समाचारं

याङ्ग युयिंग दुर्भावनापूर्वकं लेपितः आसीत्! लाई वेन्फेङ्गस्य पत्नी चू लिङ्गः लाइव् प्रसारणकक्षे याङ्ग युयिंग् इत्यस्य उपहासं कृतवती : सा प्रशंसिता

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मनोरञ्जन-उद्योगस्य धुन्धले जले सर्वदा केचन पूर्वघटना: भवन्ति ये काले काले उत्थापिताः भवन्ति, रात्रिभोजनानन्तरं च जनस्य चर्चा भवन्ति

७ सेप्टेम्बर् दिनाङ्के पूर्वलोकप्रियगायकस्य याङ्ग युयिङ्ग्, तस्याः पूर्वप्रेमी लाई वेन्फेङ्ग्, लाइ वेन्फेङ्गस्य वर्तमानपत्न्या चू लिङ्ग च मध्ये विवादः पुनः अन्तर्जालस्य मध्ये अत्यन्तं हलचलं जनयति स्म परन्तु एषा अशान्तिः सम्बद्धानां पक्षेभ्यः, याङ्ग युयिंग् अथवा लाई वेनफेङ्ग इत्यस्मात् न उत्पन्ना, अपितु लाइव् प्रसारणस्य समये लाइ वेनफेङ्गस्य स्वभावेन चू लिङ्ग इत्यस्य टिप्पण्याः कारणेन अभवत् तथापि नेटिजनानाम् कृते बहु विवादः उत्पन्नः एव

चू लिङ्ग, एकः युवा, सुन्दरः, सीधा च महिला, लाइ वेनफेङ्गस्य वर्तमानपत्न्याः (विवाहप्रमाणपत्रं विना) इति नाम्ना, तस्याः जीवनं सर्वदा याङ्ग युयिंग् इत्यस्य नामेन सह निकटतया सम्बद्धं दृश्यते। अपराह्णे निःशुल्कलघुविडियो लाइव प्रसारणकक्षे चू लिङ्गः प्रशंसकैः सह सहजतया संवादं कुर्वन् स्वस्य मेकअपं सावधानीपूर्वकं चित्रितवान् ।

परन्तु यदा विषयः अप्रमादेन याङ्ग युयिंग् इत्यस्य विषये गतवान् तदा सहसा वातावरणं परिवर्तितम् ।

लाइव प्रसारणस्य समये एकः नेटिजनः सहसा उल्लेखं कृतवान् यत् "याङ्ग युयिंग् विना लाइ वेन्फेङ्ग् इत्यस्य प्रतिक्रिया को ज्ञास्यति स्म?" तस्याः मुखस्य कोणे सार्थकं स्मितं प्रादुर्भूतम्, तदनन्तरं तस्याः वचनेन याङ्ग युयिङ्गस्य सफलतायाः पृष्ठतः "पुश मेन्" इत्यस्य विषये तस्याः संशयः प्रकाशितः यत् "कति प्रसिद्धाः जनाः वास्तवतः स्वयमेव लोकप्रियाः भवन्ति? चीनदेशे एतत् सर्वं व्यापारिभिः समर्थितम् अस्ति किं भवन्तः एतानि वस्तूनि स्पष्टीकर्तुं शक्नुवन्ति?

तात्पर्यं इदं प्रतीयते यत् याङ्ग युयिङ्गस्य प्रसिद्धिमार्गः पूर्णतया व्यक्तिगतशक्तेः उपरि न अवलम्बितवान्, अपितु अन्येषां समर्थनेन विशेषतः लाई वेन्फेङ्गस्य समर्थनेन लाभं प्राप्तवान्

चू लिङ्गस्य विवादास्पदं वचनं तत्रैव न स्थगितम्, सा याङ्ग युयिंग् इत्यस्य प्रशंसकानां भावुकस्वीकारस्य अनुकरणं प्रायः विनोदपूर्णरूपेण कृतवती । चू लिंग् इत्यस्याः विचित्रव्यवहारः निःसंदेहं लाइव-प्रसारण-कक्षे बहवः नेटिजन-जनानाम् अप्रसन्नतां जनयति स्म, अनेके नेटिजनाः तस्याः प्रबलतया आलोचनामपि कृतवन्तः

याङ्ग युयिङ्ग्-लाइ वेन्फेङ्ग्-योः अतीतं स्मरणं कृत्वा तयोः अविस्मरणीयः प्रेम्णः सम्बन्धः आसीत् । साधारणश्रमिकवर्गे जन्म प्राप्य याङ्ग युयिङ्ग् इति बालिका १९९० तमे दशके मधुरस्वरस्य शुद्धप्रतिमायाः च लोकप्रियतां प्राप्तवती, असंख्यजनानाम् हृदयेषु "मधुरगीतानां राज्ञी" अभवत्

लाई वेन्फेङ्गस्य विषये तु लाइ परिवारस्य सदस्यत्वेन तस्य पारिवारिकपृष्ठभूमिः जटिला अस्ति तथा च सः कदाचित् व्यापारजगति प्रमुखः व्यक्तिः आसीत् । तयोः संयोगः मूलतः एकस्य प्रतिभाशालिनः पुरुषस्य सुन्दरस्य च कथारूपेण गण्यते स्म, परन्तु तस्य प्रमुखस्य प्रकरणस्य प्रकोपात् अन्ततः तौ विच्छेदं कर्तुं रोचन्ते स्म

अद्य याङ्ग युयिङ्ग् मञ्चे पुनः आगत्य स्वस्य गायनेन प्रेक्षकाणां हृदयं तापयति, यदा तु लाई वेन्फेङ्गः निम्न-कुंजी-जीवनं जीवितुं चयनं करोति, यदा कदा सामाजिक-मञ्चेषु प्रकटितः भूत्वा प्रशंसकैः सह स्वस्य दैनन्दिनजीवनं साझां करोति

चू लिङ्गस्य विषये सा लाइ वेनफेङ्गस्य सहभागी इति रूपेण जननेत्रे प्रविष्टवती, परन्तु सा लाइव प्रसारणे याङ्ग युयिंगस्य प्रसिद्धिं उपभोक्तुं प्रसन्ना दृश्यते।

वस्तुतः याङ्ग युयिङ्गस्य उपलब्धयः अन्यैः सहजतया अङ्गीकुर्वितुं न शक्यन्ते । तस्याः गायनस्वरः सौम्यः, शक्तिशालिनः च, एकस्याः पीढीयाः वृद्ध्या सह गता, अनेकेषां जनानां हृदयेषु अमिटस्मृतिः च अस्ति । तस्य पृष्ठे चालकशक्तिः अस्ति वा इति न कृत्वा तस्याः प्रतिभां परिश्रमं च उपेक्षितुं न शक्यते । लाइवप्रसारणे चू लिङ्गस्य टिप्पण्यां न केवलं याङ्ग युयिङ्गस्य मूलभूतसम्मानस्य अभावः आसीत्, अपितु तस्याः आन्तरिकसंकीर्णबुद्धिः पूर्वाग्रहः च उजागरितः ।

उल्लेखनीयं यत् यद्यपि चू लिङ्गः लाइव् प्रसारणे अत्यन्तं मुक्ततया व्यवहारं कृतवान् तथापि स्वयं लाई वेन्फेङ्ग् इत्यनेन सार्वजनिकरूपेण याङ्ग युयिंग् इत्यस्य प्रति कदापि अनादरपूर्णं टिप्पणं न कृतम् एषा तुलना चू लिङ्गस्य व्यवहारं अधिकं अनुचितं करोति ।

चू लिङ्गस्य जीवनस्य विषये तु तस्याः ईर्ष्याजनकं धनं, आरामः च अस्ति एव । उच्चस्तरीयविलायां निवसन्, युवतीयाः अवकाशजीवनस्य आनन्दं लभते, यदा कदा प्रशंसकैः सह संवादं कर्तुं लाइवप्रसारणं प्रसारयति, तत् आरामदायकं प्रतीयते। तथापि सत्यं सुखं सन्तुष्टिः च न केवलं भौतिकविपुलतायाः, अपितु आन्तरिकशान्तितः, परादरात् च प्राप्यते ।

संक्षेपेण मनोरञ्जन-उद्योगे विविधाः विवादाः सर्वदा जनान् बहु चिन्तयितुं प्रेरयन्ति । परन्तु यत्किमपि भवतु, सर्वैः स्वतलरेखायां लप्यते, परस्य भूतवर्तमानयोः आदरः करणीयः, तेषां वचनं कर्म च परहानिकरणाय अस्त्रं न भवेत् ।

याङ्ग युयिंग् इत्यस्याः विषये तु तस्याः गायनस्वरः, स्मितं च बहुभिः जनानां हृदयेषु चिरकालात् शाश्वतं शास्त्रीयं जातम्, तस्याः कस्यचित् मान्यतायाः अवमाननस्य वा आवश्यकता नास्ति