समाचारं

सक्रियरूपेण "शीघ्रं निवेशं कुर्वन्तु, लघुषु निवेशं कुर्वन्तु, कठिनप्रौद्योगिक्यां निवेशयन्तु" इति, राज्यस्वामित्वयुक्ता पूंजी "रोगीपुञ्जस्य" गिट्टी अभवत्।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"रोगी पूंजी प्रौद्योगिकी नवीनतायाः समर्थनार्थं नूतनानां उत्पादकशक्तीनां विकासाय च महत्त्वपूर्णः स्तम्भः अस्ति।" "विज्ञान-प्रौद्योगिकी-नवाचारस्य विकासे सहायतार्थं रोगी-राजधानी-मार्गदर्शनम्" इति शीर्षकेण भाषणं दत्तवान् 》मुख्यभाषणम्।
दाई मिन्मिन् इत्यनेन दर्शितं यत् प्रौद्योगिकी-नवीनीकरणे प्रायः उच्च-जोखिमाः, बृहत्-निवेशाः, दीर्घचक्राः च सन्ति, दीर्घकालीन-स्थिर-पूञ्जी-निवेशस्य अर्थात् धैर्य-पुञ्जस्य आवश्यकता भवति
धैर्यपूञ्जी किम् ? दाई मिन्मिन् इत्यनेन उक्तं यत् रोगीपुञ्जस्य त्रीणि प्रमुखाणि लक्षणानि आवश्यकानि सन्ति : मूल्यनिवेशस्य आग्रहः, दीर्घकालं निवेशचक्रं भवति, प्रतिचक्रीयविन्यासं कर्तुं च समर्थः भवति। रोगी पूंजी प्रौद्योगिकी-नवाचारस्य कृते धनस्य स्थिरं स्रोतः प्रदातुं शक्नोति, अनुसंधान-विकासे, नवीनतायां, बाजार-कृषौ उद्यमानाम् दीर्घकालीन-निवेशस्य समर्थनं कर्तुं, वित्तीय-बाजारं निवेश-वातावरणं च स्थिरं कर्तुं, निवेश-वातावरणस्य पूर्वानुमान-क्षमतायां सुधारं कर्तुं, अधिकं दीर्घकालीन-आकर्षयितुं च शक्नोति निवेशकानां विपण्यां प्रवेशाय पूंजीबाजारसुधारं स्वस्थविकासं च प्रवर्तयितुं।
दाई मिन्मिन् इत्यनेन दर्शितं यत् आँकडानां अनुसारं २०२३ तमे वर्षे सर्वेषु स्तरेषु घरेलुसरकाराः सक्रियरूपेण "प्रारम्भिकपदे, लघु, कठिनप्रौद्योगिक्यां च निवेशं कृतवन्तः" तथा च बीज, स्वर्गदूत, वैज्ञानिकं प्रौद्योगिकी च उपलब्धिपरिवर्तनं, उद्यमम् इत्यादीनां विविधनिधिनां व्यापकरूपेण परिनियोजनं कृतवन्तः पूंजी, तथा उद्योगः।निवेशनिधिनां संख्या 2,000 निधिभ्यः अतिक्रान्तवती, यस्य लक्ष्यपरिमाणं प्रायः 12 खरब युआन्, तथा च सदस्यताकृतपरिमाणं प्रायः 7 खरब युआन नवस्थापितेषु निधिषु राज्यस्वामित्वयुक्तानां पूञ्जीनां अनुपातः 80 अतिक्रान्तः अस्ति % । अद्यत्वे राज्यस्वामित्वयुक्ता राजधानी घरेलु “रोगीपूञ्जी” इत्यस्य गिट्टी अभवत् ।
दाई मिन्मिन् इत्यनेन उक्तं यत् शङ्घाई राज्यस्वामित्वयुक्ता पूंजीकम्पनी लिमिटेड् राज्यस्वामित्वयुक्तपुञ्जस्य कार्यात्मकभूमिकायाः ​​पूर्णं नाटकं निरन्तरं करिष्यति, वैज्ञानिकप्रौद्योगिकीनवाचारसंस्थानां व्यापकरूपेण कवरं करिष्यति, तथा च घरेलुप्रथमस्य बहूनां संख्यायां सारभूतक्रियाकलापं करिष्यति -वर्गस्य विश्वविद्यालयाः, वैज्ञानिकसंशोधनसंस्थाः, राष्ट्रियप्रयोगशालाः, उद्योगशृङ्खला मुख्य उद्यमाः च, व्यावसायिकमञ्चानां तथा विपण्य-उन्मुखतन्त्राणां माध्यमेन, वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनस्य "अन्तिम-माइल" उद्घाटयितुं प्रयतन्ते अपि च सक्रियरूपेण विज्ञान-प्रौद्योगिकी-निवेश-उष्मायन-मञ्चस्य निर्माणं कुर्वन्ति, "फ्लैगशिप" तथा "एन्जेल्-सूची" इत्यादिभ्यः अन्तर्राष्ट्रीय-उन्नत-माडल-भ्यः शिक्षन्ते, तथा च उन्मुखस्य the future science and technology investment and incubation platform इत्यस्य निर्माणं कुर्वन्ति
द पेपर रिपोर्टर यू यान्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया