समाचारं

जापानविरुद्धं गहनसमीक्षायां राष्ट्रियपदकक्रीडादलेन ७ गोलानि स्वीकृतानि, परन्तु प्रशिक्षकः कस्यचित् आलोचनां न कृतवान्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ दिनाङ्के मध्याह्न १२:३० वादने चीनीयदलेन सामूहिकरूपेण होटेले तकनीकीविश्लेषणवर्गः आयोजितः । सटीकं वक्तुं शक्यते यत् चीनीय-जापानी-क्रीडासु स्वीकृतानां सप्त-लक्ष्याणां विशिष्ट-तकनीकी-कारणानां सारांशं कर्तुं दलस्य सहायतायै प्रशिक्षक-दलस्य वीडियो-विश्लेषणस्य उपयोगः करणीयः "प्रशिक्षकः कस्यापि क्रीडकस्य आलोचनां न कृतवान्। अपितु सः आशास्ति यत् विश्लेषणेन समीक्षायाश्च माध्यमेन सर्वे अवगन्तुं शक्नुवन्ति यत् अस्माभिः किमर्थम् एतावन्तः गोलाः स्वीकृताः? अस्माभिः के के लक्ष्याः स्वीकृताः परिहर्तुं शक्यन्ते, के गोलानि च अस्माभिः स्वीकृतानि अस्माकं स्वस्य त्रुटिकारणात्। कारणानि ।

"० तः ७" इत्यादिना महतीपराजयस्य कृते प्रशिक्षकाः क्रीडकाः च सहितं दलस्य सर्वेषां तदनुरूपं अशिर्केल् च दायित्वं भवति । परन्तु कठिनसमयस्य, भारीकार्यस्य च कारणात् चीनीयदलस्य सर्वोच्चप्राथमिकता "जवाबदेही" नास्ति, अपितु तकनीकी-मनोवैज्ञानिक-समायोजनद्वारा यथाशीघ्रं पतनं विपर्ययितुं, प्रतिस्पर्धात्मकजीवनशक्तिं पुनः ऊर्जां दातुं, समन्वयं वर्धयितुं च दलं तकनीकीविश्लेषणसभासु भागं गृह्णाति यत् समस्यायाः मूलं चिन्तयति ततः समीचीनं औषधं विहितं करोति। सामान्यतया चीनीयजापानीक्रीडासु दुर्बलप्रदर्शनयुक्ताः, दुर्बलाः सम्मुखीकरणक्षमता, अथवा असन्तोषजनकाः तकनीकी-रणनीतिक-निष्पादनयुक्ताः व्यक्तिगतक्रीडकाः निम्नलिखित-चीनी-रेत-क्रीडासु मुख्यपङ्क्तितः बहिः समायोजिताः भवितुम् अर्हन्ति तेषां स्थाने अधिकसाहसिकशैल्याः अथवा तुल्यकालिकरूपेण उत्कृष्टव्यक्तिगतयुद्धक्षमतायुक्ताः क्रीडकाः भवन्ति । विवादास्पदस्य सामरिकव्यवस्थायाः विषयस्य विषये मुख्यप्रशिक्षकः इवान्कोविच् अद्यापि अपरिवर्तितः न तिष्ठति तस्य स्थाने सः कार्मिकस्थितौ, क्रीडास्थितौ परिवर्तनं च अनुकूलः भविष्यति।

योजनानुसारं चीनीयदलं ८ दिनाङ्के सायंकाले बैराकुडाबे-क्रीडाङ्गणस्य बहिःक्षेत्रं गमिष्यति एव एतत् चीन-सऊदी अरब-क्रीडायाः पूर्वं अन्तिमः उच्च-तीव्रता-प्रशिक्षणः अपि भविष्यति चीनीदलः आगच्छन्तं सऊदीदलं निबद्धुं किं पङ्क्तिं, गठनं च प्रयोक्ष्यति इति अस्य प्रशिक्षणसत्रस्य अनन्तरं उत्तरं प्रकाशं प्राप्नुयात्। (पाठ/beiqing sports xiao nan)