समाचारं

वैश्विक ऊर्जा परिवर्तनसम्मेलनं बीजिंगनगरे उद्घाट्यते, यत्र विशिष्टाः अतिथयः हरितभविष्यस्य विषये चर्चां कुर्वन्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ७ दिनाङ्के २०२४ तमे वर्षे बीजिंग-नगरे वैश्विक-ऊर्जा-परिवर्तन-सम्मेलनस्य आरम्भः अभवत् । देशे विदेशे च ऊर्जाक्षेत्रे महतीं प्रभावं विद्यमानस्य उच्चस्तरीयस्य आयोजनस्य रूपेण एतत् सम्मेलनं भविष्यस्य विज्ञाननगरस्य ऊर्जा उपत्यकायां षष्ठवर्षं यावत् क्रमशः आयोजितम् अस्ति। सभायां उपस्थिताः विशिष्टाः अतिथयः हरितपरिवर्तने केन्द्रीकृत्य ऊर्जाविकासस्य भविष्यस्य विषये चर्चां कृतवन्तः।
"हरितभविष्यस्य कृते परिवर्तनं विकासश्च" इति विषयेण सह अस्मिन् सम्मेलने उद्घाटनसमारोहः पूर्णसत्रं च, नव विशेषसमागमः, सम्मेलनसारांशः तथा च भविष्यनगरस्य ऊर्जासप्ताहस्य उद्घाटनसमारोहः, प्रदर्शनयः, बहुविधाः "भविष्यनगर ऊर्जासप्ताहः" च क्रियाकलापाः सन्ति . प्रथमदिने आयोजिते पूर्णसत्रे विभिन्नक्षेत्रेभ्यः शीर्षस्थैः अतिथिविद्वांसः ऊर्जाविकासः सुरक्षा च, ऊर्जाहरिद्रा न्यूनकार्बनरूपान्तरणं कार्बन उत्सर्जननिवृत्तिः, न्यूनकार्बनप्रौद्योगिकी डिजिटलप्रौद्योगिकी च, अन्तर्राष्ट्रीयप्रौद्योगिक्याः च विषयेषु मुख्यप्रतिवेदनानि दत्तवन्तः ऊर्जा सहकार्यम्।
७ सितम्बर् दिनाङ्के २०२४ तमे वर्षे वैश्विक ऊर्जा परिवर्तनसम्मेलनं भविष्यस्य विज्ञाननगरस्य ऊर्जा उपत्यकायां आयोजितम् ।व्यापकं हरितरूपान्तरणं नवीन ऊर्जा उत्पादकतायां विकासं प्रवर्धयति चीनखननसङ्घस्य अध्यक्षः चेङ्ग लिवेई इत्यनेन उक्तं यत् अधिककिफायती प्रभावी ऊर्जाबाजारव्यवस्थां निर्मातुं ऊर्जाबाजारनिर्माणं बाजारोन्मुखं मूल्यसुधारं च निरन्तरं गभीरं कर्तुं आवश्यकम् .
ऊर्जासंक्रमणस्य सर्वोत्तमसमाधानस्य विषये रसायनशास्त्रस्य नोबेल्पुरस्कारविजेता तथा जैवभौतिकशास्त्रस्य मैक्सप्लाङ्क् इन्स्टिट्यूट् इत्यस्य निदेशकः हार्टमुट् मिशेल् इत्यस्य मतं यत् अधिका वायुसौर ऊर्जायाः उपयोगः करणीयः, यथासम्भवं विद्युत्करणं निर्वाहनीयं, तथा च... विभिन्न प्रकारेषु बैटरी ऊर्जा भण्डारणविलयनेषु हाइड्रोजनं अपि उत्पादयितव्यं यत्र इस्पातः, सीमेण्टः, अमोनिया च उत्पाद्यते । तदतिरिक्तं जीवाश्म ऊर्जायाः उपयोगं अधिकं न्यूनीकर्तुं वैश्विकरूपेण कार्बनमूल्यनिर्धारणं प्रवर्तयितव्यम् ।
"वैश्विकस्वच्छ ऊर्जासंक्रमणे चीनदेशः स्वस्य द्रुतगतिना निर्णायकनीतिकार्याणां कारणेन स्वच्छऊर्जायां अग्रणीरूपेण विशिष्टः अस्ति। नगरस्तरस्य प्रदूषणस्तरं न्यूनीकर्तुं बीजिंगदेशः एकः आदर्शः अस्ति ·वार्लिक् इत्यनेन उक्तं यत् वैश्विकं स्वच्छ ऊर्जा परिवर्तनं न केवलं एकं आव्हानं, अपितु विशालः अवसरः अपि अस्ति। विश्वस्य जनानां कृते स्थायिभविष्यस्य निर्माणस्य, कोटि-कोटि-रोजगारस्य निर्माणस्य, जीवनस्य गुणवत्तायाः च उन्नयनस्य अवसरः अस्ति । चीनदेशस्य अनुभवः, बीजिंग-सदृशनगरानां च अनुभवः अस्मान् दर्शयति यत् समीचीननीतिभिः, निवेशेन, प्रतिबद्धताभिः च द्रुतगतिना, बृहत्-प्रमाणेन च प्रगतिः प्राप्तुं शक्यते |.
वैश्विक ऊर्जा परिवर्तन सम्मेलन स्थलसम्मेलने एकत्रैव नव विशेषसमागमाः भविष्यन्ति, येषु व्यापकहरितरूपान्तरणस्य प्रमुखाः उष्णक्षेत्राणि, नवीनऊर्जा उत्पादकताविकासः च समाविष्टाः भविष्यन्ति। तेषु विशेषसम्मेलनेषु अन्यतमं २०२४ ऊर्जा उपत्यकानिर्माणविकाससम्मेलनं ऊर्जा उपत्यकायाः ​​उच्चगुणवत्तायुक्तनिर्माणविकासयोः विषये केन्द्रितं भविष्यति, यत्र राज्यस्वामित्वस्य डीनः, प्रधानाध्यापकाः, उद्यमिनः, वैज्ञानिकाः, चिन्तनसमूहप्रतिनिधिः च आमन्त्रयिष्यति उद्यमसंशोधनसंस्थाः ये भविष्यस्य विज्ञाननगरस्य कार्यान्वयनविकासयोः मूलभूताः सन्ति येन एकां अद्वितीयं ऊर्जा उपत्यका निर्मातुं शक्यते।
सम्मेलनस्य सारांशे तथा च भविष्यस्य नगर ऊर्जा सप्ताहस्य उद्घाटनसमारोहे राज्यपरिषदः विकाससंशोधनकेन्द्रं वार्षिकशोधविषयान् प्रकाशयिष्यति, तथा च चाङ्गपिङ्गजिल्लासर्वकारः वितरितप्रकाशविद्युत्, औद्योगिकव्यापारिकपक्षीय ऊर्जाभण्डारणसहिताः २० अनुप्रयोगपरिदृश्यानि प्रकाशयिष्यति , सुपर चार्जिंग स्टेशन, तथा हाइड्रोजनीकरण स्टेशन।
प्रतिवेदन/प्रतिक्रिया