समाचारं

mirror·sinhua news agency इत्यस्य सप्ताहस्य घरेलुवार्ताचित्रेषु चीनदेशं दृष्ट्वा

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नमस्कारः सर्वेभ्यः, अद्य सितम्बरमासस्य ८ दिनाङ्कः अस्ति
द्रष्टुं स्वागतम्
सिन्हुआ न्यूज एजेन्सी दैनिक रिपोर्ट·साप्ताहिक चयन दर्पणद्वारा चीनदेशं दृष्ट्वा
01:06
"जिआओलोङ्ग" गोताखोरस्य पृष्ठतः कथा
३० अगस्तदिनाङ्के "गहनसागरक्रमाङ्कस्य १" जहाजस्य नाविकाः डोङ्ग युक्वान्, झाङ्ग् डी, सोङ्ग सिलियाङ्ग, वाङ्ग मेङ्गमेङ्ग (वामतः दक्षिणतः) च केबलहैङ्गिंग्-कार्यक्रमं कृतवन्तः, गोताखोरीं सम्पन्नं कृत्वा "जिआओलोङ्ग्" इत्येतत् पुनः प्राप्तवन्तः "शेन् है नम्बर १" जहाजस्य डेकः ।
३० अगस्तदिनाङ्के "जिआओलोङ्ग" मानवयुक्तेन पनडुब्बी २०२४ तमे वर्षे पश्चिमप्रशान्तमहासागरे अन्तर्राष्ट्रीययात्रायाः १० तमे गोताखोरी-कार्यक्रमं सम्पन्नवान् समुद्रबेसिन् ५,५७३ मीटर् गभीरं गोतां सम्पन्नवान् ।
छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वांग युहाओ
ग्रामीणपुनरुत्थानं वर्धयितुं विशेषताउद्योगानाम् विकासः
अगस्तमासस्य ३१ दिनाङ्के बिन्झौ-नगरस्य हुइमिन्-मण्डलस्य सिण्डियन-नगरे एकस्मिन् कालीन-प्रक्रिया-कारखाने कर्मचारीः कतय-सूत्राणि क्रमयन्ति स्म ।अन्तिमेषु वर्षेषु, huimin काउण्टी, binzhou city, shandong प्रान्तः कृषिदक्षतां वर्धयितुं कृषकाणां आयं वर्धयितुं च केन्द्रितः अस्ति, विशेषरोपणं, विशेषप्रजननं, कालीनप्रसंस्करणं च इत्यादीनां उद्योगानां सशक्ततया विकासं कृत्वा, समीपस्थं रोजगारं प्रवर्धयन्, कृषकाणां कृते स्थिरं आयवृद्धिं च, तथा च औद्योगिकसमृद्ध्या सह ग्रामीणपुनरुत्थानं प्रवर्धयन्।
सिन्हुआ न्यूज एजेन्सी रिपोर्टर गुओ ज़ुलेई इत्यस्य चित्रम्
पीत-बोहाई-सागरेषु मत्स्यपालनार्थं सहस्राणि नौकाः स्पर्धां कुर्वन्ति
सितम्बर्-मासस्य प्रथमे दिने शाण्डोङ्ग-प्रान्तस्य रोङ्गचेङ्ग-नगरस्य शिदाओ-मत्स्य-बन्दरे शरद-मत्स्य-पालन-कार्यक्रमाय मत्स्य-नौकाः समुद्रं प्रति प्रस्थिताः (ड्रोन्-चित्रम्)
तस्मिन् दिने १२:०० वादने पीत-बोहाई-सागरे चतुर्मासिकमत्स्यपालनविरामः समाप्तः, तत्र सम्बद्धाः मत्स्यपालनक्षेत्राणि "समुद्रस्य उद्घाटनस्य" आरम्भं कृतवन्तः, विभिन्नेभ्यः मत्स्यनौकाभ्यः, गोदीभ्यः च मत्स्यनौकाः समुद्रं प्रति निर्गताः मत्स्यपालनसञ्चालनम् ।
सिन्हुआ न्यूज एजेन्सी रिपोर्टर झू झेङ्ग इत्यस्य चित्रम्
द्वितीयस्य किङ्घाई-तिब्बतस्य वैज्ञानिक-अभियानस्य पुरुओगङ्ग्री हिमक्षेत्रस्य आधारशिबिरस्य भ्रमणम्
वैज्ञानिक-अभियान-दलस्य सदस्यः हिमक्षेत्रे गभीरं कार्यं कर्तुं स्नोमोबाइल-यानेन गच्छति (ड्रोन-चित्रं, सितम्बर्-मासस्य ४ दिनाङ्के गृहीतम्)
किङ्घाई-तिब्बतपठारस्य बृहत्तमस्य हिमक्षेत्रस्य पुरोगाङ्ग्री-हिमक्षेत्रस्य १० क्रमाङ्कस्य हिमशैलस्य अन्ते द्वौ वा त्रयः किलोमीटर् दूरे भूमौ ३० पीताः हरिताः च तंबूः, चलगृहाणि च उत्तिष्ठन्ति पुरोगाङ्ग्री हिमक्षेत्र वैज्ञानिक अभियान। सम्प्रति विभिन्नाः वैज्ञानिकसंशोधनकार्यसमूहाः कार्यं आरब्धवन्तः ।
अस्मिन् वर्षे अगस्तमासे प्रारब्धः द्वितीयः किङ्घाई-तिब्बत-वैज्ञानिकः अभियानः "जलगोपुरस्य रक्षणम् - 'एकं मैदानं, द्वौ सरोवरौ, त्रीणि च नद्यः' प्रमुखप्रतिष्ठितवैज्ञानिकसंशोधनक्रियाकलापः" पुरोगाङ्ग्री-हिमक्षेत्रं (एकं मैदानं), सेरिन्को-नामत्सो (द्वौ सरोवरौ) इत्यत्र केन्द्रितः आसीत् ) तथा याङ्गत्से-नद्याः स्रोतः, नुजियाङ्ग-नद्याः स्रोतः, याजियाङ्ग-नद्याः (त्रिनद्यः) स्रोतः इत्यादिषु प्रमुखक्षेत्रेषु व्यापकं वैज्ञानिकं अन्वेषणं अनुसन्धानं च क्रियते
पुरोगाङ्ग्री हिमक्षेत्रं मम देशस्य सर्वोच्चं काउण्टी-स्तरीयं प्रशासनिकक्षेत्रं तिब्बतस्य शुआन्घु-मण्डलात् प्रायः ९० किलोमीटर् ईशानदिशि किआङ्गताङ्ग-राष्ट्रीय-प्रकृति-संरक्षणस्य मूलक्षेत्रे स्थितम् अस्ति अयं विश्वस्य पठारहिमशैलानां विशिष्टः प्रतिनिधिः अस्ति निम्न अक्षांश।
वैश्विकतापस्य कारणात् पुरुओगङ्ग्री हिमक्षेत्रं निवृत्तौ अस्ति । शोधं दर्शयति यत् पुरोगाङ्ग्री हिमक्षेत्रक्षेत्रं २००० तमे वर्षे ४२० वर्गकिलोमीटर् अधिकं आसीत्, २०२१ तमे वर्षे च प्रायः ३८९ वर्गकिलोमीटर् यावत् क्षेत्रं संकुचितं जातम्
छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता जियांग फैन
"मकर" तूफानः अवतरितुं प्रवृत्तः अस्ति
६ सितम्बर् दिनाङ्के यदा अस्मिन् वर्षे ११ तमः आन्ध्रप्रदेशस्य मकर-तूफानः अवतरितुं प्रवृत्तः आसीत् तदा पदयात्रिकाः हैनान्-प्रान्तस्य हैकोउ-नगरस्य वीथिषु वायुविरुद्धं गन्तुं संघर्षं कृतवन्तः
सिन्हुआ न्यूज एजेन्सी रिपोर्टर पु xiaoxu द्वारा तस्वीर
ओज जलवनस्य जादूगरः
४ सेप्टेम्बर् दिनाङ्के पर्यटकाः जलवने नौकायानं गतवन्तः ।
शरदऋतुस्य आरम्भे हाङ्गझौ-नगरस्य किङ्ग्शान्-सरोवरस्य जलवने जलपृष्ठे प्रायः १०० एकर्-परिमितं तडाग-फर्, सरू, डक्वीड् च परस्परं पूरकं भवन्ति, येन शान्त-पारिस्थितिकी-दृश्यं प्रस्तुतं भवति
छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वेङ्ग सिन्याङ्ग
दक्षिणे शरदस्य आरम्भे सूर्यस्नानम्दिनाङ्कः
अगस्तमासस्य ३१ दिनाङ्के झेजियांङ्ग-प्रान्तस्य यिवु-नगरस्य यिटिङ्ग्-नगरस्य गङ्ग्याओ-ग्रामे दक्षिण-जुजुबे-सांस्कृतिक-उद्याने कर्मचारिणः दक्षिण-खजूरान् शोषयन्ति स्म ।
यिवु दक्षिणी खजूरः प्रसिद्धः स्थानीयः उत्पादः अस्ति तथा च हैम, ब्राउन शर्करा च सह "यिवु इत्यस्य त्रयः निधयः" इति नाम्ना प्रसिद्धाः सन्ति । यिवु नान्जाओ उच्चगुणवत्तायुक्तानां जुजुबानां कृते सफाई, बेकिंग, शोषणम् इत्यादीनां बहुविधप्रक्रियाणां माध्यमेन निर्मितं भवति अस्य उत्पादनकौशलं झेजियांगप्रान्तस्य अमूर्तसांस्कृतिकविरासतां परियोजना अस्ति
सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (चित्र शि कुआनबिंग)
भव्यस्य आयोजनस्य आरम्भस्य प्रतीक्षां कुर्वन्
एतत् बीजिंग-नगरस्य राष्ट्रिय-सम्मेलन-केन्द्रं यत् २ सेप्टेम्बर्-मासस्य सायंकाले गृहीतम् अस्ति ।
२०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनं बीजिंग-नगरे सितम्बर्-मासस्य ४ तः ६ पर्यन्तं भविष्यति ।
छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली शीन्
बाओतुवसन्तः २१ वर्षाणि यावत् निरन्तरं प्रवहति
६ सेप्टेम्बर् दिनाङ्के बाओतुवसन्तः प्रवहति ।
तस्मिन् दिने "विश्वस्य प्रथमक्रमाङ्कस्य वसन्तस्य" नाम्ना प्रसिद्धः जिनान्-नगरस्य बाओतु-वसन्तः शक्तिशालिना भवति । ६ सेप्टेम्बर् दिनाङ्के बाओतुवसन्तस्य भूजलस्तरः २८.९८ मीटर् यावत् अभवत् इति अवगम्यते ।
छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता जू सुहुई
"फक्सी नम्बर १" पवन-मत्स्यपालन-एकीकृत-पञ्जर-मञ्चः कार्यान्वितं भवति
इदं cgn इत्यस्य “fuxi no. 1” पवन-मत्स्य-पालनस्य एकीकृत-पञ्जर-मञ्चः अस्ति यत् सेप्टेम्बर्-मासस्य द्वितीये दिने गृहीतम् (ड्रोन-चित्रम्) ।
४ सितम्बर् दिनाङ्के सुपर-बृहत् पवन-मत्स्यपालन-एकीकृत-पञ्जर-मञ्चः - सीजीएन "फुक्सी नम्बर १" आधिकारिकतया सम्पन्नः अभवत्, शान्वेई, गुआङ्गडोङ्ग-नगरे च कार्यान्वितः "फक्सी नम्बर १" शानवेई सीजीएन हौहु ५००,००० किलोवाट् अपतटीयपवनक्षेत्रस्य मध्यक्षेत्रे स्थितम् अस्ति, यत् शानवेई-तटतः प्रायः ११ किलोमीटर् दूरे अस्ति, अस्मिन् पञ्जरस्य मुख्यसंरचना, अधिरचना मञ्चः च अस्ति "fuxi no. 1" एकः बृहत्-परिमाणेन पवन-मत्स्यपालन-एकीकृत-पञ्जर-मञ्चः अस्ति यः पूर्णतया हरित-ऊर्जा-उपरि निर्भरः अस्ति , जीवितमत्स्यसंरक्षणं स्थानान्तरणं च इत्यादयः पञ्च प्रमुखाः समुद्रीयपशुपालनक्षेत्रस्य बुद्धिमान् प्रणाल्याः। पञ्जरस्य मुख्यसंरचना ७० मीटर् दीर्घा, ३५ मीटर् विस्तृता, जलगहनता च प्रायः ६३,००० घनमीटर् यावत् भवति अस्मिन् प्रतिवर्षं प्रायः ९०० टन उच्चगुणवत्तायुक्तानां समुद्रजलमत्स्यानां उत्पादनं भविष्यति परियोजनायाः मम देशस्य "अपतटीयपवनशक्तिः + समुद्रीयपशुपालनक्षेत्रस्य" एकीकृतविकासाय महत् महत्त्वम् अस्ति।
छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता डेङ्ग हुआ
वायुः प्रवहति मेघाः च दृश्यन्ते, एवरेस्ट् पर्वतः दृश्यते
सितम्बर्-मासस्य ४ दिनाङ्के तिब्बतस्य शिगात्से-नगरस्य टिङ्ग्री-मण्डलस्य माउण्ट् एवरेस्ट्-आधारशिबिरे पर्यटकाः एवरेस्ट्-पर्वतस्य दृश्यानि अवलोकितवन्तः ।
सेप्टेम्बरमासस्य आरम्भे माउण्ट् एवरेस्ट् आधारशिबिरे पर्यटकानाम् अनन्तधारा आसीत् । विश्वस्य सर्वोच्चं शिखरं - एवरेस्ट् पर्वतं द्रष्टुं आशां कुर्वन्तः जनाः क्रमेण अत्र आगच्छन्ति ।
सिन्हुआ न्यूज एजेन्सी रिपोर्टर सन रुइबो इत्यस्य चित्रम्
मेघसेतुः
एषः निर्माणाधीनः हुआजियाङ्ग-गॉर्ज-सेतुः (ड्रोन्-चित्रं, सितम्बर्-मासस्य ३ दिनाङ्के गृहीतम्) ।
हुआजियाङ्ग-गॉर्ज-सेतुः गुइझोउ-प्रान्ते लिउझी-अन्लोङ्ग-द्रुतमार्गस्य प्रमुखः नियन्त्रण-परियोजना अस्ति अयं सेतुः इस्पातस्य ट्रस्-निलम्बनसेतुः अस्ति यस्य कुलदीर्घता २,८९० मीटर्, मुख्यविस्तारः १,४२० मीटर्, सेतुस्य डेक् तः जलपर्यन्तं ६२५ मीटर् ऊर्ध्वाधरः च अस्ति द्रुतमार्गः भूत्वा विश्वस्य सर्वोच्चः सेतुः भवति। अधुना निर्माणकर्मचारिणः नदीतः ६०० तः ७०० मीटर् यावत् ऊर्ध्वतायां कार्यं कुर्वन्ति, यथा ते मेघेषु सेतुम् निर्मान्ति
छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लियू जू
सिन्हुआ न्यूज एजेन्सी फोटोग्राफी विभाग द्वारा निर्मित
प्रतिवेदन/प्रतिक्रिया