समाचारं

हाइकोउ अन्तर्जाल-सेलिब्रिटी-भोजनागारः मकर-तूफानेन "खण्डखण्डः" अभवत् कर्मचारी: दशकोटि-युआन्-रूप्यकाणां हानिः इति अनुमानितम्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीयमौसमवेधशालायाः अनुसारं "मकर"-तूफानः ६ सितम्बर्-दिनाङ्के १६:२० वादनस्य समीपे हैनान्-नगरस्य वेन्चाङ्ग-तटस्य समीपे स्थलप्रवेशं कृतवान् ।केन्द्रस्य समीपे अधिकतमं वायुबलं १७ स्तरात् उपरि आसीत् हैनान् प्रान्तीयजलकार्यविभागः हैनान् प्रान्तीयमौसमविज्ञानब्यूरो च संयुक्तरूपेण ६ दिनाङ्के ८:०० वादने लाल-आघात-आपदा-मौसम-जोखिम-चेतावनी जारीकृतवन्तः।

७ सेप्टेम्बर् दिनाङ्के अन्तर्जालद्वारा प्रकाशितेन भिडियायां ज्ञातं यत् आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य गतेः अनन्तरं हैको-नगरस्य लोकप्रियं भोजनालयं स्टाररी स्काई-इत्येतत् अव्यवस्थितम् अस्ति ।

▲ऑनलाइन विडियो के स्क्रीनशॉट

भोजनालयस्य पूर्णं नाम "land of the starry sky·coastal cultural interpretation center" इति अस्ति । भोजनालयः बहुधा समुद्रेण परितः अस्ति भवनं गोलार्धस्य आकारे अस्ति तथा च अत्र आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य केचन काचखण्डाः भग्नाः अभवन्, भोजनालयस्य अन्तः जलप्लावनस्य लक्षणं च आसीत् भोजनालयस्य बहिः भूमिः क्षतिग्रस्ता अभवत् । dianping.com इत्यस्य अनुसारं भोजनालयस्य प्रतिव्यक्तिः उपभोगः २०० युआन् इत्यस्मात् अधिकः अस्ति, तथा च केषाञ्चन संकुलानाम् उपरि "२७०-डिग्री तटीयनगररात्रिदृश्यम्" "पूर्णसमुद्रदृश्यं तारायुक्ता आकाशकक्षः" इति लेबलं भवति

८ सितम्बर् दिनाङ्के भोजनालयस्य कर्मचारिणः पत्रकारैः अवदन् यत् ६ सितम्बर् दिनाङ्के सायं भोजनालयस्य काचः, झिल्लीसंरचना, ध्वनिः, समुद्रतटस्य बोर्डवॉक् इत्यादयः सर्वे क्षतिग्रस्ताः अभवन्, कारोबारस्य परवाहं न कृत्वा, हानिः दशकोटि युआन् यावत् भविष्यति इति अनुमानितम् .घटनासमये व्यापारः बन्दः आसीत्, तत्र कोऽपि क्षतिः नासीत् "पुनः व्यापारं आरभ्यतुं प्रायः मासद्वयं यावत् समयः स्यात्। तस्य भागः पुनर्निर्माणं भविष्यति, भागः पुनः स्थापितः भविष्यति।

तियानन्चा दर्शयति यत् रेस्टोरन्ट्-कम्पनी २०२२ तमस्य वर्षस्य नवम्बरमासे स्थापिता । कर्मचारिणः स्मरणं कृतवन्तः यत् २०२३ तमे वर्षे हाइकोउ आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य अपि क्षतिग्रस्तः अभवत्, परन्तु अस्मिन् वर्षे "मकर"-वायुः अधिकं प्रबलः आसीत्, भोजनालयस्य ऊर्ध्वता च अग्रे काचस्य च क्षतिः न अभवत् the rocks to the shore, , the reef broke the glass, येन झिल्लीसंरचनायाः अपि क्षतिः अभवत् भविष्ये वयं तटबन्धजोखिमानां विरुद्धं रक्षणं सुदृढं कर्तुं विचारयिष्यामः। सम्प्रति यत्र भोजनालयः अस्ति तस्मिन् उद्याने पतितानां वृक्षाणां कारणात् मार्गाः अवरुद्धाः सन्ति, अद्यापि आपत्कालीनमरम्मतस्य प्रतीक्षां कुर्वन्ति।