समाचारं

tiobe programming index सितम्बर-क्रमाङ्कने घोषितम् : c भाषा जावा-देशेन अतिक्रान्तवती "इतिहासस्य न्यूनतमस्थाने" चतुर्थस्थानं प्राप्तवती ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ८ सितम्बर् दिनाङ्के ज्ञापितं यत् टीओबीई प्रोग्रामिंग कम्युनिटी इंडेक्सः एकः सूचकः अस्ति यः प्रोग्रामिंग् भाषाणां लोकप्रियतां मापयति अद्यत्वे टीओबीई आधिकारिकजालस्थलेन २०२४ तमस्य वर्षस्य घोषणा कृता सितम्बर मासिकप्रोग्रामिंगभाषाक्रमाङ्कनं it home द्वारा निम्नलिखितरूपेण संकलितं भवति:

पायथन् प्रथमस्थाने अस्ति: २०.१७% भागं धारयति, अस्मिन् मासे ६.०१% वृद्धिः

c++ द्वितीयस्थाने अस्ति : १०.७५% भागं धारयति, अस्मिन् मासे ०.०९% अधिकम्

जावा तृतीयस्थाने अस्ति : ९.४५% भागं धारयति, अस्मिन् मासे ०.०४% न्यूनम्

सी चतुर्थस्थानं प्राप्तवान् : ८.८९% भागं गृहीतवान्, अस्मिन् मासे २.३८% न्यूनः

c# पञ्चमस्थाने अस्ति : ६.०८% भागं धारयति, अस्मिन् मासे १.२२% न्यूनम्

tiobe ceo paul jansen इत्यनेन उक्तं यत् सर्वेषां प्रोग्रामिंगभाषाणां "मातृषु" एकः इति नाम्ना अस्मिन् मासे tiobe अनुक्रमणिकायां c भाषा जावा इत्यनेन अतिक्रान्तवती। २००१ तमे वर्षे tiobe सूचकाङ्कस्य निर्माणात् अधुना c भाषा इतिहासे न्यूनतमस्थाने अस्ति ।

किं ग स्वस्य जादू नष्टं करोति ? c उच्च-प्रदर्शन-सङ्केतं जनयितुं समर्था तुल्यकालिकरूपेण दुर्बल-प्रोग्रामिंग-भाषा अस्ति । अतः चिरकालात् एम्बेडेड् सिस्टम्स् कृते प्रथमः विकल्पः अस्ति । c इत्यस्य एतावता केवलं महत्त्वपूर्णः दोषः अस्ति यत् एतत् स्केल न करोति । बृहत् c भाषाकार्यक्रमाः वस्तु-उन्मुख-विशेषतानां अभावात् परिपालनं कठिनं भवति । यथा यथा एम्बेडेड् सिस्टम्स् इत्यस्य कार्यक्षमता, कोड् आयतनं च वर्धते, अधिकाधिकं एम्बेडेड् कम्पाइलर् मध्ये उत्तमं c++ समर्थनं भवति, तथैव c तः c++ मध्ये परिवर्तनस्य प्रवृत्तिः अधिकाधिकं स्पष्टा भवति

अधुना एव सी भाषा समुद्रः अन्यस्य त्रासस्य सामनां कृतवान् अस्ति । प्रासंगिकाः अमेरिकीविभागाः c इत्यादीनां स्मृति-असुरक्षितभाषाणां उपयोगं प्रतिबन्धयितुं तस्य स्थाने rust इत्यादीनां स्मृति-सुरक्षितभाषाणां समर्थनं कर्तुं योजनां कुर्वन्ति । कम्पनयः सी इत्यस्य विकल्परूपेण रस्ट् इत्यस्य मूल्याङ्कनं कुर्वन्ति।

यद्यपि c इत्यस्य मोजो इत्यस्य हानिः भवति तथापि सः tiobe सूचकाङ्कस्य शीर्ष-१० मध्ये दीर्घकालं यावत् तिष्ठति । सी भाषायाः विशालः आधारः अस्ति, तथा च विश्वस्य असंख्यसुरक्षा-महत्त्वपूर्ण-प्रणालीनां महत्त्वपूर्णः भागः अस्ति ।