समाचारं

साइबरसुरक्षासप्ताहः कीदृशः "सप्ताहः" अस्ति ? गुआङ्गझौ-नगरे उद्घाटनसमारोहः किमर्थम् अभवत् ?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/यांग्चेङ्ग इवनिंग न्यूज सर्वमाध्यम संवाददाता लुओ शि
फोटो/याङ्गचेङ्ग इवनिंग न्यूज सर्वमाध्यम संवाददाता झोउ वेई
"राष्ट्रीय उपसर्ग" इत्यनेन सह अन्यः महत्त्वपूर्णः कार्यक्रमः ग्वाङ्गझौ-नगरे भवितुं चयनितः । अद्यैव प्रातः (८ सितम्बर्) २०२४ तमस्य वर्षस्य राष्ट्रियसाइबरसुरक्षाप्रचारसप्ताहः (अतः परं "साइबरसुरक्षासप्ताहः" इति उच्यते) आधिकारिकतया ग्वाङ्गझौ-नगरस्य नान्शा-नगरे आरब्धः साइबरसुरक्षासप्ताहः कीदृशः "सप्ताहः" अस्ति ? उद्घाटनसमारोहादयः महत्त्वपूर्णाः कार्यक्रमाः गुआङ्गझौ-नगरे किमर्थं चयनिताः सन्ति ?
साइबरसुरक्षाजागरूकतायाः कौशलं वर्धयन्तु
११ वर्षाणि यावत् क्रमशः साइबरसुरक्षासप्ताहः आयोजितः
संजालसुरक्षा सर्वेषां निकटतया सम्बद्धा अस्ति। जालसुरक्षां विना राष्ट्रियसुरक्षा न भविष्यति, स्थिराः आर्थिकसामाजिककार्यक्रमाः न भविष्यन्ति, जनानां व्यापकजनसमूहस्य हितस्य रक्षणं च कठिनं भविष्यति अन्तर्जालस्य लोकप्रियतायाः कारणात् जालसुरक्षा अधिकाधिकं सामाजिकचिन्तायाः उष्णविषयः अभवत् ।
कालस्य हस्ताः दशवर्षपूर्वं प्रति प्रत्यावर्तन्ते।
२०१४ तमस्य वर्षस्य फेब्रुवरी-मासस्य २७ दिनाङ्के साइबर-सुरक्षा-सूचनाकरण-विषये केन्द्रीय-अग्रणी-समूहस्य प्रथमा सभा आयोजिता, महासचिवः शी जिनपिङ्गः प्रथमवारं “अस्माकं देशस्य साइबर-शक्तिरूपेण निर्मातुं प्रयत्नः” इति लक्ष्यं प्रस्तावितवान् ।
२०१४ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के महासचिवः शी जिनपिङ्ग् इत्यनेन केन्द्रीयराष्ट्रियसुरक्षाआयोगस्य प्रथमे सत्रे समग्रराष्ट्रीयसुरक्षासंकल्पना रचनात्मकरूपेण प्रस्ताविता ।
अस्मिन् सन्दर्भे २०१४ तमस्य वर्षस्य नवम्बर् २४ तः ३० पर्यन्तं जनसमूहस्य परितः संजालसुरक्षाजोखिमान् अधिकतया अवगन्तुं गृह्णाति च, संजालसुरक्षाजागरूकतां वर्धयितुं, संजालसुरक्षासंरक्षणकौशलं सुधारयितुम्, उपयोक्तृणां वैधअधिकारस्य हितस्य च रक्षणार्थं, तथा च jointly safeguard राष्ट्रियजालसुरक्षायाः विषये चीनस्य साइबरस्पेस् प्रशासनेन प्रासंगिकविभागैः सह प्रथमस्य राष्ट्रियजालसुरक्षाप्रचारसप्ताहस्य आयोजनं कृतम्। न केवलं प्रासंगिकराष्ट्रीयकार्यविभागाः संयुक्तरूपेण मेजबानीयां भागं गृहीतवन्तः, अपितु प्रत्यक्षतया केन्द्रसर्वकारस्य अधीनस्थाः प्रान्ताः, स्वायत्तक्षेत्राणि, नगरपालिकाः च एकस्मिन् समये सम्बन्धितविषयक्रियाकलापाः अपि आयोजितवन्तः, येन देशे सर्वत्र संजालसुरक्षाप्रचारस्य पराकाष्ठा प्रारब्धा
२०१४ तमे वर्षात् आरभ्य राष्ट्रव्यापिरूपेण वार्षिकरूपेण साइबरसुरक्षासप्ताहः आयोजितः अस्ति, सामान्यतया च क्रियाकलापस्य श्रृङ्खला एकसप्ताहं यावत् भवति । तेषु महत्त्वपूर्णेषु घरेलुनगरेषु उद्घाटनसमारोहः, साइबरसुरक्षाशिखरसम्मेलनमञ्चः इत्यादयः महत्त्वपूर्णाः कार्यक्रमाः भविष्यन्ति।
11 वर्षाणि यावत् क्रमशः आयोजितः साइबरसुरक्षासप्ताहः कालान्तरे महतीं उपलब्धिं कृतवान् अस्ति तथा च समग्रसमाजस्य संजालसुरक्षाजागरूकतायाः संरक्षणकौशलस्य च सुधारं प्रभावीरूपेण प्रवर्धितवान् अस्ति तथा जनानां वैधाधिकारस्य हितस्य च रक्षणम्।
अस्मिन् वर्षे साइबरसुरक्षासप्ताहः ९ सितम्बर् तः १५ पर्यन्तं राष्ट्रव्यापिरूपेण आयोजितः अस्ति ।एतस्य आयोजनं केन्द्रीयप्रचारविभागेन, चीनदेशस्य केन्द्रीयसाइबरस्पेस्प्रशासनेन, शिक्षामन्त्रालयेन, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन, मन्त्रालयेन च क्रियते of public security, the people's bank of china, the state administration of radio and television, and the national संयुक्तरूपेण दशविभागैः आयोजितं यत्र श्रमिकसङ्घस्य संघः, साम्यवादी युवा लीगस्य केन्द्रीयसमितिः, अखिलचीनमहिलासङ्घः च, आयोजनस्य विषयः "साइबरसुरक्षा जनानां कृते एव, साइबरसुरक्षा च जनानां उपरि निर्भरं" इति विषयः निरन्तरं भवति स्म ।
अस्मिन् साइबरसुरक्षासप्ताहे विभिन्नरूपेण समृद्धसामग्रीभिः सह क्रियाकलापानाम् एकां श्रृङ्खला आयोजयिष्यति, यत्र उद्घाटनसमारोहः, शिखरसम्मेलनमञ्चः, ५ महत्त्वपूर्णाः क्रियाकलापाः (साइबरसुरक्षाएक्सपो तथा उत्पादसेवा-आपूर्ति-माङ्ग-वार्तालाप-समागमः, नेटवर्क-सुरक्षा-प्रतिभा-भर्ती-विशेष-कार्यक्रमः) समाविष्टाः भविष्यन्ति , साइबरसुरक्षा नवीनता तथा उद्यमिता प्रतियोगिता, साइबरसुरक्षा नवीनता तथा उद्यमिता निवेश विशेष आयोजन, "यांग्चेंग कप" गुआंगडोंग-हांगकांग-मकाओ ग्रेटर बे एरिया साइबरसुरक्षा प्रतियोगिता), 15 उप-मञ्च/संगोष्ठी/बन्द-द्वार-समागम, 6 विषय-दिवसीय गतिविधियाँ तथा साइबरसुरक्षा " "षट् अग्रिमाः" क्रियाकलापः ।
क्रियाकलापानाम् श्रृङ्खला न केवलं प्रासंगिकविभागस्य उत्तरदायी सहचराः, आधिकारिकविशेषज्ञाः, व्यापारनेतारः च भागं ग्रहीतुं आमन्त्रयिष्यति, एकस्मिन् समये संजालसुरक्षाक्षेत्रे सजीवप्रथाः अन्वेषणं च साझां करिष्यति, अपितु संजालसुरक्षाप्रदर्शनं उत्पादं च भविष्यति सेवा-आपूर्ति-माङ्ग-वार्तालाप-समागमः, संजाल-सुरक्षा-प्रतिभा-नियुक्ति-विशेष-क्रियाकलापाः अन्ये च अन्तरक्रियाशील-क्रियाकलाप-क्रियाकलापाः संयुक्तरूपेण संजाल-सुरक्षा-क्षेत्रे "कैंटन-मेला" निर्मातुं तदतिरिक्तं, एतत् जनसमूहं प्रति अपि "गमिष्यति" तथा च एकां श्रृङ्खलां आयोजयिष्यति विषयगतदिवसस्य क्रियाकलापाः यथा परिसरदिवसः, दूरसञ्चारदिवसः, विधिशासनदिवसः, वित्तीयदिवसः, युवादिवसः, तथा च व्यक्तिगतसूचनासंरक्षणदिवसः, तथा च समुदायेषु, ग्रामीणक्षेत्रेषु, उद्यमेषु, संस्थासु, विद्यालयेषु प्रवेशं कुर्वन् संजालसुरक्षा इत्यादीनि प्रचार-लोकप्रियीकरणक्रियाकलापाः , कुटुम्बाः च ।
उद्घाटनसमारोहः अन्ये च महत्त्वपूर्णाः कार्यक्रमाः निवसन्ति स्म
यतः गुआङ्गझौ-नगरस्य विशेषलाभाः सन्ति
अस्मिन् वर्षे साइबरसुरक्षासप्ताहस्य उद्घाटनसमारोहः अन्ये च महत्त्वपूर्णाः कार्यक्रमाः गुआङ्गझौनगरे भवितुं चयनिताः यतः ग्वाङ्गझौनगरस्य विशेषलाभाः सन्ति।
सर्वप्रथमं देशस्य समग्रविकासे ग्वाङ्गझौ-नगरस्य विशेषं महत्त्वपूर्णं च स्थानं वर्तते । मातृभूमिस्य "दक्षिणद्वारम्" इति नाम्ना गुआङ्गझौ-नगरं "द्वयोः सीमायोः" स्थितम् अस्ति, तत् च चौराहस्य, सम्मुखीकरणस्य च सीमा अस्ति । गुआंगडोङ्ग-प्रान्तस्य राजधानी, ग्वाङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य मूलनगरम्, मम देशस्य त्रयाणां व्यापक-द्वार-केन्द्र-नगरेषु अन्यतमम् अस्ति तथा च बृहत्तमः अन्तर्राष्ट्रीयः अन्तर्जालनिर्यातः । अस्मिन् वर्षे साइबरसुरक्षासप्ताहः गुआङ्गझौ-नगरस्य प्रमुखकेन्द्रत्वेन विस्तृतविकिरणक्षेत्रत्वेन च लाभं पूर्णं क्रीडां दास्यति येन सशक्तः प्रभावः भवति।
द्वितीयं गुआङ्गझौ-नगरे विकसितः अन्तर्जाल-उद्योगः अस्ति । ग्वाङ्गझौ-नगरस्य अङ्कीय-अन्तर्गत-संरचनायाः ठोसः आधारः अस्ति, यत्र २०२३ तमस्य वर्षस्य अन्ते यावत् कुलम् ९१,७०० ५जी-आधारस्थानकानि निर्मिताः । अत्र 17 मिलियनतः अधिकाः 5g उपयोक्तारः सन्ति, देशस्य प्रमुखं "गीगाबिट् सिटी" इत्यस्य निर्माणं वयं प्रथमाः स्मः । वर्तमान समये गुआंगझौ-नगरे ३,००० तः अधिकाः अन्तर्जाल-कम्पनयः सन्ति, येषु वीचैट्, विप्शॉप्, नेटईज्, ज़ायिन् इत्यादयः अन्तर्जाल-कम्पनयः सन्ति उद्योगः विकसितः अस्ति तथा च समृद्धाः वैज्ञानिकाः शैक्षिकाः च संसाधनाः सन्ति , उत्कृष्टा नवीनताक्षमता।
तदतिरिक्तं गुआङ्गझौ-नगरे संजालसुरक्षाकार्यस्य उत्तमः आधारः अस्ति । अन्तिमेषु वर्षेषु ग्वाङ्गझौ-नगरेण शीर्षस्तरीयजालसुरक्षानिर्माणं, उच्चस्तरीयजालसुरक्षाआश्वासनप्रणालीनिर्माणं, उच्चस्तरीयजालसुरक्षामूलसंरचनानिर्माणं, उच्चगुणवत्तायुक्तजालसुरक्षाशिक्षणकार्यं च प्रवर्धितम् अस्ति
२०१४ तः ग्वाङ्गझौ राष्ट्रियसाइबरसुरक्षाप्रचारसप्ताहस्य क्रियाकलापं निरन्तरं कृतवान्, "गुआंगझौ साइबरसुरक्षासङ्ख्या" बसरेखां प्रारब्धवान्, गुआंगझौसाइबरसुरक्षाशिखरसम्मेलनमञ्चं आयोजितवान्, साइबरसुरक्षापुरस्कारविजेता ज्ञानप्रतियोगिताम् आरब्धवान् , "यांग्चेङ्ग कप" साइबरसुरक्षाप्रतियोगितायाः आयोजनं कृतवान्, तथा च व्यापकरूपेण संजालसुरक्षासंकल्पनानां प्रवर्धनार्थं, संजालसुरक्षाज्ञानं लोकप्रियं कर्तुं, संजालसुरक्षाकौशलं प्रवर्धयितुं च समुदायेषु, उद्यमसु, संस्थासु, परिसरेषु च संजालसुरक्षां आनयितुं इत्यादीनां क्रियाकलापानाम् अङ्गीकारं कुर्वन्तु, उल्लेखनीयपरिणामान् प्राप्तुं च .
२०२१ तमे वर्षे ग्वाङ्गझौ-नगरसमितेः साइबरस्पेस्-प्रशासनस्य चीनस्य साइबरस्पेस्-प्रशासनसहिताः दश-मन्त्रालयैः आयोगैः च संयुक्तरूपेण राष्ट्रिय-साइबर-सुरक्षा-प्रचार-सप्ताहे उत्कृष्ट-एककत्वेन प्रशंसा कृता
अस्मिन् वर्षे साइबरसुरक्षासप्ताहस्य उद्घाटनसमारोहः अन्ये च महत्त्वपूर्णाः कार्यक्रमाः ग्वाङ्गझौनगरे भविष्यन्ति एतेन न केवलं ग्वाङ्गझौ-नगरस्य संजालसुरक्षाकार्यस्य पुष्टिः भवति, अपितु स्पष्टसाइबरस्पेस्-निर्माणे ग्वाङ्गझौ-नगरस्य महत्त्वपूर्णा भूमिका अपि प्रदर्शिता अस्ति।
प्रतिवेदन/प्रतिक्रिया