत्पादानाम् अनावरणं

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के जियांग्सु-प्रान्तस्य लियान्युङ्गङ्ग-नगरे प्रथमा जनसुरक्षा-प्रौद्योगिकी-उपकरण-प्रदर्शनी (lianyungang) उद्घाटिता । इयं सार्वजनिकसुरक्षाप्रौद्योगिकीसाधनप्रदर्शनी वैश्विकजनसुरक्षासहकारमञ्चस्य (lianyungang) परिधिमध्ये स्थापिता प्रथमा प्रदर्शनी अस्ति, यस्य विषयः अस्ति "सीमारहितसुरक्षा, सुचारुविकासः" इति सुरक्षा तथा व्यावसायिकपुलिससाधनकम्पनयः आमन्त्रिताः आसन् प्रदर्शनी। उपकरणप्रदर्शनस्य आयोजनं लोकसुरक्षामन्त्रालयस्य प्रथमसंशोधनसंस्थायाः कृते अस्ति।
उद्घाटन समारोह दृश्य।
इयं सार्वजनिकसुरक्षाविज्ञानप्रौद्योगिकीसाधनप्रदर्शनी ६ दिवसपर्यन्तं भवति, यस्य कुलप्रदर्शनक्षेत्रं ६,००० वर्गमीटर् अधिकं भवति, तथा च कुलम् पञ्च प्रदर्शनक्षेत्राणि सन्ति, येषु आपराधिकप्रौद्योगिक्यां उन्नतप्रौद्योगिकीनां प्रौद्योगिकीनां च प्रदर्शनं, पुलिससुरक्षासाधनं, यातायातप्रबन्धनसाधनं, आतङ्कवादविरोधी उद्धारः, कमाण्डसञ्चारः अन्ये च क्षेत्राणि नवीनतमाः उत्पादाः।
"गुआण्डियन डिफेन्स" बूथस्य कर्मचारिणः "wasp t800 बहु-परिदृश्य-दङ्गा-नियन्त्रण-यन्त्रस्य" उपयोग-विनिर्देशान् संवाददातृभ्यः परिचयं दत्तवन्तः ।
आयोजकस्य मते मञ्चस्य परिधिमध्ये सार्वजनिकसुरक्षाप्रौद्योगिकीसाधनप्रदर्शनस्य आयोजनस्य मुख्यं उद्देश्यं सार्वजनिकसुरक्षाप्रौद्योगिकीसाधनक्षेत्रे तकनीकीविनिमयं अन्तर्राष्ट्रीयसहकार्यं च गभीरं कर्तुं, सार्वजनिकसुरक्षाप्रथासु प्रौद्योगिकीसाधनानाम् प्रयोगे उपयोगी अनुभवं साझां कर्तुं च अस्ति , तथा च संयुक्तरूपेण जनसुरक्षां निर्वाहयितुं क्षमतायां सुधारं कुर्वन्ति। तत्सह, चीनीयजनसुरक्षाप्रौद्योगिकीसाधनानाम् उद्यमानाम् विभिन्नदेशानां जनसुरक्षाशासनस्य आवश्यकतानां सेवायै अधिकव्यावहारिकं प्रभावी च तकनीकीसाधनसमाधानं प्रदातुं विभिन्नदेशेभ्यः माङ्गलकारैः सह व्यापकसम्पर्कं स्थापयितुं साहाय्यं करोति।
द पेपर रिपोर्टर लिन् पिंग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया