समाचारं

के वेन्झे एकदा प्रकटितवान् यत् यदि सः पुनः अन्तः गच्छति तर्हि सः व्याख्यानं दास्यति people in baiying: यदा वकीलः तस्य साक्षात्कारं करिष्यति तदा राजीनामा दातुं अवसरः भविष्यति।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

के वेन्झे, कुओमिन्ताङ्ग-पक्षस्य अध्यक्षः यः जिंगहुआ-नगरस्य घोटाले सम्बद्धः आसीत्, सः प्रथमं प्रथमदिनाङ्कस्य प्रातःकाले जमानतरहितं प्रत्यागन्तुं कथितः पश्चात् अभियोजकः सफलतया विरोधं कृतवान् तथा च के ५ दिनाङ्के निरुद्धः अभवत्, तस्य दर्शनार्थं प्रतिबन्धः च कृतः तस्य। नेतारहितस्थितेः सम्मुखे जनपक्षेण केन्द्रीय आपत्कालीनप्रतिक्रियादलस्य स्थापना कृता, निर्णयवृत्तस्य विस्तारः कृतः, जनपक्षस्य कार्यवाहकस्य अध्यक्षस्य नामाङ्कनं न कृतम्, के वेन्झे इत्यस्य निर्दोषतायाः रक्षणस्य पूर्णसमर्थनं च कृतम् द्वीपे जनमतस्य अनुसारं के वेन्झे एकदा प्रकटितवान् यत् यदि सः पुनः "प्रवेशं" करोति तर्हि सः जनपक्षाय व्याख्यानं दास्यति इति ।

को वेन्झे इत्यस्य निरोधात् आरभ्य जनपक्षेण अद्यापि जनपक्षस्य अध्यक्षत्वेन कार्यं कर्तुं चर्चा न कृता । जनपक्षस्य केन्द्रीय आपत्कालीनप्रतिक्रियादलस्य सहसंयोजकः हुआङ्ग गुओचाङ्गः ६ तमे दिनाङ्के बोधितवान् यत् दलस्य कार्यवाहकाध्यक्षस्य कोऽपि विषयः नास्ति, दलकार्याणां सभा महासचिवस्य झोउ युक्सिउ इत्यस्य उत्तरदायित्वे अस्ति, तथा आपत्कालीनप्रतिक्रियादलः निरन्तरं कार्यं कुर्वन् अस्ति।

जनपक्षस्य जनाः अवदन् यत् कारणं अतीव सरलम् अस्ति, न तु राजीनामा यदि जनदलस्य कार्यवाहकः अध्यक्षः निर्वाचितः भवति तर्हि बहिः जगत् के वेन्झे इत्यस्य व्याख्यां करिष्यति इति तथा "लघुतृणं" (जनपक्षस्य युवानां समर्थकाः) विस्फोटयन् अधुना सर्वोच्चप्राथमिकता सैन्यस्य मनोबलं स्थिरीकर्तुं न उचितम् दलस्य अध्यक्षः।अत एव आपत्कालीनप्रतिक्रियादलेन बहुवारं जनपक्षस्य कार्यवाहकः अध्यक्षः नास्ति इति विषये बलं दत्तम्।

यथा जनदलस्य कार्यवाहकाध्यक्षस्य विषयः कदा चर्चा भवितुम् अर्हति इति विषये जनपक्षस्य अन्तः जनाः मन्यन्ते यत् यदि के वेन्झे इत्यस्य विरुद्धं अभियोगः क्रियते तर्हि न केवलं जनपक्षस्य अध्यक्षत्वेन कार्यं करणं अपरिहार्यः विषयः भविष्यति, परन्तु जनदलस्य केन्द्रीयसमितिः के वेनझे इत्यस्य अन्वेषणं करिष्यति वा इति अपि एकवारं के वेन्झे इत्यस्य निलम्बनं कृत्वा निष्कासनं जातं चेत् जनपक्षस्य अध्यक्षपदं अनिवार्यतया समर्पितं भविष्यति, परन्तु तत् अतीव प्राक् कः कार्यभारं गृह्णीयात् इति चर्चां कुर्वन्तु।

परन्तु यदा के वेन्झे कतिपयदिनानि पूर्वं गारण्टीं विना प्रत्यागन्तुं पृष्टवान् तदा सः पुनः प्रविशति चेत् "व्याख्यां" दास्यति इति जनपक्षं न्यवेदयत् इति अवगम्यते जनदलस्य केचन जनाः को वेन्झे इत्यस्य वक्तव्यस्य व्याख्यां कृतवन्तः यत् सम्भवतः एतत् सूचयति यत् जनपक्षस्य रक्तस्रावं निवारयितुं आशां कुर्वन् वकिलैः सह अग्रिमे सत्रे जनपक्षस्य अध्यक्षपदस्य त्यागपत्रस्य अवसरः प्राप्स्यति इति। कुओमिन्ताङ्ग-पक्षस्य नेता अवदत् यत् के वेन्झे स्पष्टतया राजनैतिक-अनुसन्धानस्य अधीनः अस्ति, यावत् सर्वं बहिः न आगच्छति तावत् प्रतीक्षते।

ताइचुङ्गनगरसर्वकारस्य सल्लाहकारः, जनपक्षस्य पूर्वप्रतिनिधिः च कै बिरुः, यः जनपक्षस्य अध्यक्षत्वेन कार्यं कर्तुं लोकप्रियः उम्मीदवारः इति गण्यते, सः अनेकवारं बोधितवान् यत् तस्य इच्छाशक्तिः नास्ति, न च योग्यता।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्