समाचारं

किङ्ग्टेन्ग मेघसुरक्षा मुख्यसञ्चालनपदाधिकारी : आँकडासुरक्षायाः कुञ्जी आँकडावर्गीकरणे वर्गीकरणे च आँकडाशासनप्रणाल्याः स्थापनायां च अस्ति |

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य राष्ट्रियसाइबरसुरक्षाप्रचारसप्ताहः गुआङ्गझौ-नगरस्य नान्शा-नगरे ८ सितम्बर्-दिनाङ्के उद्घाटितः ।किङ्ग्टेङ्ग्-मेघ-सुरक्षा-मुख्य-सञ्चालन-अधिकारी-उपाधिः अस्मिन् कार्यक्रमे भागं ग्रहीतुं आमन्त्रितः आसीत् संवाददातृभिः सह अनन्यसाक्षात्कारे सः अवदत् यत् डिजिटलरूपान्तरणस्य उन्नत्या सह नूतनानां जालसुरक्षापरिदृश्यानां विचारः करणीयः।
रिपोर्ट्-अनुसारं किङ्ग्टेङ्ग् क्लाउड् सिक्योरिटी इत्यस्य स्थापना २०१४ तमे वर्षे अभवत्, मुख्यतया महत्त्वपूर्णसूचना-अन्तर्निर्मित-क्षेत्रे क्लाउड्-सुरक्षा-निर्माणे केन्द्रीभूता अस्ति, यत्र क्लाउड्-अन्तर्निर्मित-सुरक्षा, क्लाउड्-अनुप्रयोग-सुरक्षा, क्लाउड्-दत्तांश-सुरक्षा, क्लाउड्-यातायात-सुरक्षा च इत्यादीनि अनेकानि क्षेत्राणि कवरं करोति
जालसुरक्षायां नूतनानां प्रवृत्तीनां विषये डिग्री इत्यनेन सूचितं यत् अङ्कीयरूपान्तरणस्य उन्नत्या सह क्लाउड् कम्प्यूटिङ्ग्, इन्टरनेट् आफ् थिङ्ग्स्, आर्टिफिशियल इन्टेलिजेन्स् इत्यादीनां प्रौद्योगिकीनां विकासः निरन्तरं भवति, आधारभूतसंरचनायाः अपि परिवर्तनं भवति "एतेषां परिवर्तनानां प्रतिक्रियारूपेण अस्माकं नूतनानां सुरक्षासमाधानानाम् विकासस्य आवश्यकता वर्तते। उदाहरणार्थं वर्तमानकाले लोकप्रियाः बृहत् आदर्शप्रौद्योगिकीः सुरक्षाजोखिमान् अपि आनयन्ति, यथा 'मतिभ्रम'समस्या। अतः अस्माभिः एतेषां उदयमानप्रौद्योगिकीनां कृते समुचितसुरक्षापरिदृश्यानि परिकल्पनीयानि। " डिग्री उक्तवती।"
"साइबरसुरक्षा वस्तुतः अपराधस्य रक्षापक्षस्य च मध्ये निरन्तरं क्रीडाक्रीडायाः प्रौद्योगिकीसुधारस्य च प्रक्रिया अस्ति" इति डु अवदत् । सः दर्शितवान् यत् वर्तमानजालसुरक्षाउद्योगे आँकडासुरक्षा एकः उदयमानः महत्त्वपूर्णः च विषयः अस्ति, तथा च आँकडानां वर्गीकरणं वर्गीकरणं च, आँकडाशासनव्यवस्थायाः स्थापना च प्रमुखा अस्ति।
"प्रथमः दत्तांशस्य वर्गीकरणं ग्रेडिंग् च अस्ति। एतत् स्पष्टं भवितुम् आवश्यकं यत् के दत्तांशाः प्रकटयितुं शक्यन्ते, कस्य दत्तांशस्य आंशिकरूपेण प्रकटीकरणं करणीयम्, कस्य आँकडानां सख्यं गोपनीयं भवितुम् अर्हति। एतत् वर्गीकरणं समुचितप्रबन्धनरणनीतयः निर्मातुं साहाय्यं करोति .
सः अवदत् यत् दत्तांशशासनव्यवस्थायाः स्थापना महत्त्वपूर्णा अस्ति। अस्मिन् प्रणाल्याः दत्तांशसङ्ग्रहः, भण्डारणं, उपयोगः, स्थानान्तरणं, विनाशः च आच्छादनीयः, येन प्रत्येकस्मिन् चरणे सम्पूर्णं सुरक्षातन्त्रं भवति इति सुनिश्चितं भवति ।
पाठ |.रिपोर्टर चेन जिओनन्, लुओ शी तथा ली हुअनकुनचित्र |पोस्टर डिजाइन|liang lan
प्रतिवेदन/प्रतिक्रिया