समाचारं

राष्ट्रीयपदकक्रीडकः - वयं सऊदी अरबदेशं पराजयितुं विश्वसिमः, वयं समायोजनं कृतवन्तः, जापानदेशात् च बहु किमपि ज्ञातवन्तः।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानदेशेन ०-७ इति स्कोरेन भृशं अपमानं कृत्वा राष्ट्रियपदकक्रीडाक्रीडकानां आलोचना अभवत् । दिनद्वयानन्तरं राष्ट्रियपदकक्रीडादलस्य गृहे अन्यस्य प्रबलशत्रुस्य सऊदी अरबस्य सामना भविष्यति। एकस्मिन् साक्षात्कारे राष्ट्रियपदकक्रीडादलस्य सदस्याः अवदन् यत् ते ०-७ इति हारस्य छायाम् अतिक्रम्य सऊदी अरबं जितुम् आश्वस्ताः सन्ति!

सितम्बर्-मासस्य ५ दिनाङ्के सायंकाले राष्ट्रिय-फुटबॉल-दलस्य आधिकारिक-स्पर्धायां दलस्य इतिहासे सर्वाधिकं पराजयः अभवत्, ततः परे-क्रीडायां जापान-देशेन ७ गोलानि स्वीकृतानि गतदिनद्वये राष्ट्रियपदकक्रीडकानां भृशं आलोचना अभवत्, ते अपि जानन्ति यत् तेषां लज्जायाः स्तम्भे कीलकं कृतम् अस्ति यदि च लज्जां प्रक्षालितुम् इच्छसि तर्हि शीघ्रमेव विजयः भवितुमर्हति।

१० सेप्टेम्बर् दिनाङ्के राष्ट्रियपदकक्रीडादलस्य सऊदी अरबस्य सामना भविष्यति एषः तेषां कृते स्वनाम स्वच्छं कर्तुं उत्तमः अवसरः अस्ति। क्रीडायाः पूर्वं बायहोलामः मीडियाभिः सह साक्षात्कारं स्वीकृतवान् सः राष्ट्रियपदकक्रीडकाः ०-७ इति विघ्नात् बहिः आगताः इति प्रकाशितवान् । "अस्माभिः शीघ्रमेव अस्मात् बहिः गन्तव्यम्। अहं मन्ये यत् गतदिनद्वये सर्वे शनैः शनैः समायोजिताः अभवन्।"

"अस्माभिः यथाशीघ्रं अस्माकं मानसिकतां राज्यं च समायोजितव्यम्। वर्तमानमानसिकतायाः आधारेण अहं मन्ये यत् वयं सऊदी अरबविरुद्धं विजयं प्राप्तुं शक्नुमः इति विश्वासः अस्ति।"

नवीनतम-फीफा-क्रमाङ्कने राष्ट्रिय-फुटबॉल-दलस्य स्थानं ८७, सऊदी-अरब-देशः ५६, जापान-देशः च १८ तमे स्थाने अस्ति । यदि भवान् केवलं श्रेणीं पश्यति तर्हि सऊदी अरबदेशः खलु जापानदेशात् बहु दुष्टः अस्ति। विगतदिनेषु शीर्ष १८ मध्ये बहवः क्रीडाः अभवन् येषु दुर्बलाः बलिष्ठान् पराजितवन्तः चीनीयदलम् अपि एकवारं प्रयतितुं शक्नोति!

बायहोलामः स्वस्य सङ्गणकस्य सहचराः सम्मुखीकरणात् न भयभीताः भवेयुः इति स्मरणं कृतवान् यत् "प्रथमं भवन्तः तेषां विरुद्धं क्रीडन्ते सति सम्मुखीकरणात् न भयभीताः भवेयुः। युद्धं कर्तुं कठिनं युद्धं कर्तुं च साहसं कुर्वन्तु। पश्चिम एशियायाः दलाः भवतः सम्मुखीकरणं कर्तुं रोचन्ते। एकदा भवन्तः भयभीताः भवन्ति वा मृदु, ते अनुभविष्यन्ति भवन्तः न शक्नुवन्ति।"

जियाङ्ग शेङ्गलोङ्ग इत्यस्य अपि मतं यत् राष्ट्रियपदकक्रीडादलं सऊदी अरबविरुद्धं उत्तमं क्रीडितुं शक्नोति। "जापानेन सह ७-० इति स्कोरेन पराजयः कुण्ठितः अस्ति, परन्तु वयं तस्मिन् अटितुं न शक्नुमः यतोहि अग्रिमः क्रीडा अधिका महत्त्वपूर्णा भविष्यति। जापानीदलस्य स्तरः वस्तुतः उच्चः अस्ति। वयं बहु किमपि ज्ञातवन्तः।

"सऊदी अरबविरुद्धं वयं निश्चितरूपेण उत्तमं कर्तुं शक्नुमः। विगतदिनद्वये मुख्यप्रशिक्षकः काश्चन लक्षितव्यवस्थाः गहनप्रशिक्षणं च करिष्यति।"