समाचारं

८ वर्षीयः बालिका विद्यालयात् परं अन्तर्धानं जातम्, माता ३४ वर्षाणि यावत् अन्वेषणं कुर्वती अस्ति: सा परिवारस्य सदस्या अस्ति, वयं कदापि न त्यजामः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९९० तमे वर्षे आन्तरिकमङ्गोलियादेशस्य बाओटौ-नगरस्य कुण्डुलुन्-मण्डले तुआन्जी-नम्बर-२ प्राथमिकविद्यालये लियू हुइमिङ्ग्-नामिका ८ वर्षीयः बालिका विद्यालयात् परं अन्तर्धानं जातम् । ३० वर्षाणाम् अधिकं कालात् तस्याः ज्ञातयः तां अन्वेष्टुं न त्यक्तवन्तः । अधुना लियू हुइमिङ्ग् इत्यस्य माता मा ली अपि अन्तर्जालमाध्यमेन पुत्रीं अन्वेष्टुं आरब्धा अस्ति ।

▲मा ली, मातरं अन्विष्यमाणा माता

प्रायः ७० वर्षीयः मा ली, तस्याः पतिः च अधुना जिलिन्-नगरस्य चाङ्गचुन्-नगरे निवसतः । ८ सेप्टेम्बर् दिनाङ्के मा ली इत्यनेन रेड स्टार न्यूज् इत्यस्य संवाददातृणा सह साक्षात्कारे परिचयः कृतः यत् तस्याः पतिना सह पुत्रः पुत्री च अस्ति तेषां पुत्री लियू हुइमिङ्ग् तस्याः भगिनी अस्ति तथा च सा केवलं ८ वर्षीयः आसीत् यदा सा अन्तर्धानं जातम्। यद्यपि तस्मिन् समये सूचनाः न विकसिताः, तथापि परिवारः कदापि अन्वेषणं न त्यक्तवान् ते अपि सर्वत्र अविरामं अन्वेषणार्थं जनसुरक्षा-अङ्गानाम्, ज्ञाति-मित्राणां च उपरि अवलम्बन्ते स्म ।

२००८ तमे वर्षे मा ली "बेबी कम होम" इति दानसंस्थायाः सह सम्पर्कं कृतवती, अपि च टीवी-स्थानकस्य परिवार-अन्वेषण-स्तम्भे प्रासंगिक-सूचनाः प्रेषितवती, परिवार-अन्वेषणस्य वार्ता अधिकव्यापकरूपेण प्रसारयितुं आशां कुर्वन्, परन्तु तस्याः पुत्रीयाः विषये कोऽपि वार्ता न प्राप्ता . मा ली इत्यनेन उक्तं यत् पूर्वं बहवः सूचकाः प्राप्ताः, अनेकैः महिलाभिः सह डीएनए-परीक्षणं च कृतवती, परन्तु दुर्भाग्येन सा महिला तस्याः पुत्री नासीत् ।

▲मा ली इत्यस्य परिवारस्य अन्वेषणघोषणा

अधुना अपि मा ली प्रौढवयोः अपि अन्तर्जालमाध्यमेन स्वपुत्रीं अन्वेष्टुं आग्रहं कुर्वती अस्ति । सा स्वस्य वेइबो, वीचैट् इत्यादीनां सामाजिकखातानां नामकरणं "स्वपुत्रीं लियू हुइमिङ्ग्" इति कृतवती, यतः अधिकाः जनाः तस्याः पुत्रीं अन्वेष्टुं वार्ता प्रसारयितुं साहाय्यं कर्तुं शक्नुवन्ति इति आशां कुर्वती कदाचित् तस्याः पुत्रः अपि स्वस्य अवकाशस्य उपयोगं कृत्वा तया सह देशे सर्वत्र बन्धुजनानाम् अन्वेषणं करोति स्म ।

"पुनः शीघ्रमेव मध्यशरदमहोत्सवः अस्ति, अहं न जानामि यत् मम पुत्रीविषये किमपि वार्ता प्राप्तुं शक्नोमि वा।" तस्याः आयुः, यतः तस्याः पुत्री कुटुम्बस्य सदस्या अस्ति, अस्य गृहस्य अभिन्नः भागः अस्ति ।

अस्य कारणात् मा ली अपि आशास्ति यत् परिवारस्य अन्वेषणस्य वार्ताम् अधिकं प्रसारयितुं अधिकप्रभाविणः सुरागः च संग्रहीतुं रेड स्टार न्यूज इत्यस्य उपयोगं करिष्यति।