समाचारं

जिक्रिप्टन् ७एक्स् प्रथमसप्ताहे २०,००० तः अधिकानि यूनिट् आदेशयति, २० सितम्बर् दिनाङ्के च प्रक्षेपणं भविष्यति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं वयं आधिकारिकजिक्रिप्टन् मोटर्स् इत्यस्मात् ज्ञातवन्तः यत् जिक्रिप्टनस्य नूतनं पञ्चसीट् एसयूवी जिक्रिप्टन् ७एक्स् इति प्रथमसप्ताहे पूर्वविक्रयणार्थं विमोचितम्, आदेशस्य मात्रा च २०,००० यूनिट् अतिक्रान्तवती इदं नवीनं कारं चेङ्गडु-वाहनप्रदर्शने पदार्पणं कृतवान् तथा च तस्य प्रारम्भिकमूल्यं 239,900 युआन् अस्ति २० सेप्टेम्बर् दिनाङ्के प्रक्षेपणमात्रेण वितरितं भविष्यति।

रूपस्य दृष्ट्या जिक्रिप्टन् 7x नूतनं hidden energy मूलविलासिता डिजाइनभाषां स्वीकुर्वति, समग्ररूपेण च आकारः तुल्यकालिकरूपेण सरलः अस्ति । कारस्य अग्रभागे नूतनं कारं परिवारस्य प्रतिष्ठितं गुप्तं अग्रमुखस्य डिजाइनं स्वीकुर्वति, तथा च प्रकाशपट्टिकाः, दिवा धावनप्रकाशाः, हेडलाइट्स् च एकीकृत्य क्षैतिजरेखाः निर्माति ये न केवलं कारस्य अग्रभागस्य दृश्यविस्तारं विस्तारयन्ति, अपितु अत्यन्तं ज्ञातुं शक्यन्ते अपि। तदतिरिक्तं, कारः नवीनतया उन्नयनितेन zeekr stargate एकीकृतेन स्मार्ट लाइट् स्क्रीन इत्यनेन अपि सुसज्जितम् अस्ति, यत् पूर्ण-परिदृश्यस्य बुद्धिमान् अन्तरक्रियाशील-प्रकाश-भाषायाः अन्यकार्यस्य च समर्थनं करोति तदतिरिक्तं नूतनं कारं कुलम् ७ वर्णैः मुक्तम् अस्ति, यत्र वनहरिद्रा, पर्वतनीलः, मेघनारङ्गः, अत्यन्तं दिवसशुक्लः, अत्यन्तं रात्रौ कृष्णः, तारा गोधूलिधूसरः, प्रदोषभूरेण च सन्ति

नवीनकारस्य पार्श्वाकारः तुल्यकालिकरूपेण पूर्णः चिकनी च अस्ति अद्वितीयः चापस्य आकाशरेखा गुप्तद्वारस्य हस्तकं, फ्रेमरहितविद्युत्बाह्यदर्पणैः, निलम्बितछतस्य डिजाइनेन च संयोजितं कृत्वा गतिशीलं सुरुचिपूर्णं च कारपार्श्वमुद्रां निर्माति। कारस्य पृष्ठभागे सुडौ निलम्बितेषु स्ट्रीमर-टेललाइट्-मध्ये super red अल्ट्रा-रेड् एलईडी-प्रौद्योगिक्याः उपयोगः भवति, यत् प्रकाशितस्य समये अत्यन्तं ज्ञातुं शक्यते । शरीरस्य आकारस्य दृष्ट्या जिक्रिप्टन् ७एक्स् इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४८२५/१९३०/१६५६मि.मी., चक्रस्य आधारः २९२५मि.मी.

उल्लेखनीयं यत् नूतनं कारं लिडार् सहितं सुरक्षाप्रौद्योगिकीभिः अपि सुसज्जितं भविष्यति, तथा च जिक्रिप्टनस्य स्वविकसितं स्मार्टड्राइविंग् समाधानं स्वीकुर्यात्। शक्तिस्य दृष्ट्या जिक्रिप्टन् ७एक्स् इत्यस्य निर्माणं हाओहान-वास्तुकलायाः आधारेण कृतम् अस्ति, तथा च सम्पूर्णा श्रृङ्खला मानकरूपेण ८००वी उच्च-वोल्टेज-मञ्चेन, सिलिकॉन् कार्बाइड्-पृष्ठीय-विद्युत्-ड्राइव्-इत्यनेन च सुसज्जिता अस्ति तेषु द्वय-मोटर-चतुर्-चक्र-चालन-संस्करणस्य अग्रे-पृष्ठीय-मोटरयोः अधिकतमं शक्तिः क्रमशः 165kw तथा 310kw अस्ति, यत्र अधिकतमं कुलशक्तिः 475kw भवति 0-100km/h त्वरणं 3 सेकण्ड् यावत् भवति निलम्बनव्यवस्था अपि वैकल्पिका अस्ति ।

(फोटो/पाठः झाङ्ग जिन्शुओ द्वारा)