समाचारं

मनोरञ्जनक्षेत्रे "नकलीप्रदर्शनम्" अनेकेषां महिलातारकाणां हानिम् अकरोत्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. आकर्षकमनोरञ्जन-उद्योगस्य पृष्ठतः अज्ञातः कृष्णपक्षः अस्ति । उद्योगस्य अन्तःस्थजनानाम् अनुसारं ६०% यावत् महिलाप्रसिद्धानां तथाकथितानां "गुप्तनियमानां" सामना अभवत् स्यात् ।

एषा आश्चर्यजनकसंख्या एकं असहजं तथ्यं प्रकाशयति यत् अस्मिन् उज्ज्वलप्रतीते जगति "भवन्तः यत् इच्छन्ति तत् कर्तुं इच्छन्ति" इति घटना मौनेन स्वीकृता अस्ति, अलिखितः नियमः अपि अभवत्

अनेकाः महिलातारकाः भूमिकां प्राप्तुं अपमानपूर्णमार्गे प्रवृत्ताः भवेयुः । तेषु केचन निर्देशकानां निर्मातृणां च द्वारं ठोकयित्वा विविधानि अनैतिकमागधानि सम्मुखीभवितुं बाध्यन्ते स्म ।

एषा घटना एतावता सामान्या यत् मौनं भङ्ग्य कुरूपं सत्यं प्रकाशयितुं साहसं कुर्वन्ति अल्पाः एव । तथापि न सर्वाणि स्त्रीतारकाणि अस्य अवाच्यनियमस्य अधीनाः भवन्ति ।

अद्यापि केचन महिलाकलाकाराः सन्ति ये स्वयमेव आग्रहं कुर्वन्ति, अस्य अनैतिकव्यवहारस्य नमनं न कुर्वन्ति च । ते स्वप्रतिभायाः परिश्रमस्य च उपयोगं कृत्वा अवसरान् जितुम् आग्रहं कुर्वन्ति, यद्यपि तस्य अर्थः कठिनतरः करियरमार्गः भवेत् ।

परन्तु तदपि अद्यापि बहवः अभिनेत्र्याः सन्ति ये चलच्चित्रनिर्माणप्रक्रियायां "वास्तविकस्य अभिनयस्य" दुविधायाः सामनां कुर्वन्ति । भक्षणात्, स्तनस्य आक्रमणात्, पादयोः स्पर्शात्, बलात् चुम्बनस्य यावत्, एते व्यवहाराः न केवलं स्त्रियाः गौरवस्य उल्लङ्घनं कुर्वन्ति, अपितु अनेकानां अभिनेत्रीणां निर्दोषतां अपि नाशयन्ति

केचन पुरुषनटाः "भूमिकायाः ​​कृते" इति आडम्बरेण अभिनेतृणां लाभं असैय्यं गृह्णन्ति । प्रायः अभिनेत्र्याः स्वस्य क्रोधं निगलितुं, एतान् अपमानान् मौनेन विविधकारणात् सहितुं च प्रवृत्ताः भवन्ति ।

2. अस्य घटनायाः सार्वत्रिकता शीतलं भवति। एतत् न केवलं सम्पूर्णस्य उद्योगस्य महिलानां अधिकारस्य अवहेलनं प्रतिबिम्बयति, अपितु केषाञ्चन जनानां कुरूपव्यवहारं अपि उजागरयति ये स्वशक्तिं, स्थितिं च उपयुज्य अन्येषां उत्पीडनं कुर्वन्ति।

एतेन अस्माभिः चिन्तनीयं भवति यत् मनोरञ्जन-उद्योगे "नकली-प्रदर्शनेन" कति महिला-तारकाणां क्षतिः अभवत् ? ते न केवलं एतासां महिलाकलाकारानाम् शारीरिकं मानसिकं च हानिं कुर्वन्ति, अपितु तेषां करियरं जीवनं च नाशयितुं शक्नुवन्ति ।

एतस्याः परिस्थितेः सम्मुखे अस्माकं अधिकान् जनानां आवश्यकता वर्तते यत् ते एतेषां महिलाकलाकानां कृते उत्तिष्ठन्ति, वक्तुं च शक्नुवन्ति। तत्सह, सम्पूर्णस्य उद्योगस्य अपि प्रत्येकस्य कलाकारस्य अधिकारस्य हितस्य च रक्षणार्थं अधिकं सम्पूर्णं तन्त्रं स्थापयितुं आवश्यकता वर्तते, येन मनोरञ्जन-उद्योगः यथार्थतया प्रतिभायाः कलानां च मञ्चः भवितुम् अर्हति, न तु शक्ति-इच्छायाः अखाडः |.

मनोरञ्जन-उद्योगे अस्मिन् कण्टक-मार्गे असंख्य-अभिनेत्र्याः असहज-अनुभवानाम् सम्मुखीभवन्ति, लघु-पर्दे आरभ्य बृहत्-पर्दे यावत् सर्वत्र जालानि सन्ति इव । स्वस्य नूतननाटकेन पुनः लोकप्रियतां प्राप्तवती अभिनेत्री ली किन् बहुवारं लज्जाजनकपरिस्थितौ अस्ति ।

यदा अहं "let's fall in love" इति कार्यक्रमे wei daxun इत्यनेन सह सहकार्यं कृतवान् तदा यत् आरामदायकं आनन्ददायकं च विविधताप्रदर्शनं भवितुम् अर्हति स्म तत् असहजप्रदर्शने परिणतम्। यदा ली किन् बिकिनीं धारयति स्म तदा वेई डाक्सुनस्य नेत्राणि अत्यन्तं उष्णानि अभवन्, तस्य लघुनेत्राणि च नग्नकामनाभिः पूरितानि आसन् ।

यत् अधिकं असहजं तत् अस्ति यत् वेई डाक्सन् इत्यनेन ली किन् इत्यस्याः सूर्यरक्षणवस्त्रं बहुवारं उत्थापितं, तस्याः अर्धनग्नं निम्नशरीरं उजागरितम् । जले सः ली किन् इत्यस्य दृढतया आलिंगनं कृत्वा चुम्बनस्य इशारं कृतवान् ।

ली किन् अटपटे चकमाम् अकरोत्, तस्य नेत्राणि अस्वस्थतायाः, कष्टेन च परिपूर्णानि आसन्, परन्तु सः अस्मात् असहज-अन्तर्क्रियायाः मुक्तिं प्राप्तुं न शक्तवान् । "द रिटर्न आफ् द डौटर् आफ् गोल्ड" इति टीवी-श्रृङ्खलायां ली किन् ली यिफेङ्गस्य "नकली-प्रदर्शनस्य वास्तविक-प्रदर्शनस्य च" सामनाम् अकरोत् ।

शुद्धं आलिंगनदृश्यं भवितुम् अर्हति स्म, परन्तु ली यिफेङ्ग इत्यनेन अम्लं कृतम् । सः स्वशरीरं अग्रे कम्पयति स्म, येन ली किन् अत्यन्तं लज्जायां पतितः । ली किन् इत्यस्याः मुखं असुविधाभिः परिपूर्णम् आसीत्, परन्तु व्यावसायिकतायाः कृते सा केवलं असुविधां सहितुं शक्नोति स्म, शूटिंग् अपि निरन्तरं कर्तुं शक्नोति स्म ।

वाङ्ग क्षियाओचेन् इत्यस्य यत् घटितं तत् अपि अधिकं आक्रोशजनकम् आसीत् । अत्यन्तं विवादास्पदस्य टीवी-श्रृङ्खलायां झाङ्ग-हान-सहितं तस्याः आत्मीय-दृश्यं नैतिक-तलरेखां भङ्गं कृतवान् । झाङ्ग हानः न केवलं "आकस्मिकरूपेण" वाङ्ग क्षियाओचेन् इत्यस्य संवेदनशीलभागान् बहुवारं स्पृष्टवान्, अपितु सेक्सदृश्यस्य समये वाङ्ग जिओचेन् इत्यस्य विरुद्धं स्वस्य सम्पूर्णं शरीरं दबाधितवान्

3. एतानि बिम्बानि न केवलं स्त्रियाः विषयीकरणं कुर्वन्ति, अपितु स्त्रियाः गौरवस्य अवमूल्यनं अपि कुर्वन्ति । वाङ्ग क्षियाओचेन् इत्यस्याः नेत्राणि असहायतायाः, वेदनायाः च पूर्णानि आसन्, परन्तु चलच्चित्रस्य निर्माणं सम्पन्नं कर्तुं निर्देशकस्य अनुरोधेन सहकार्यं कर्तव्यम् आसीत् ।

नाटकं केवलं डौबन् इत्यत्र २.१ इति न्यूनं स्कोरं प्राप्तवान्, चीनरेडियो-दूरदर्शनेन च अलमारयः निष्कासितम् । एषा घटना व्यापकचर्चाम् उत्पन्नवती, जनाः प्रश्नं कर्तुं आरब्धवन्तः यत् अभिनेत्री किमर्थम् एतादृशं अनादरं सहते स्म? निर्माता निर्देशकः च किमर्थं तादृशं दृश्यं अस्तित्वं अनुमन्यते स्म ? तथापि एतत् केवलं लघुपर्दे एव सीमितं नास्ति ।

बृहत्पटले अपि अभिनेत्र्यः "वास्तविकत्वस्य अभिनयस्य" कष्टात् पलायितुं न शक्नुवन्ति । यद्यपि "lust, caution" इत्यस्मिन् ताङ्ग वेइ इत्यस्य अभिनयः प्रेक्षकाणां प्रशंसाम् अवाप्तवान् तथापि तस्य महत् मूल्यमपि अभवत् ।

चलचित्रे बृहत्दृश्यानि न केवलं विवादं जनयन्ति स्म, अपितु ताङ्ग वेइ इत्यस्याः प्रेमिकायाः ​​हानिः अपि अभवत्, तस्याः करियरं च गर्ते पतितम् यदा ताङ्ग वेइ इत्यनेन एतां भूमिकां स्वीकृतवती तदा सः न चिन्तितवान् स्यात् यत् एतस्याः जीवने, करियरे च एतावत् महत् प्रभावः भविष्यति इति ।

चलचित्रस्य प्रदर्शनानन्तरं सा सर्वतः दबावस्य, आलोचनायाः च सामनां कृतवती । केचन तस्याः साहसस्य अभिनयकौशलस्य च प्रशंसाम् अकरोत्, परन्तु केचन तस्याः नैतिक-अखण्डतायाः विषये प्रश्नं कृतवन्तः । ताङ्ग वेइ इत्यस्य मनोरञ्जन-उद्योगेन बहिष्कारः कृतः, अनेके कार्य-अवकाशाः अपि नष्टाः ।

तस्याः नेत्राणि भ्रमदुःखपूर्णानि आसन्, यथा सा पृच्छति स्म यत्-कलाव्यञ्जनस्य अनुसरणेन किमर्थम् एतावत् महत् मूल्यं भवति ? एते अनुभवाः सर्वे मनोरञ्जन-उद्योगस्य क्रूर-वास्तविकताम् वदन्ति, अपि च अस्मान् चिन्तयितुं प्रेरयन्ति यत् कला-अनुसन्धानार्थं गौरवस्य त्यागः आवश्यकः वा ? अभिनेत्रीभ्यः सर्वदा अधिकं जोखिमं आलोचनां च किमर्थं ग्रहीतव्यं भवति ? अस्माकं कृते एतादृशं मनोरञ्जनवातावरणं आवश्यकं यत् सर्वेषां प्रति न्यायपूर्णं, अधिकं आदरपूर्णं च भवति, येन प्रत्येकः कलाकारः उत्पीडन-अपमान-रहित-वातावरणे स्वस्य कलात्मक-प्रतिभां स्वतन्त्रतया प्रकटयितुं शक्नोति |.

विविधप्रदर्शनानि आरामदायकानि, आनन्ददायकानि च मनोरञ्जनानि भवितव्यानि तथापि केषाञ्चन पुरुषकलाकानां अनुचितव्यवहारेन एतान् कार्यक्रमान् महिलातारकाणां कृते दुःस्वप्नरूपेण परिणतम् अस्ति कॅमेरा-पृष्ठे बहवः असहजसत्याः निगूढाः सन्ति ।

उग्रस्वभावस्य कृते प्रसिद्धा अभिनेत्री कैयर् यिंग् इत्यस्याः कार्यक्रमस्य रिकार्डिङ्गस्य समये असहजपरिस्थितिः अभवत् । यदा सा यु एण्टाई इत्यनेन सह "मङ्गलगुप्तचरसंस्था" इति गायति स्म तदा यू एण्टाई इत्यनेन सहसा तां गृहीत्वा उन्मत्तरूपेण तस्याः शरीरं अग्रे कम्पितवान् ।

यिंग कै'र् इत्येव भयभीता आसीत् यत् सा किञ्चित्कालं यावत् चलितुं न साहसं कृतवती, तस्याः शिष्याः आघातेन परिपूर्णाः आसन्। यदा सा पुनः होशं प्राप्तवती तदा सा तत्क्षणमेव तीक्ष्णनेत्रेण प्रतिक्रियाम् अददात् - "एषः नाइटक्लबः नास्ति, अहं च कोऽपि नास्मि यस्य भवद्भिः एतादृशः व्यवहारः कर्तुं शक्यते!" विविधतायाः अस्तित्वं सम्भाव्यजोखिमान् दर्शयति।

4. एतत् दृश्यं उपस्थितानां सर्वेषां लज्जाम् अनुभवति स्म, स्थितिः अधिकं क्षीणं न भवेत् इति कृत्वा यजमानेन यु एन्ताइ इत्यस्य पार्श्वे आकर्षितव्यम् आसीत् । वेरायटी शो इत्यस्मिन् ली किन् इत्यस्य अनुभवः अपि हृदयविदारकः अस्ति ।

वी डक्सुन इत्यनेन सह पूर्वोक्तस्य अन्तरक्रियायाः अतिरिक्तं अन्यस्मिन् शो मध्ये वाङ्ग डालु इत्यस्य उत्पीडनस्य अपि सामना अभवत् । वाङ्ग डालुः पृष्ठतः ली किन् इत्यस्य समीपं निपीड्य तस्याः बाहून् हस्तद्वयेन मर्दयन्, अपि च ली किन् इत्यस्य कर्णे शिरः अवलम्ब्य स्नेहपूर्णस्य अभिनयं कृतवान्

ली किनस्य भावः स्पष्टतया अतीव असहजः आसीत्, यथा सः कटुगोलीं सेवितवान्। तस्याः नेत्राणि असहायतायाः, कष्टेन च परिपूर्णानि आसन्, परन्तु शो इत्यस्य प्रभावस्य कृते सा केवलं असुविधां सहितुं शक्नोति स्म, रिकार्डिङ्गं च निरन्तरं कर्तुं शक्नोति स्म ।

एताः घटनाः जनान् प्रश्नं जनयन्ति यत् केचन पुरुषकलाकाराः कार्यस्थले किमर्थम् एतावत् बेशर्मतया रेखां लङ्घयन्ति? किं ते स्वपात्रेषु स्वं प्रेम्णः इति मन्यन्ते ? अतः अपि महत्त्वपूर्णं यत् निर्मातारः किमर्थं एतत् भवितुं अनुमन्यन्ते स्म ? विविधप्रदर्शनेषु एते लज्जाजनकाः क्षणाः न केवलं केषाञ्चन पुरुषकलाकानां अनुचितव्यवहारं उजागरयन्ति, अपितु सम्पूर्णे मनोरञ्जन-उद्योगे महिला-अधिकारस्य रक्षणस्य अभावं अपि प्रतिबिम्बयन्ति |.

ते दर्पणवत् सन्ति, मनोरञ्जन-उद्योगस्य पृष्ठतः कृष्णपक्षं दर्शयन्ति, अस्मान् पुनर्विचारं कर्तुं बाध्यन्ते: रेटिंग्-अनुसरणं कुर्वन्तः वयं प्रतिभागिनां भावनानां अधिकाराणां च अधिकं विचारं कुर्मः वा? कार्यक्रमनिर्मातारः अधिकानि उत्तरदायित्वं गृह्णीयुः, कठोर आचारसंहिताः स्थापयितव्याः, प्रत्येकस्य प्रतिभागिनः अधिकारस्य हितस्य च रक्षणं कुर्वन्तु ।

तत्सह दर्शकाः अपि स्वजागरूकतां वर्धयन्तु, अन्येषां अपमानस्य, उत्पीडनस्य च व्ययेन एतादृशस्य "मनोरञ्जनस्य" प्रतिरोधं कुर्वन्तु । यदा वयं मिलित्वा कार्यं कुर्मः तदा एव सर्वेषां कृते स्वस्थतरं आदरपूर्णं च विविधताप्रदर्शनवातावरणं निर्मातुं शक्नुमः।

एतादृशपरिवर्तनानि पश्यामः, येन विविधताप्रदर्शनानि यथार्थतया प्रतिभानां व्यक्तित्वानां च प्रदर्शनस्य मञ्चः भवितुम् अर्हन्ति, न तु अनुचितव्यवहारस्य प्रजननभूमिः सार्वजनिककार्यक्रमेषु अपि केचन महिलातारकाः अद्यापि उत्पीडनस्य भाग्यात् पलायितुं न शक्नुवन्ति ।

एते प्रतिभायाः करिश्मायाः च अवसराः इति कल्प्यन्ते, परन्तु केषाञ्चन अनुचितव्यवहारेन ते अम्लाः भवन्ति, प्रकाशे विक्षोभजनकं छायां निक्षिपन्ति वाङ्ग लान्फेइ इत्यस्य उत्पादसमर्थनकार्यक्रमस्य समये असहजस्थितेः सामना अभवत् ।

यु एण्टाई इत्यस्य व्यवहारः आश्चर्यजनकः आसीत् : सः वाङ्ग लान्फेइ इत्यस्य पृष्ठतः आलिंगितवान्, अपि च एकं पादं उत्थापयित्वा तां स्वस्य ऊरुयोः मध्ये परितः कृतवान् । ततः, सः शिशुवत् वाङ्ग लान्फेइ इत्यस्य स्कन्धेषु दृढतया शयितवान् ।

किं च अविश्वसनीयं यत् सः जानुभ्यां न्यस्तः वाङ्ग लान्फेइ इत्यस्य ऊरुं आलिंगितवान्, तस्याः अधमशरीरस्य सम्मुखं मुखं कृत्वा। एषा क्रियाश्रृङ्खला न केवलं असहजः आसीत्, अपितु वाङ्ग लान्फेइ इत्यस्य व्यक्तिगतस्थानस्य गम्भीररूपेण उल्लङ्घनं अपि कृतवती ।

वाङ्ग लान्फेइ इत्यस्याः भावः स्पष्टतया कठोरः अभवत्, तस्याः नेत्राणि च अस्वस्थतायाः, कष्टेन च परिपूर्णानि आसन् । परन्तु व्यावसायिकमनोरञ्जिका इति नाम्ना सा आयोजने संयमं धारयति स्म, तत्रैव आक्रमणं न अभवत् ।

5. किन्तु सा एतत् व्यवहारं स्वीकुर्वति इति न भवति। तदनन्तरं वाङ्ग लान्फेइ इत्यनेन वेइबो इत्यत्र सन्देशः प्रकाशितः यत् कार्यस्थले यौन-उत्पीडनस्य सम्मुखीभवति सति महिलाः सम्झौतां न कुर्वन्तु इति आह्वानं कृतवान् । एतत् कदमः निःसंदेहं कार्यक्षेत्रे सर्वासु महिलासु दृढसमर्थनम् अस्ति तथा च तस्याः साहसं उत्तरदायित्वं च दर्शयति।

झाङ्ग ज़ीयी इत्यादिः अन्तर्राष्ट्रीयः चलच्चित्रनटः अपि उत्पीडनस्य भाग्यात् पलायितुं न शक्नोति। जैकी चान् इत्यनेन सह सार्वजनिककार्यक्रमे जैकी चान् झाङ्ग ज़ीयी इत्यस्याः एकेन हस्तेन कटिबन्धेन अपरहस्तेन च तस्याः नितम्बस्य समर्थनं कृत्वा आलिंगितवान् ।

झाङ्ग ज़ीयी केवलं लज्जया क्षमायाचनां कर्तुं शक्नोति स्म, स्पष्टतया यतोहि सा परपक्षस्य स्थितिकारणात् प्रतिरोधं कर्तुं न साहसं कृतवती । तस्याः नेत्रयोः असुविधायाः किरणः आसीत्, परन्तु तत् शीघ्रमेव व्यावसायिकस्मितेन आच्छादितम् ।

अयं असहायः व्यञ्जनः अनुचितव्यवहारस्य सम्मुखे बहवः स्त्रीतारकाणां दुर्दशां प्रतिबिम्बयति । तस्मात् अपि अधिकं आक्रोशजनकं यत् यदा झाङ्ग ज़ीयी फ्रान्स्देशे स्वस्य करियरस्य विकासं कुर्वन् आसीत् तदा तस्याः उपरि प्रशंसकैः आक्रमणं कृतम् ।

एतेन व्यवहारेण न केवलं तस्याः व्यक्तिगताधिकारस्य उल्लङ्घनं जातम्, अपितु तस्याः स्त्रियाः कलाकारत्वेन च गम्भीररूपेण अनादरः अपि अभवत् । तस्मिन् समये झाङ्ग जियी इत्यस्याः भावः मक्षिकाभक्षणवत् कुरूपः आसीत्, तस्याः नेत्राणि च आघातेन, क्रोधेन च परिपूर्णानि आसन् ।

सार्वजनिककार्यक्रमेषु एतेषां अनुचितव्यवहारैः मनोरञ्जन-उद्योगे गम्भीराः समस्याः उजागरिताः । प्रकाशे अपि केचन जनाः अन्येषां अधिकारस्य अनैतिकतया उल्लङ्घनं कुर्वन्ति ।

एतत् न केवलं व्यक्तिगतगुणवत्तायाः समस्यां प्रतिबिम्बयति, अपितु सम्पूर्णे उद्योगे महिलानां अधिकारानां हितानाञ्च रक्षणस्य अभावं प्रतिबिम्बयति। अस्माभिः चिन्तनीयम् यत् एते व्यवहाराः सार्वजनिकरूपेण किमर्थं भवन्ति ? किमर्थं केचन जनाः परशरीरस्य स्पर्शस्य, धारणस्य, उल्लङ्घनस्य वा अधिकारः इति मन्यन्ते? अतः अपि महत्त्वपूर्णं यत् वयं कथं सर्वेषां कृते सुरक्षितं, अधिकं आदरपूर्णं च मनोरञ्जनवातावरणं निर्मातुं शक्नुमः? मनोरञ्जन-उद्योगे "वास्तविकत्वस्य अभिनयः" केवलं हास्यं न भवति, प्रायः महत् मूल्येन सह आगच्छति ।

एते व्ययः न केवलं कलाकारानां करियरं प्रभावितं कुर्वन्ति, अपितु तेषां जीवनस्य मार्गं पूर्णतया परिवर्तयितुं शक्नुवन्ति । ताङ्ग वेइ इत्यस्य अनुभवः एकं विशिष्टं उदाहरणम् अस्ति । एकः नवीनः इति नाम्ना ताङ्ग वेइ इत्यस्य कृते "लस्ट्, कैउशन" इत्यस्मिन् नायिकायाः ​​भूमिकां कर्तुं निर्देशकः आङ्ग ली इत्यनेन चयनितः इति विशालः अवसरः भवितुम् अर्हति स्म ।

परन्तु चलच्चित्रस्य परिमाणेन ताङ्ग वेइ इत्यस्य महत् मूल्यं व्ययितम् । चलच्चित्रे बृहत्प्रमाणेन गृहीताः शॉट्-प्रहाराः महतीं विवादं जनयन्ति स्म । यदा पुरुषाः "काम, सावधानता" इति शब्दं शृण्वन्ति तदा ते तुच्छं स्मितं कुर्वन्ति, केचन महिलाः तु ताङ्ग वेइ इत्यस्मै शापं दत्त्वा निर्लज्जं वदन्ति ।

एतेन विवादेन ताङ्ग वेइ इत्यस्य मनोरञ्जन-उद्योगेन बहिष्कारः कृतः, अनेके कार्य-अवकाशाः अपि नष्टाः । किं अधिकं हृदयविदारकं यत् तस्याः प्रेमी तियान यू अस्य कारणात् तया सह विच्छेदं कृतवान् । परन्तु निर्देशकः आङ्ग ली, प्रमुखः अभिनेता टोनी लेउङ्ग चिउ-वाई च अत्यधिकं प्रभावितौ न प्रतीयते स्म, ते च स्वस्य चलच्चित्रवृत्तिम् अग्रे सारितवन्तः इति चिन्तनप्रदम्

एषा अन्यायपूर्णघटना जनान् चिन्तयति यत् स्त्रियः किमर्थं सर्वदा व्ययम् वहन्ति ? यस्मिन् टीवी-श्रृङ्खले वाङ्ग क्षियाओचेन् भागं गृहीतवान्, तस्याः अत्यधिक-परिमाणस्य कारणेन अलमारयः निष्कासिता, येन अस्माकं कृते अपि अलार्मः ध्वनिः अभवत् ।

6. अस्य नाटकस्य केवलं डौबन् इत्यत्र 2.1 इति न्यूनः स्कोरः प्राप्तः, अन्ततः चीनरेडियो-दूरदर्शनेन अलमारयः निष्कासयितुं आदेशः दत्तः । मुख्यनिर्देशकत्वेन झाङ्ग हानः नेटिजनैः "तैलस्य राजा" इति नामाङ्कितः, तस्य बहुधा आलोचना च कृता । तथापि नायिका वाङ्ग क्षियाओचेन् एव वास्तवतः स्वस्य करियरेन प्रभाविता भवितुम् अर्हति ।

एताः घटनाः जनानां गहनचिन्तनं प्रेरितवन्तः यत् कलात्मकव्यञ्जनस्य रेटिंग् च अनुसरणं कुर्वन्तः किं वयं अभिनेतानां विशेषतः महिलानटानां रक्षणस्य उपेक्षां कृतवन्तः? सेट्-स्थले दुराचारस्य निवारणाय, तस्य निवारणाय च उत्तम-तन्त्राणि स्थापनीयाः वा ? यथा वु जिंग् उक्तवान्, मनोरञ्जन-उद्योगः "बृहत् रञ्जक-वट्" इव अस्ति ।

परन्तु अस्माभिः अधिकं चिन्तनीयं यत् एतत् मण्डलं कथं शुद्धं कृत्वा अनुचितव्यवहारस्य प्रजननभूमिं न अपितु कलासृष्टेः यथार्थतया उर्वरभूमिं करणीयम् इति। यदा वयं एतासां समस्यानां सम्मुखीभवन्ति परिवर्तनार्थं व्यावहारिककार्याणि च कुर्मः तदा एव सर्वेषां कृते न्यायपूर्णं, अधिकं आदरपूर्णं च मनोरञ्जनवातावरणं निर्मातुं शक्नुमः।

मनोरञ्जनक्षेत्रे सर्वासु अराजकतायाः सम्मुखे वयं मौनं कर्तुं न शक्नुमः । अधिकान् जनाः उत्तिष्ठन्ति, महिलानां अधिकाराणां कृते वक्तुं, उद्योगस्य स्वस्थविकासाय सुझावं दातुं च प्रवृत्ताः भवेयुः । यथा वाङ्ग लान्फेई अनुचितव्यवहारस्य सम्मुखीभूय वेइबो इत्यस्मै आह्वानं कृतवान्, तथैव अस्माभिः प्रत्येकं महिलां कार्यक्षेत्रे यौन-उत्पीडनस्य सम्मुखे "न" इति वक्तुं साहसं कर्तुं प्रोत्साहयितव्यम्।

तत्सह, सम्पूर्णे उद्योगे उत्तमं संरक्षणतन्त्रं स्थापयितुं आवश्यकता वर्तते येन प्रत्येकः कलाकारः सुरक्षिते आदरपूर्णे च वातावरणे कार्यं कर्तुं शक्नोति। यदा वयं मिलित्वा कार्यं कुर्मः तदा एव वयं सर्वेषां प्रति न्यायपूर्णं, अधिकं आदरपूर्णं च मनोरञ्जनवातावरणं निर्मातुं शक्नुमः।