समाचारं

हवल आधिकारिकतया घोषितवान्: h6 क्लासिकः 2 दिवसानां अनन्तरं "पुनरागच्छति"! 4s भण्डार एक्सपोजर विन्यास मूल्य

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हवल इत्यनेन आधिकारिकतया घोषितं यत् एच् ६ क्लासिक एडिशन इत्यस्य प्रारम्भः १० सितम्बर् दिनाङ्के भविष्यति । h6 classic edition तृतीयपीढीयाः h6 इत्यस्य रूपं आकारं च स्वीकुर्वति, तथा च 1.5t इञ्जिन + 7dct गियरबॉक्स इत्यनेन सुसज्जितम् अस्ति । एकः विक्रेता अवदत् यत् नूतनं कारं केवलं एकेन विन्यासेन सह भण्डारं प्राप्तवान् अस्ति तृतीय-पीढीयाः h6 1.5t स्वचालित-द्विचक्रीय-चालकस्य max इत्यस्य तुलने, एतत् hud हेड-अप-प्रदर्शनं, आपत्कालीन-लेन्-पालनं, विलय-सहायकं, रद्दं कृतवान् अस्ति । विपरीतपक्षस्य चेतावनी तथा द्वारस्य उद्घाटनस्य चेतावनी।

विक्रेता अवदत् यत् अस्य कारस्य मूल्यं तृतीयपीढीयाः h6 चीनी संस्करणस्य चतुर्थपीढीयाः h6 च मध्ये अस्ति, तथा च एतत् एकलक्षं युआन् विपण्यं गृह्णाति।

तृतीया पीढी h6

h6 classic edition इत्यस्मिन् 10.25-इञ्च् lcd-यन्त्रं + 12.3-इञ्च्-केन्द्रीय-नियन्त्रण-पर्दे + 3-स्पोक्-बहु-कार्य-स्टीयरिंग-चक्रं + नॉब्-शिफ्टिंग्-इत्यनेन सुसज्जितम् अस्ति, तथा च चालकस्य आसनस्य विद्युत्-समायोजनस्य, तापितानां अग्रे आसनानां, जोनड्-स्वचालित-वातानुकूलनस्य च समर्थनं करोति , अग्रपङ्क्तौ मोबाईलफोनानां वायरलेस् चार्जिंग्, तथा च ota upgrade, मोबाईल app नियन्त्रणं, स्वरपरिचयनियन्त्रणं, बहु-अङ्गुली-उड्डयन-स्क्रीन्-नियन्त्रणम् इत्यादीनि कार्याणि च

h6 क्लासिक संस्करणस्य इञ्जिनस्य अधिकतमशक्तिः 135kw, शिखरटोर्क् 275n·m, शीर्षवेगः 190km/h, wltc व्यापकः ईंधनस्य उपभोगः च 7.13l/100km अस्ति