समाचारं

शङ्घाई-नगरस्य एकस्मिन् प्रकरणे एकः ट्रकः आवर्त्य एकं लघुकारं मर्दितवान्, यत्र पञ्च जनाः मृताः इति संवाददातारः ज्ञातवन्तः यत् - चौराहेषु बहुधा बृहत्काराः सन्ति ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झांग क्यूई

शङ्घाई पुडोङ्गपुलिसस्य प्रतिवेदनानुसारं ८ सितम्बर् दिनाङ्के प्रायः १०:१८ वादने पुडोङ्गनवजिल्हे हुआडोङ्गमार्गस्य जिहाईमार्गस्य च चौराहे यातायातदुर्घटना अभवत् अन्वेषणस्य अनन्तरं यदा किआओ मौमौ (पुरुषः, ४३ वर्षीयः) सीधा चौराहेण गच्छन्तं ट्रकं चालितवान्, यत् वाङ्ग मौमौ (पुरुषः, ४६ वर्षीयः) इत्यनेन चालितं वाम-भ्रमण-वाहनं विपरीत-लेन्-मध्ये न गन्तुं शक्नोति, तदा सः दक्षिणे, येन ट्रकः मार्गे आघातं कृत्वा गच्छति स्म, यात्रीकारस्य पञ्च जनाः आपत्कालीनचिकित्सायै चिकित्सालयं प्रेषितवन्तः।

हुआडोङ्ग-मार्गस्य जिहाई-मार्गस्य च सङ्गमे यत्र दुर्घटना अभवत्

८ दिनाङ्के सायं ४ वादने जिमु न्यूजस्य एकः संवाददाता यत्र घटना अभवत् तत्र चौराहम् आगत्य दृष्टवान् यत् चौराहः सामान्ययानस्य कृते उद्घाटितः अस्ति तथा च दुर्घटनायाः कोऽपि चिह्नः नास्ति। तस्मिन् दिने प्रायः १२ वादने यदा सः गतः तदा दुर्घटनास्थलं मूलतः स्वच्छं कृतम् इति एकः नेटिजनः पत्रकारैः अवदत्।

अयं चौराहः टी-आकारस्य अस्ति, यत्र हुआडोङ्ग-मार्गः वायव्य-दक्षिणपूर्वं च गच्छति, जिहाई-मार्गः वायव्य-दक्षिणपश्चिमं च गच्छति विद्युत्साइकिलेन गच्छन्तः केचन जनाः अन्तर्जालमाध्यमेन दुर्घटनाविषये ज्ञातवन्तः, परन्तु पीडितानां परिचयं न जानन्ति इति अवदन्। समीपे ये ट्रकाः दृश्यन्ते ते मूलतः बन्दरगाहवस्तूनाम् परिवहनं कुर्वन्ति, यथा काराः, रेड वाइन इत्यादयः । यतः चौराहे बहु बृहत् यानानि सन्ति, ते प्रायः गमनात् पूर्वं मार्गस्य स्थितिं सम्यक् अवलोकयन्ति ।

अनेकानि बृहत्यानानि अस्य चौराहस्य माध्यमेन गच्छन्ति

यत्र घटना अभवत् तस्मिन् चौराहे मार्गस्य स्थितिः तुल्यकालिकरूपेण जटिला इति संवाददाता अवलोकितवान् । यदा हुआडोङ्ग-मार्गे वायव्यतः दक्षिणपूर्वं गच्छन्ति वाहनानि जिहाई-मार्गे वामभागे गच्छन्ति तदा विपरीत-लेन-मध्ये दक्षिणपूर्वतः वायव्यपर्यन्तं गच्छन्तः वाहनानि अपि सीधा गन्तुं शक्नुवन्ति, अतः वाहनचालनकाले अतिरिक्तसावधानी भवितुम् अर्हन्ति .

सायं ५ वादनस्य समीपे मार्गस्य स्थितिः, यातायातप्रकाशसञ्चालनस्य च चित्राणि ग्रहीतुं पुलिस-अधिकारिणः घटनास्थले त्वरितम् आगतवन्तः । अस्य दुर्घटनायाः विशिष्टपरिस्थितेः विषये पुलिसैः प्रकटयितुं असुविधा प्रकटिता। शङ्घाई पुडोङ्ग-पुलिस-वार्तानुसारं दुर्घटनायाः उत्तरदायी चालकौ किआओ मौमू-वाङ्ग-मौमू-योः पुलिस-नियन्त्रणं कृतम् अस्ति, दुर्घटना-अनुसन्धानं च अग्रे क्रियते