समाचारं

चीनपुनर्जागरणकालस्य पुनः व्यापारस्य आरम्भस्य पूर्वसंध्यायां बाओ फैन् इत्यस्य पत्नी जू यान्किङ्ग् अकार्यकारीनिदेशिका अभवत्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन पुनर्जागरण कैपिटल होल्डिङ्ग्स् कम्पनी लिमिटेड ("चीन पुनर्जागरण", 01911.hk इति उच्यते) इत्यस्य संस्थापकस्य अध्यक्षस्य च बाओ फैनस्य अन्वेषणस्य सहकार्यस्य कारणेन 17 मासान् यावत् सम्पर्कः त्यक्तः ततः परं बाओ फैनस्य पत्नी सुश्री हुई यिन चिङ्ग्, कम्पनीयाः अकार्यकारीनिदेशकरूपेण नियुक्तः ।

६ सितम्बर् दिनाङ्के चीन पुनर्जागरण कैपिटल होल्डिङ्ग्स् इत्यनेन "गैर-कार्यकारीनिदेशकानां प्रतिस्थापनम्" इति घोषणा जारीकृता यत् सन कियानहोङ्ग् इत्यनेन गैर-कार्यकारीनिदेशकपदं त्यक्त्वा जू यान्किङ्ग् इत्यनेन त्रिवर्षीयकार्यकालस्य कृते गैर-कार्यकारीनिदेशकरूपेण नवनियुक्तिः कृता, यत् प्रभावी भवति ६ सितम्बर् तः।

घोषणानुसारं जू यान्किङ्ग्, बाओ फैन् च पतिपत्न्याः सम्बन्धे स्तः । ५४ वर्षीयः जू यान्किङ्ग् चीन एयरलाइन्स् एविएशन टेक्नोलॉजी (तियानजिन्) कम्पनी लिमिटेड् इत्यस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च अस्ति । चीन एयरलाइंस विमानन प्रौद्योगिकी कं, लिमिटेड वैश्विक व्यापार जेट पट्टे व्यवसाय प्रदाति तथा च अन्तर्जालसमाधानेन उच्चस्तरीयग्राहकानाम् सेवां कर्तुं प्रतिबद्धा अस्ति। विगतत्रिषु वर्षेषु जू यान्किङ्ग् अन्येषां सूचीकृतानां कम्पनीनां निदेशकरूपेण कार्यं न कृतवान् ।

"जू यान्किंग् कम्पनीयाः कुल २७६,८७९,१६५ भागेषु रुचिं लभते, यत् कम्पनीयाः कुल जारीकृतशेयरपूञ्जीयाः प्रायः ४८.७१% भागं भवति। एते हिताः प्रतिभूति-वायदा अध्यादेशस्य अन्तर्गतं कम्पनीयां बाओ फैन् इत्यस्य हितस्य अपि प्रतिनिधित्वं कुर्वन्ति। " इति घोषणया प्रकटितम् ।

चीन पुनर्जागरण कैपिटल होल्डिङ्ग्स् इत्यनेन एतत् बोधितं यत् जू यान्किंग् इत्यस्य पृष्ठभूमिजागृतौ मुकदमानां अन्वेषणं च कोऽपि प्रतिकूलकारकः न प्राप्तः; अपि च, जू यान्किङ्ग् इत्यनेन पुष्टिः कृता यत् एतादृशघटनाभिः (यथा पुनः आरम्भघोषणायां परिभाषितम्) सम्बद्धं किमपि अन्वेषणसूचना वा न्यायालयस्य कार्यवाही वा न प्राप्ता। निदेशकमण्डलस्य नामाङ्कनसमितेः च सर्वसम्मत्या विश्वासः अस्ति यत् बाओ फैन् इत्यनेन सह सम्बद्धाः घटनाः जू यान्किङ्ग् इत्यस्य गैरकार्यकारीनिदेशकरूपेण नियुक्त्यर्थं योग्यतां प्रतिकूलरूपेण प्रभावितं न करिष्यन्ति।

२०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य १६ दिनाङ्के सायं चीन-पुनर्जागरण-कैपिटल-होल्डिङ्ग्स्-संस्थायाः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये घोषितं यत्, समूहस्य निदेशकमण्डलेन ज्ञातं यत् कम्पनी अस्थायीरूपेण बाओ-फन्-इत्यनेन सम्पर्कं कर्तुं असमर्था अस्ति तस्मिन् एव मासे चीन-पुनर्जागरण-राजधानी-होल्डिङ्ग्स्-संस्थायाः अन्यां घोषणां जारीकृतवती यत् बाओ-फन्-इत्यनेन चीन-देशस्य प्रासंगिक-अधिकारिभिः अन्वेषणस्य सहकार्यं कृतम् इति

बाओ फैन् इत्यस्य सम्पर्कस्य हानिः सूचीकृतकम्पनीषु महत् प्रभावं कृतवान् । यतो हि लेखापरीक्षकः बाओ फैन् इत्यनेन सह सम्पर्कं कर्तुं असमर्थः आसीत् तथा च लेखापरीक्षाप्रतिवेदनं २०२२ तमस्य वर्षस्य वित्तीयप्रतिवेदनं च निर्गन्तुं असमर्थः आसीत्, अतः २०२३ तमस्य वर्षस्य एप्रिल-मासस्य ३ दिनाङ्के चीन-पुनर्जागरणेन व्यापारनिलम्बनस्य घोषणा कृता स्टॉक एक्स्चेन्जः स्मरणं करोति यत् यदि चीनपुनर्जागरणकालः तान् समस्यान् सम्यक् कर्तुं असफलः भवति येषां कारणात् तस्य व्यापारनिलम्बनं जातम्, तर्हि पुनः आरम्भमार्गदर्शिकाः कार्यान्वितुं तथा च निरन्तरं व्यापारनिलम्बनस्य १८ मासानां अन्तः (अर्थात् पूर्वं) स्टॉक एक्सचेंजस्य सन्तुष्टये सूचीनियमानां पूर्णतया अनुपालनं कुर्वन्तु २ अक्टोबर् २०२४), यदि कम्पनी स्टॉकव्यापारं पुनः आरभुं न शक्नोति तर्हि स्टॉक एक्स्चेन्जस्य सूचीविभागः अनुशंसयिष्यति यत् सूचीकरणसमितिः कम्पनीयाः सूचीकरणयोग्यतां रद्दीकर्तुं प्रवर्तयतु।

पत्रे उल्लेखितम् यत् अस्मिन् वर्षे फरवरीमासे चीन-पुनर्जागरण-राजधानी-होल्डिङ्ग्स्-संस्थायाः घोषणा अभवत् यत् स्वास्थ्यकारणानां कारणात् पारिवारिककार्याणां निबन्धने अधिकं समयं व्यतीतुं इच्छायाः कारणात् बाओ-फन्-इत्यनेन कम्पनीयाः कार्यकारीनिदेशकः, बोर्डस्य अध्यक्षः, मुख्यकार्यकारी-अधिकारी, तथा च nominee. ज़ी यिजिंग् इत्यस्य संचालकमण्डलस्य अध्यक्षत्वेन नियुक्तिः अभवत्, ततः सः कार्यवाहकमुख्यकार्यकारीपदाधिकारीतः मुख्यकार्यकारीपदाधिकारीरूपेण परिवर्तितः ।

ज़ी यिजिंग् इत्यनेन स्वकार्यं स्वीकृत्य चीन पुनर्जागरण कैपिटल होल्डिङ्ग्स् इत्यनेन २०२२ तमस्य वर्षस्य वार्षिकपरिणामानां, २०२३ तमस्य वर्षस्य वार्षिकपरिणामानां, २०२४ तमस्य वर्षस्य अन्तरिमपरिणामानां च घोषणा २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्के कृता, तथा च पुनः आरम्भस्य मार्गदर्शिकाः पूरिताः इति घोषितम्, ९ सितम्बर् दिनाङ्के प्रातः ९ वादनात् पुनः व्यापारः आरभ्यते इति .

वित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे चीनपुनर्जागरणकैपिटल होल्डिङ्ग्स् इत्यस्य परिचालन-आयः प्रायः ३२९ मिलियन-युआन्-रूप्यकाणां प्राप्तिः अभवत्, यदा तु गतवर्षस्य समानावधिषु ५३७ मिलियन-युआन्-रूप्यकाणां परिचालनलाभः गतवर्षस्य समानकालस्य ३२ मिलियन-युआन्-रूप्यकाणां मध्ये न्यूनः अभवत् वर्षे ८८ मिलियन युआन् हानिः अभवत्, कम्पनीयाः स्वामिनः ७४ मिलियन आरएमबी इत्येव शुद्धहानिः, तथा च गतवर्षस्य समानकालस्य कम्पनीयाः स्वामिनः कृते शुद्धहानिः १८ कोटि आरएमबी आसीत् ३० जूनपर्यन्तं चीन पुनर्जागरणकैपिटल होल्डिङ्ग्स् इत्यस्य ५२१ कर्मचारीः आसन्, यत् २०२३ तमस्य वर्षस्य अन्ते ८% न्यूनम् अस्ति ।

उल्लेखनीयं यत् २०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदने चीन-पुनर्जागरण-राजधानी-होल्डिङ्ग्स् इत्यनेन उक्तं यत् बाओ-फन्-इत्यनेन अन्वेषणेन सह सहकार्यं कृत्वा ७७.६६९ मिलियन-युआन्-रूप्यकाणां प्रतिबन्धित-भुगतानस्य आवश्यकता अस्ति वर्ष। । तदतिरिक्तं चीन पुनर्जागरण कैपिटल होल्डिङ्ग्स् इत्यनेन एतत् बोधितं यत् कम्पनी बाओ फैन् यस्य कस्यचित् अन्वेषणस्य सहकार्यं करोति तस्य स्थितिविषये विश्वसनीयसूचना न जानाति तथा च नास्ति। एतावता चीन-पुनर्जागरण-राजधानी-होल्डिङ्ग्स्-संस्थायाः अन्वेषणस्य अधीनम् इति सूचना न प्राप्ता, एतैः घटनाभिः सह सम्बद्धायां न्यायालयस्य कार्यवाही अपि न प्रविष्टा