समाचारं

नूतनं venucia vx6 इत्येतत् प्रक्षेपणं कर्तुं प्रवृत्तम् अस्ति, यत्र नकदं १३४,९०० तः आरभ्यते, यत् byd song plus ev इत्यस्य समानं स्तरम् अस्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं वयं venucia official तः ज्ञातवन्तः यत् नूतनं venucia vx6 (picture | configuration | inquiry) शीघ्रमेव प्रक्षेपणं भविष्यति अधिकारी अवदत् यत् "स्मार्ट् होमः कारमध्ये स्थानान्तरितः भविष्यति . venucia vx6 इत्येतत् संकुचितं suv इति रूपेण स्थापितं अस्ति, वर्तमानस्य मॉडलस्य च मार्गदर्शकमूल्यं १३४,९००-१५९,९०० युआन् इति भवति ।

venucia vx6 प्रथमवारं गतवर्षस्य नवम्बरमासे प्रदर्शितम्, अस्मिन् वर्षे अगस्तमासे च द्वौ नूतनौ यात्रासंस्करणौ प्रक्षेपितौ सम्प्रति 5 संस्करणाः मॉडल् विक्रयणार्थं सन्ति । सम्प्रति अधिकारी नूतन venucia vx6 इत्यस्य विषये अधिकानि सूचनानि न प्रकाशितवान्, तथा च विन्यासस्य उन्नयनं भविष्यति इति अपेक्षा अस्ति ।

नवीनं venucia vx6 वर्तमानस्य मॉडलस्य डिजाइनशैल्याः अनुसरणं करिष्यति इति अपेक्षा अस्ति अग्रे मुखं विभक्तं हेडलाइट् सेट् डिजाइनं स्वीकुर्वति, तथा च थ्रू-टाइप् लाइट् स्ट्रिप् परिवारस्य "v"-आकारस्य डिजाइन-तत्त्वानि धारयति शरीरस्य आकारस्य दृष्ट्या वर्तमानस्य venucia vx6 इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४६५८/१८९०/१६५६ मि.मी., चक्रस्य आधारः २८५० मि.मी.

वर्तमान venucia vx6 आन्तरिक

वर्तमान venucia vx6 इत्यस्य आन्तरिकभागः एकं विशालं क्षैतिजरेखाविन्यासं स्वीकुर्वति तथा च केन्द्रे प्लवमानं केन्द्रीयनियन्त्रणपर्दे सुसज्जितम् अस्ति कारप्रणाली एण्ड्रॉयड् प्रणाल्याः आधारेण विकसिता अस्ति अग्रे आसनानि पृष्ठपार्श्वस्य १८०-डिग्री विद्युत् समायोजनं समर्थयन्ति। सम्पूर्णं आसनं समतलं स्थापयितुं अनुमतिं दत्त्वा।

बुद्धिमान् विन्यासविभागे वर्तमानः venucia vx6 ध्वनिमुद्रणपरिचयः, दृश्यमानं वक्तुं च, नेविगेशनं तथा यातायातसूचनाप्रदर्शनं, ota उन्नयनं, ध्वनिक्षेत्रजागरणपरिचयकार्यं, निरन्तरं ध्वनिपरिचयं च प्रदाति इति अपेक्षा अस्ति अधिकं बुद्धिविन्यासं प्रवर्तयिष्यति।

वर्तमान venucia vx6 अग्रे एकमोटरविन्यासं स्वीकुर्वति

शक्तिभागे वर्तमान venucia vx6 अग्रे स्थापितं एकमोटरविन्यासं स्वीकुर्वति मोटरस्य अधिकतमशक्तिः १५५ किलोवाट् १६० किलोवाट् च भवति, तथा च शिखरटोर्क् २७५ एन·एम भवति बैटरी-परिधिस्य दृष्ट्या प्रवेशस्तरीय-माडलस्य बैटरी-क्षमता ५३ किलोवाट्-घण्टा, सीएलटीसी-परिधिः ४५० किलोमीटर् च अस्ति ।

gac aion नवीन ऊर्जा aion v

byd गीत plus ev

विक्रयदत्तांशैः ज्ञायते यत् venucia vx6 इत्यनेन नवीनतमजुलाईमासे ८८२ यूनिट् विक्रीताः, तस्मिन् मासे शुद्धविद्युत्वाहनविक्रयसूचौ ७५ तमे स्थाने अभवत् । venucia vx6 इत्यस्य समानस्तरस्य मॉडल् मध्ये gac aion new energy aion v, byd song plus ev इत्यादयः मॉडल् सन्ति । प्रायः १५०,००० युआन् इत्यस्य बजटं कृत्वा भवान् किं चिनोति? चर्चायै सन्देशं त्यक्तुं स्वागतम्।