समाचारं

"यदि मम मातापितरौ सर्वाणि स्थावरजङ्गमानि न ददति तर्हि अहं तान् समर्थयितुं न शक्नोमि वा?"丨मध्यस्थताकथा

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ली मामा तस्य पत्नी च

पुत्रः पुत्री च भवतु

तस्य नाम्ना लघु प्राङ्गणं भवनद्वयं च अस्ति

मया शान्तिपूर्वकं मम जरा भोगः कर्तव्यः आसीत्।

स्थावरजङ्गमस्य आवंटनं कथं करणीयम् इति तेभ्यः कष्टानि अभवन्

मम पुत्रः अवदत् यत् सः मम कृते सर्वाणि स्थावरजङ्गमानि न दास्यति।

वृद्धावस्थायां मातापितृणां समर्थनं मा कुरुत

किम् एतत् वैधानिकम् ?

द्रष्टुं गुआन्लान्जुन् अनुसरणं कुर्वन्तु

↓↓↓

प्रकरणस्य संक्षिप्तपरिचयः

बीजिंग-नगरस्य मेन्टौगौ-मण्डलस्य ग्रामवासी ली-मामा अष्टादशवर्षीयः अस्ति, तस्य पुत्रः पुत्री च अस्ति । ली मामा तस्य पत्न्या सह स्वगृहे प्राङ्गणं निर्माय पुत्रेण परिवारेण सह प्राङ्गणे निवसन्ति स्म । प्राङ्गणस्य अतिरिक्तं ली मामा इत्यस्य नाम्ना भवनद्वयम् अपि अस्ति ।

अधुना एव उपर्युक्तस्य सम्पत्तिविनियोगस्य विषये ली-मामा तस्य पुत्रेण सह विवादः अभवत् ।

मध्यस्थता प्रक्रिया

सर्वे स्वमतं प्रकटयन्ति

ली मामा : १.ग्रामे मम प्राङ्गणम् अस्ति। मम कार्यकाले कम्पनी कल्याणगृहस्य द्वौ सेट् आवंटितवती, ययोः द्वयोः अपि मम नाम्ना पञ्जीकृतम् आसीत् । यथा यथा वयं वृद्धाः भवेम तथा तथा अहं मम पत्नी च “मरणोत्तरविषयेषु” चिन्तनं आरभामः, तस्य सज्जतां च कुर्मःप्राङ्गणस्य रक्षणं कुर्वन्तुपुत्रःमम पुत्राय, २.भवनम्पुत्रपुत्री च प्रत्येकं स्वकीयं सेट् भवति।अप्रत्याशितरूपेण पुत्रः एतेन अतीव असन्तुष्टः भूत्वा भवनद्वयं स्वस्य भवितुमर्हति इति दावान् अकरोत् । बहूनां कलहानां अनन्तरं वृद्धदम्पती क्रोधेन प्राङ्गणात् बहिः गतः । परन्तु यथा यथा अहं वृद्धः भवति तथा तथा मम परिचर्यायै बालकं विना जीवनं अद्यापि असुविधाजनकं भवति मम कन्या विवाहात् दूरम् अस्ति, अहं पुनः लघु प्राङ्गणं गन्तुम् इच्छामि।यदि गृहं न दत्तं तर्हि तस्य आश्रयदायित्वं न पूरयिष्यामि इति पुत्रः त्यक्तुं न अस्वीकृतवान् ।

पुत्रः;एतावता वर्षाणि यावत् अहं मातापितृभिः सह निवसन् मुख्यं आश्रयदायित्वं पूर्णं कृतवान्, अहमेव एकमात्रः पुत्रः अस्मि ।विवाहिता कन्या, बहिः क्षिप्तं जलं, मातुः कुटुम्बस्य सम्पत्तिः तया सह किमपि सम्बन्धः नास्ति।

पुत्री:अहं दूरं विवाहितः अस्मि, गृहे बहु वस्तूनि सन्ति सत्यं यत् अहं बहुधा न आगच्छामि, परन्तु अहंअहं प्रतिमासं मम मातापितरौ धनं प्रेषयामि,काले काले कस्यचित् साहाय्यं याचयितुम् आहूय तस्य समर्थनस्य दायित्वं न निर्वहति इति न भवति । यथा स्थावरजङ्गमस्य विषये मम मातापितरौ इदानीं अत्र सन्ति अतः अहं तेषां व्यवस्थां अनुसृत्य अस्मि।

विरोधान् क्रमयन्तु

मध्यस्थः दावानां स्पष्टीकरणानन्तरं सः ली-मातुलस्य परिवारस्य विग्रहान् यथा सारांशतः अकरोत् ।

मातापितृणां सम्पत्तिवितरणे बालकाः बाधां कर्तुं शक्नुवन्ति वा ?

किं सम्पत्तिवितरणं भरणपोषणदायित्वैः सह सम्बद्धम् अस्ति ?

विवाहिता कन्या कुटुम्बसम्पत्त्याः भागं प्राप्तुं शक्नोति वा ?

एतेषु विरोधाभासु ध्यानं दत्त्वा मध्यस्थः ली-मातुलं तस्य परिवारं च मध्यस्थताकक्षे आमन्त्रितवान् यत् ते "भावना, तर्कः, नियमः च" आधारितं मध्यस्थतां कर्तुं शक्नुवन्ति येन पक्षेभ्यः स्वदृष्टिकोणात् चिन्तनं कर्तुं, स्वग्रन्थिनिराकरणं च कर्तुं मार्गदर्शनं भवति

विधिं व्याख्याय सत्यं च अवगच्छतु

प्रासंगिककानूनीप्रावधानानाम् अनुसारं मध्यस्थः सूचितवान् यत् -

मामा लीवृद्धदम्पती स्वस्य सम्पत्तिविसर्जनस्य अधिकारं स्वेच्छया लभते ।ते स्वेच्छया स्वतन्त्रतया सम्पत्तिं नियन्त्रयितुं विसर्जनं च कर्तुं शक्नुवन्ति सम्पत्तिविभाजनं कथं करणीयम् इति निर्णयः वृद्धानां एव भवति ।

वृद्धानां सम्पत्तिवितरणं बालकैः समर्थनदायित्वनिर्वहणं च प्रत्यक्षतया सम्बद्धं कर्तुं न शक्यते ।समर्थनस्य दायित्वं नैतिकं बाध्यता अपि च कानूनी उत्तरदायित्वं च ।ली-मामा तस्य पत्न्या सह सर्वाणि स्थावरजङ्गमानि स्वपुत्र्याः कृते ददति चेदपि दम्पत्योः स्वस्य एव व्यापारः अस्ति, अतः पुत्रः स्वस्य आश्रयदायित्वं न कर्तुं न शक्नोति इति ज्ञातव्यम्ये उत्तराधिकारिणः वृद्धानां कृते स्वस्य मुख्यं समर्थनदायित्वं पूर्णं कृतवन्तः अथवा तेषां सह एकत्र निवसन्ति ते उत्तराधिकारवितरणे अधिकभागं प्राप्तुं शक्नुवन्ति ।

अनेकस्थानेषु "वृद्धावस्थायाः रक्षणार्थं बालकानां पालनम्" "विवाहिता कन्या जलस्य अपव्ययः" इत्यादयः उक्ताः सन्ति, किन्तु...स्त्रीपुरुषाः समानाः सन्ति।पुत्राः पुत्र्याः च सर्वे स्वस्य आश्रयदायित्वं निर्वहन्तु, वृद्धानां मृत्योः अनन्तरं उत्तराधिकारं प्राप्य तेषां सर्वेषां समानाधिकारः भवति।

मध्यस्थः नियमस्य उपयोगं कृत्वा विषयान् व्याख्यातुं जनान् भावेन चालयितुं च उपयुज्यते स्म, तथा च ली-मामा-पुत्रस्य वैचारिककार्य्ये उत्तमं कार्यं कर्तुं केन्द्रितः आसीत् । सः अवदत् यत् वृद्धौ अधिकांशं जीवनं परिश्रमं कृतवन्तौ, यदा बालकाः बकबकं कुर्वन्ति स्म तदा आरभ्य तेषां मन्दिराणि शीतलानि भवन्ति स्म तदा यावत् ते एतावत् परिश्रमं कृतवन्तः, इदानीं तेषां मातापितरौ वृद्धौ भवतः किं तेषां जरा शान्तिपूर्वकं व्यतीतुं न शक्यते, परन्तु तेषां बालकानां पालनं कर्तव्यं भवति ये एकत्र वर्धिताः सन्ति नित्यं विवादाः, भावाः च क्षीणाः भवन्ति एते कोलाहलपूर्णाः व्यवहाराः भ्रातृभगिनीनां भावनां उपेक्षन्ते, रक्तं अपि उपेक्षन्ते पारिवारिकसम्बन्धाः।ते परस्परं विरुद्धं अपि भवन्ति, परिवारं च अस्वस्थं कुर्वन्ति वा एतेन मातापितृणां कृते कष्टं न भवति।

यद् वदन् .मामा लीपुत्रः अतीव लज्जितः सन् अवदत् यत् सः पुनः कदापि परिवारस्य सम्पत्तिविभाजनस्य उल्लेखं न करिष्यामि इति सः वृद्धं दम्पतीं स्वबंगलं प्रति नीत्वा तस्मिन् दिने तान् सम्यक् परिपालितवान्, परिवारः पूर्ववत् मेलनं कृतवान्

प्रकरणविश्लेषणम्

यदा मातापितरौ जीवितौ स्तः तदा तेषां सम्पत्तिः तेषां विवेके एव भवति ।बालकाः स्वमातापितृसम्पत्त्याः विभाजनं याचयितुम् न शक्नुवन्ति, किं पुनः स्वस्य समर्थनदायित्वस्य पूर्तये सौदामिकीरूपेण वा समर्थनदायित्वस्य अनिर्वहणस्य कारणरूपेण वा

मातापितृणां निधनानन्तरं मातापितृणां आयुषः सम्पत्तिः उत्तराधिकाररूपेण गण्यते, विधिनानुसारं कानूनी उत्तराधिकारिभिः उत्तराधिकारः भवति यदि सम्पत्तिस्वामिना स्वजीवने कानूनी वैधं च वसीयतं कृतम् अस्ति तर्हि वसीयतस्य विषयवस्तु आधारेण उत्तराधिकारः भविष्यति यदि वसीयतं नास्ति वा वसीयतं अमान्यं भवति तर्हि तत् कानूनी उत्तराधिकाररूपेण गण्यते कानूनी उत्तराधिकारविनियमानाम् अनुसारं बालकाः पङ्क्तौ प्रथमाः उत्तराधिकारिणः भवन्ति, तथा च...स्त्रीपुरुषयोः समानः उत्तराधिकारः अस्ति, २.पुत्रो वा कन्या वा कन्या विवाहिता वा अविवाहिता वा इति यावत् ।मातापितृणां उत्तराधिकारं प्राप्य सर्वेषां समानाधिकारः भवति ।

कानूनी कड़ी

"चीनगणराज्यस्य नागरिकसंहिता" ।

अनुच्छेद 26मातापितृणां दायित्वं भवति यत् ते स्वनाबालिकानां पालनपोषणं, शिक्षणं, रक्षणं च कुर्वन्ति।

प्रौढबालानां मातापितृणां समर्थनं, समर्थनं, रक्षणं च कर्तुं दायित्वं भवति ।

अनुच्छेदः १,१२२प्राकृतिकस्य मृत्योः समये त्यक्तः व्यक्तिगतः कानूनी सम्पत्तिः उत्तराधिकारः अस्ति ।

विधिविधानानुसारेण वा स्वभावात् वा उत्तराधिकारं न प्राप्नुयात् ।

अनुच्छेदः १,१२३उत्तराधिकारस्य आरम्भस्य अनन्तरं यदि वसीयतं भवति तर्हि वसीयतस्य उत्तराधिकारस्य वा वसीयतस्य वा अनुसारं सम्पादयिष्यते यदि वसीयतं समर्थनसम्झौता च भवति .

अनुच्छेदः १,१२६उत्तराधिकारः स्त्रीपुरुषयोः समानः भवति ।

अनुच्छेदः १,१२७उत्तराधिकारः निम्नलिखितक्रमेण उत्तराधिकारः भवति ।

(१) प्रथमक्रमः पतिः, बालकाः, मातापितरौ;

(२) द्वितीयक्रमः - भ्रातरः भगिन्यः, पितामहः, मातृपितामहः।

उत्तराधिकारस्य आरम्भानन्तरं प्रथमक्रमस्य उत्तराधिकारी उत्तराधिकारं प्राप्स्यति, द्वितीयक्रमस्य उत्तराधिकारी च उत्तराधिकारं न प्राप्स्यति यदि प्रथमक्रमस्य उत्तराधिकारी नास्ति;

अस्मिन् खण्डे उल्लिखितानां बालकानां मध्ये वैधबालाः, अवैधबालाः, दत्तकबालाः, आश्रिताः सौतेयबालाः च सन्ति ।

अस्मिन् लेखे “मातापितरौ” इति पदं जैविकमातापितरौ, दत्तकमातापितरौ, सौतेयमातापितरौ च समाविष्टौ येषां सहायकसम्बन्धः अस्ति ।

अस्मिन् लेखे "भ्रातरः भगिन्यः" इति पदं समानमातृपितृणां भ्रातरः भगिन्यः, अर्धभ्रातरः अर्धपितृणां वा, दत्तकभ्रातृभगिनीनां, आश्रितसम्बन्धयुक्ताः सौतेयभ्रातृभगिनीः च अन्तर्भवन्ति

अनुच्छेद 1130समानक्रमेण उत्तराधिकारिणां उत्तराधिकारभागाः सामान्यतया समानाः भवेयुः ।

ये उत्तराधिकारिणः जीवने विशेषकष्टाः सन्ति, तेषां कार्यक्षमतायाः अभावः भवति, तेषां उत्तराधिकारवितरणे विचारः करणीयः ।

ये उत्तराधिकारिणः मृतकस्य मुख्यसमर्थनदायित्वं कृतवन्तः अथवा मृतकस्य सह निवसन्ति ते उत्तराधिकारवितरणे अधिकभागं प्राप्तुं शक्नुवन्ति ।

यदि कश्चन उत्तराधिकारी यस्य आश्रयस्य क्षमता, शर्ताः च सन्ति, सः स्वस्य पोषणस्य दायित्वं न निर्वहति तर्हि येषां उत्तराधिकारिणः पोषणस्य क्षमता, शर्ताः च सन्ति, तेषां उत्तराधिकारस्य वितरणसमये भागः न वा न्यूनः वा प्राप्स्यति

यदि उत्तराधिकारिणः परामर्शद्वारा सहमताः भवन्ति तर्हि ते असमानाः भवितुम् अर्हन्ति ।

"वृद्धानां अधिकारानां हितानां च रक्षणविषये चीनगणराज्यस्य कानूनम्"।

अनुच्छेदः १३वृद्धानां परिचर्या गृहाधारितपरिचर्यायाः आधारेण भवति, परिवारस्य सदस्यैः वृद्धानां सम्मानः, परिचर्या, परिचर्या च कर्तव्या ।

अनुच्छेदः १४ परिचर्यादातृभिः वृद्धानां आर्थिकसहायतां, दैनन्दिनपरिचर्या, आध्यात्मिकसान्त्वना च दातुं, वृद्धानां विशेषापेक्षाणां पालनं च कर्तुं स्वदायित्वं निर्वहणीयम्

आश्रिताः वृद्धानां अन्येषां जनानां च बालकान् निर्दिशन्ति येषां कानूनानुसारं पोषणस्य दायित्वं भवति ।

परिचर्याकर्तायाः पतिः परिचर्याकर्तायाः समर्थनदायित्वनिर्वहणे साहाय्यं करिष्यति ।

अनुच्छेदः १९परिचर्याकर्ता उत्तराधिकारस्य त्यागस्य वा अन्यकारणानां वा आधारेण समर्थनस्य दायित्वं कर्तुं न अङ्गीकुर्यात् ।

यदि परिचर्याकर्ता स्वस्य समर्थनदायित्वं न निर्वहति तर्हि वृद्धानां अधिकारः अस्ति यत् परिचर्याकर्तायाः भरणपोषणं दातुं आग्रहं कुर्वन्ति ।

अनुच्छेदः २२ वृद्धानां नियमानुसारं स्वस्य व्यक्तिगतसम्पत्त्याः स्वामित्वं, उपयोगं, लाभं, निष्कासनं च कर्तुं अधिकारः अस्ति, बालकाः अन्ये वा बन्धुजनाः हस्तक्षेपं कर्तुं न अर्हन्ति, न च चोरीं कृत्वा वृद्धानां सम्पत्तिधर्मस्य उल्लङ्घनं कर्तुं शक्नुवन्ति, वञ्चनं बलात् उत्पीडनं वा ।

वृद्धानां मातापितृणां, पतिपत्न्याः, बालकानां वा अन्येषां बन्धुजनानाम् उत्तराधिकारं नियमानुसारं प्राप्तुं अधिकारः अस्ति, उपहारग्रहणस्य अधिकारः च अस्ति बालकाः अन्ये वा बन्धुजनाः वृद्धानां उत्तराधिकाररूपेण दानं वा कर्तव्यं सम्पत्तिं न स्वीकुर्वन्ति, न हरन्ति, स्थानान्तरयन्ति, न गोपयन्ति, क्षतिं वा न कुर्वन्ति

यदा वृद्धः वसीयतपत्रे सम्पत्तिं विसर्जयति तदा वृद्धपत्न्याः कृते आवश्यकं भागं विधिना आरक्षितुं अर्हति

स्रोतः - बीजिंग हाओ

लेखकः जिंगजी गुआनलान्

प्रक्रिया सम्पादक: u027

प्रतिवेदन/प्रतिक्रिया