समाचारं

उद्योगस्य आँकडानुसारं अगस्तमासे यूके-देशस्य नूतनकारविक्रये किञ्चित् न्यूनता अभवत्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, लण्डन्, ७ सितम्बर् (रिपोर्टरः ओउयांग् कैयु) ब्रिटिश एसोसिएशन आफ् मोटर मेन्युफैक्चरर्स् एण्ड् ट्रेडर्स् इत्यनेन ६ दिनाङ्के घोषितं यत् अगस्तमासे ब्रिटिशनवीनकारविक्रये किञ्चित् न्यूनता अभवत्, यत् पारम्परिकरूपेण शांतविक्रयमासस्य अपेक्षायाः अनुरूपम् अस्ति।

ब्रिटिश-मोटर-निर्मातृ-व्यापारि-सङ्घः अवदत् यत् अगस्त-मासे नूतन-कार-पञ्जीकरणं वर्षे वर्षे प्रायः १.३% न्यूनीकृत्य ८४,५७५ वाहनानि यावत् अभवत्, यतः बहवः क्रेतारः नूतनानां नम्बर-प्लेट्-पञ्जीकरणाय सेप्टेम्बर-मासपर्यन्तं प्रतीक्षितुं इच्छन्ति

तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे यूके-देशे शुद्धविद्युत्वाहनानां माङ्गलिकायां वर्षे वर्षे १०.८% वृद्धिः अभवत् यतः क्रेतारः ग्रीष्मकालस्य छूटं प्राप्नुवन्ति स्म ।

ब्रिटिश एसोसिएशन आफ् मोटर मेन्युफैक्चरर्स् एण्ड् ट्रेडर्स् इत्यनेन उक्तं यत् अस्मिन् वर्षे अन्ते यावत् यूके-देशे शुद्धविद्युत्वाहनानां विपण्यभागः वर्तमानस्य १७.२% तः १८.५% यावत् वर्धते, शुद्धविद्युत्वाहनानां पञ्जीकरणानां संख्या अपि प्राप्स्यति इति अपेक्षा अस्ति २०२४ तमे वर्षे प्रायः ३६४,००० ।

सोसाइटी आफ् मोटर मेन्युफैक्चरर्स् एण्ड् ट्रेडर्स् इत्यस्य मुख्यकार्यकारी माइक हवेस् इत्यनेन विज्ञप्तौ उक्तं यत् जनविपण्यं विद्युत्वाहनेषु परिवर्तनं कर्तुं प्रोत्साहयितुं एकः चुनौती एव अस्ति तथा च क्रेतृभ्यः किफायतीत्वस्य विषयान्, शुल्कबिन्दून् आपूर्तिविषये चिन्ताञ्च दूरीकर्तुं सहायतार्थं कार्यवाही करणीयः । चिंता। (उपरि)

प्रतिवेदन/प्रतिक्रिया