समाचारं

सिन्हुआ न्यूज एजेन्सी रिपोर्टर्’s notes: अद्यतनं पुरुषफुटबॉलदलं केवलं “दुष्टं” भवितुम् न शक्नोति।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

0:7 कतिपयदिनानि पूर्वं राष्ट्रियपदकक्रीडादलस्य तलरेखायाः बहुसंख्यकप्रशंसकानां अवगमनं भग्नम्।

विश्वस्य बलिष्ठतमदलेषु अन्यतमस्य जापानदेशस्य विरुद्धं दूरक्रीडायां राष्ट्रियपदकक्रीडादलस्य महतीपराजयः अपि अपेक्षिता इति वक्तुं नावश्यकता वर्तते । परन्तु दल-इतिहासस्य बृहत्तमं स्कोरं निर्धारयितुं वस्तुतः आश्चर्यजनकं भवति, अपि च यत् अधिकं आश्चर्यं तत् क्रीडकस्य पतित-क्रीडा-स्थितिः——नित्यं निम्नस्तरीयाः त्रुटयः भवन्ति, न रणनीतिः, न समन्वयः, न युद्धं, न शारीरिकं सम्मुखीकरणं अपि...न आश्चर्यं यत् आलोचनाः अन्तर्जालद्वारा प्रचुराः आसन्, दर्शकानां मध्ये “रक्तहीनः” इति सामान्यः प्रत्याहारः अभवत् ।

हानिः ग्राह्यः, परन्तु "हारः" ग्राह्यः नास्ति।दिनद्वयानन्तरं पुरुषाणां फुटबॉलदलस्य गृहे अन्यस्य एशियायाः शक्तिशालिनः सऊदीदलस्य सामना भविष्यति प्रशंसकानां मनोवैज्ञानिकतलरेखा पुनः भङ्गं कर्तुं न शक्यते।

५ सेप्टेम्बर् दिनाङ्के जापानीदलस्य विरुद्धं क्रीडायाः अनन्तरं चीनदलस्य क्रीडकाः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग जिओयु

०:७ वादनस्य अनन्तरं क्रीडकानां आत्मविश्वासः, दलस्य एकता, प्रशिक्षकस्य अधिकारः इत्यादयः सर्वे कम्पिताः भवितुम् अर्हन्ति । परन्तु क्षणः यथा कृष्णः भवति तथा तथा अस्माकं समानं लक्ष्यं भवितुं, अस्माकं लज्जां ज्ञात्वा ततः साहसं कर्तुं, निराशाजनकपरिस्थितौ प्रतियुद्धं कर्तुं च आवश्यकम्। यथा ७ दिनाङ्के फुटबॉलसङ्घस्य प्रमुखद्वयं राष्ट्रियपदकक्रीडादलं प्रोत्साहितवान् तथा तेषां मानसिकदृष्टिकोणः उत्तमः भवितुमर्हति, रक्तपातस्य विरुद्धं युद्धं च भवितुमर्हति। यथा दलस्य सदस्याः अवदन्,अस्माभिः अग्रे पश्यितव्यं, केवलं एकेन शब्देन सऊदी अरब-देशे आक्रमणं कर्तव्यम् - "कुरु" इति । एतत् इदानीं सम्पूर्णस्य दलस्य सहमतिः भवितुम् अर्हति।

चीनदेशस्य प्रशंसकाः ये राष्ट्रियपदकक्रीडादलस्य प्रति सर्वदा निष्ठावान् सन्ति ते भावुकाः, अवगच्छन् च सन्ति ।आगमिष्यमाणस्य डालियान्-युद्धस्य सम्मुखीभूय अल्पाः एव जनाः वदन्ति यत् ते हारितुं न शक्नुवन्ति इति । परन्तु ते सर्वे आशां कुर्वन्ति यत् पुरुषाणां फुटबॉलदलं न्यूनातिन्यूनं चीनीयदलस्य भावनायाः सह क्रीडितुं शक्नोति, वर्तमानस्तरेन क्रीडितुं शक्नोति तथा च कथं भवितुम् अर्हति इति, न तु स्थले एव पतित्वा एकदा महत् स्कोरं पृष्ठतः पतति तदा पराजितः भवितुम् अर्हति।केचन नेटिजनाः अपि अवदन् यत् यदि ते प्रत्येकस्मिन् क्रीडने दक्षिणकोरियाविरुद्धं ०:१ इति मेलनं इव क्रीडितुं शक्नुवन्ति तर्हि शीर्ष १८ मध्ये यात्रा सार्थकः भविष्यति।

सेप्टेम्बर्-मासस्य ५ दिनाङ्के चीन-दलस्य आरम्भिक-क्रीडकाः जापानी-दलस्य विरुद्धं क्रीडायाः पूर्वं समूह-चित्रं गृहीतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग जिओयु

रङ्गमण्डपे स्वर्णपदकात् भावना अधिका महत्त्वपूर्णा भवति ।विजयी महिमा अवश्यं प्रशंसनीया, परन्तु यः हारितः यथाशक्ति प्रयतितवान् सः अपि सम्मानितः भवति । देशस्य कृते युद्धं कुर्वन् सम्मानार्थं युद्धं कुर्वन्, सैनिकानाम् मनोबलं उच्चं युद्धभावना च अस्ति वा, कोटिकोटिजनानाम् नेत्राणि तीक्ष्णानि सन्ति।

यथा वयं सर्वे जानीमः, अस्य विश्वस्य प्रारम्भिकक्रीडायाः शीर्ष-१८ मध्ये प्रवेशः राष्ट्रिय-फुटबॉल-दलस्य कृते अप्रत्याशित-आश्चर्यम् अस्ति । प्रथमे क्रीडने तेषां महती आघातः न भवति चेदपि विश्वकपस्य योग्यतां प्राप्तुं उच्चसंभाव्यता न भवति । तदनन्तरं क्रीडासु २.पुरुषाणां फुटबॉलदलस्य मानसिकतां सम्यक् कर्तुं, सशक्तदलैः सह स्पर्धां कर्तुं अवसरं पोषयितुं, ते शिक्षणाय मुक्ताः सन्ति, पश्चात्तापं कर्तुं न इच्छन्ति इति दर्शयितुं च आवश्यकम्

एकं निमेषं न्यायालये, दशवर्षं न्यायालयात् बहिः कार्यं। न केवलं राष्ट्रियपदकक्रीडासैनिकाः विनयेन शिक्षितुं प्रवृत्ताः सन्ति । प्रायः प्रत्येकं समये राष्ट्रियपदकक्रीडादलस्य विनाशकारीपराजयः भवति तदा युवानां प्रशिक्षणस्य विषयः उत्थापितः भविष्यति यत् एतत् वस्तुतः भयङ्करं भवति यत् समस्या पुनरावृत्तिः भवति, सर्वे चिन्तयन्ति एव, परन्तु वास्तविकता अधिका भवति।आधिकारिकतथ्यानुसारं चीनदेशे युवानां क्रीडकानां संख्या अद्यापि जापानदेशस्य दशमांशात् न्यूना अस्ति ।जापानदेशस्य कुलजनसंख्या चीनदेशस्य दशमांशात् न्यूना अस्ति ।

सफलतां प्राप्तुं बहुकालं भवति, भवन्तः केवलं वक्तुं न शक्नुवन्ति ।१९९६ तमे वर्षात् जापानी-फुटबॉल-क्रीडायाः शताब्दी-योजना कार्यान्विताः अद्यत्वे ३० वर्षाणाम् अपि न्यूनकालानन्तरं ते पूर्वमेव विश्वस्य अग्रणी-दलः अस्ति, यः जर्मन-दलं निरन्तरं स्वीपं कर्तुं शक्नोति । चीनदेशस्य फुटबॉलक्रीडायाः एतादृशः दृढनिश्चयः, धैर्यं, निष्पादनं च अस्ति वा ?

५ सेप्टेम्बर् दिनाङ्के चीनीदलस्य जापानीदलस्य च मेलनात् पूर्वं चीनदलस्य प्रशंसकाः जयजयकारं कृतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग जिओयु

एकमासपूर्वं पेरिस्-ओलम्पिक-क्रीडायां चीन-देशस्य जनाः चीनीय-ओलम्पिक-क्रीडकानां बलिष्ठतम-शरीराणि, ४०-सुवर्ण-वैभवं च दृष्टवन्तः; वैभवस्य स्वर्णपदकसूचौ नेतृत्वं कर्तुं।उष्णरक्तस्य फुटबॉल-पुरुषस्य कृते यदा हारः आदतिः भवति, ताडितः च अनिवार्यं कौशलं भवति तदा किं वास्तवमेव निराशाजनकपरिस्थितौ जीवितुं आवश्यकता नास्ति?

दुःखितः सैनिकः विजयी भविष्यति, तस्य कौशलं परेभ्यः न्यूनं चेदपि सः अन्येभ्यः समर्पणं न करिष्यति।अन्तर्जालस्य केचन आरोपाः, व्यङ्ग्यं, दुरुपयोगः अपि अतिशयेन भवितुम् अर्हन्ति, परन्तु गहनप्रेमस्य अर्थः गहनदायित्वम् । यदा बहुसंख्यकप्रशंसकाः ताडयितुं अपि कष्टं न कुर्वन्ति तदा फुटबॉल-जनानाम् कृते एषा सर्वाधिकं पूर्णा दुःखदघटना भवति ।