समाचारं

लेडो एल६० मूल्यं २०,००० यूनिट् इत्यस्य पूर्वविक्रय/मासिकविक्रयात् न्यूनं भवितुम् अर्हति, यत् १९ सितम्बर् दिनाङ्के प्रारम्भं भविष्यति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव एनआईओ इत्यस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदनसम्मेलने एनआईओ संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च ली बिन् इत्यनेन स्वस्य उपब्राण्डस्य प्रथमस्य मॉडलस्य लेडो एल६० इत्यस्य विषये प्रासंगिकानि वार्तानि प्रकाशितानि .मूल्यं न्यूनम् अस्ति, अस्य मॉडलस्य विषये अपि तस्य अतीव आशावादी अपेक्षाः सन्ति सः आशास्ति यत् आगामिवर्षे एकस्मिन् निश्चिते मासे लेडो इत्यस्य विक्रयः एकस्मिन् मासे २०,००० यूनिट् यावत् प्राप्तुं शक्नोति। सम्प्रति लेडो एल६० इत्यस्य विक्रयपूर्वमूल्येन २१९,९०० युआन् इति विक्रयपूर्वं आरब्धम् अस्ति, तस्य आधिकारिकरूपेण १९ सितम्बर् दिनाङ्के प्रारम्भः भविष्यति ।

लेडो एल६० शुद्धविद्युत् मध्यम-आकारस्य एसयूवी अस्ति यत् एक-मोटर-द्वय-मोटर-संस्करणयोः उपलभ्यते, एक-मोटर-संस्करणस्य अधिकतमं शक्तिः २४० किलोवाट्, द्वय-मोटर-संस्करणस्य अग्रे मोटरः १०० किलोवाट् च अस्ति तथा २४० किलोवाट् इत्यस्य पृष्ठीयमोटरः । तस्मिन् एव काले नूतनकारस्य ६० डिग्री ८५ डिग्री च बैटरीक्षमताद्वयं baas समाधानं च अस्ति । उल्लेखनीयं यत् nio इत्यस्य सम्यक् बैटरी-अदला-बदली-प्रणाल्याः उपरि अवलम्ब्य ledo l60 इत्यस्य अस्मिन् वर्षे अन्ते यावत् 1,000+ बैटरी-अदला-बदली-स्थानकानि उपलब्धानि भविष्यन्ति |.

अस्य नूतनस्य कारस्य रूपेण वयं पूर्वमेव अतीव परिचिताः स्मः आन्तरिकभागे lodo l60 इत्यस्य अन्तःभागः अतीव सरलः अस्ति, यत्र प्रायः भौतिकबटनं नास्ति, विवरणं च अत्यन्तं सावधानम् अस्ति यथा : आन्तरिकस्य १५ वर्गमीटर् पर्यन्तं मातृशिशुस्वास्थ्यसामग्रीभिः निर्मितं भवति, परितः परिवेशप्रकाशैः सुसज्जितं भवति, सङ्गीततालप्रभावाः च सन्ति नूतनं कारं 17.2-इञ्च् 3k केन्द्रीयनियन्त्रणपर्देन सुसज्जितम् अस्ति, यत्र qualcomm 8295p चिप् उपयुज्यते, तथा च onvo sound 1000w उच्च-निष्ठा-ध्वनिप्रणाल्या सुसज्जितम् अस्ति यत् 7.1.4 dolby atmos समर्थयति

आसनानां दृष्ट्या लोडो एल६० इत्यस्य अग्रे आसनेषु तापनम्, वायुप्रवाहः, मालिशः च कार्याणि सन्ति, यात्रिकाणां पादविश्रामस्थानम् अपि तापनेन सुसज्जितम् अस्ति ज्ञातव्यं यत् अग्रे आसनानां पृष्ठाश्रयान् १८० डिग्रीपर्यन्तं समतलं कृत्वा पृष्ठासनानां कुशनैः सह सम्बद्धं कर्तुं शक्यते, अतः उपयोगपरिदृश्यानि अधिकं विस्तारयितुं शक्यन्ते पृष्ठपङ्क्तौ प्रविश्य पृष्ठपङ्क्तौ केन्द्रे ८ इञ्च् प्रदर्शनपर्दे भवति, यत् कारनियन्त्रणं, दृश्यपरिवर्तनं, मनोरञ्जनं च इत्यादीनि कार्याणि साक्षात्कर्तुं शक्नोति

(फोटो/पाठः झाङ्ग जिन्शुओ द्वारा)