समाचारं

यदि बालकान् दत्तकग्रहणं कुर्वतां विदेशिनां कृते द्वारं पिहितं भवति तर्हि परित्यक्तशिशुभ्यः कः बाहून् उद्घाटयिष्यति ?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः पत्रकारसम्मेलने पुष्टिं कृतवान् यत् चीनदेशः स्वस्य अन्तरदेशदत्तकग्रहणनीतिं समायोजयिष्यति, बालकान् दत्तकग्रहणार्थं विदेशं न प्रेषयिष्यति, केवलं "त्रयस्य अन्तः आनुषङ्गिकरक्तबन्धुजनानाम् बालकान् सौतेयपुत्रान् च दत्तकग्रहणाय चीनदेशम् आगच्छन्तः विदेशिनः" इति विहाय पीढयः” इति । अस्य अर्थः अस्ति यत् चीनदेशे विदेशिनां बालकानां दत्तकग्रहणस्य द्वारं प्रायः सर्वथा पिहितम् अस्ति ।

चीनदेशे विदेशिनां बालकानां दत्तकग्रहणस्य इतिहासः ३९ वर्षपूर्वं यावत् ज्ञातुं शक्यते । १९८५ तमे वर्षे चीनदेशेन प्रथमवारं गुआङ्गडोङ्ग-नगरे पर्यटकस्य बालिकायाः ​​दत्तकग्रहणस्य अनुमोदनं कृत्वा चीनदेशे साधारणविदेशीयनागरिकाणां कृते दत्तकग्रहणस्य द्वारं उद्घाटितम् १९९२ तमे वर्षे चीनदेशेन दत्तकग्रहणकानूनस्य कार्यान्वयनम् आरब्धम्, ततः शीघ्रमेव "चीनगणराज्ये बालकानां दत्तकग्रहणाय विदेशीयानां पञ्जीकरणपरिपाटाः" निर्मिताः, येन चीनदेशे विदेशीयपरिवाराः अनाथानाम् दत्तकग्रहणं कर्तुं शक्नुवन्ति चीनदेशः शीघ्रमेव अमेरिका, स्पेन, जर्मनी इत्यादीनां देशानाम् नागरिकानां कृते दत्तकबालानां प्रमुखः प्रदाता अभवत् ।

अस्मिन् काले अस्माकं विषये यस्य सर्वाधिकं रुचिः आसीत् सः रूसदेशः नासीत्, यस्य "पीढीभ्यः कूटनीतिकसम्बन्धाः" सन्ति, पूर्व एशियायाः देशाः अपि आसन्, अपितु अमेरिकादेशः आसीत् अमेरिकादेशे चीनीयसन्ततिं दत्तकं गृह्णन्तः परिवाराः मुख्यतया ५०,००० डॉलरात् अधिकं वार्षिकं आयं प्राप्नुवन्ति, तथा च ते अधिकतया कोकेशियान् भवन्ति, तेषां न्यूनातिन्यूनं ५,००० डॉलरं व्ययितव्यं भवति तथा च विश्वस्य दीर्घतमं प्रतीक्षमाणं समयं न्यूनातिन्यूनं १८ मासान् यावत् गन्तुं भवति दत्तकग्रहणम्।चीनदेशे परित्यक्ताः बालकाः।

यतो हि मुख्यतया व्यक्तिगतव्यवहारस्य विषये अस्ति, अमेरिकनजनानाम् प्रेरणा समग्ररूपेण, क्रिश्चियनदेशरूपेण, विश्वासैः, सांस्कृतिकमूल्यैः अपि सम्बद्धा अस्ति । अनेके अमेरिकनपरिवाराः मन्यन्ते यत् दरिद्रदेशस्य बालकं दत्तकग्रहणस्य पवित्रः अर्थः अस्ति, कठिनस्य घरेलुदत्तकग्रहणप्रक्रियायाः तुलने चीनीयपरिवाराः प्रायः मादकद्रव्याणां, मद्यस्य च संपर्कं न्यूनं कुर्वन्ति, तेषां बालकाः स्वस्थाः भविष्यन्ति अपरपक्षे चीनदेशे अधिकांशः परित्यक्ताः शिशवः बालिकाः सन्ति , अनेके कुटुम्बाः विकलाङ्गबालानां, परित्यक्तबालानां च परिचर्यायाः अभिभूताः सन्ति संख्या अधिका एव तिष्ठति।

परिवारः तत् क्षिप्तुं इच्छति, परन्तु देशः तत् ग्रहीतुं न शक्नोति। गुआंगडोङ्ग-नगरस्य काउण्टी-स्तरीय-कल्याणकारी-गृहस्य २००९ तमे वर्षे कृतानि आँकडानि गृहे कर्मचारिणः विहाय ४३ अनाथाः विकलाङ्गाः च सन्ति अनाथानाम् अपाङ्गबालानां च अधिकांशं मूलभूतं चिकित्सापरिचर्या , भोजनव्ययः पर्याप्तः नास्ति। इयं स्थितिः एकान्तप्रकरणं नास्ति दक्षिणमहानगरदैनिकेन ज्ञापितं यत् गुइझोउ प्रान्ते झेन्युआन् काउण्टीद्वारा प्रतिनिधित्वं कृत्वा बृहत्संख्यायां वित्तपोषणस्य अन्तरं भवति।

वस्तुतः पुत्रप्राधान्यस्य परिवारनियोजनस्य च द्वयात्मकानां बफानां फलस्वरूपं नागरिककार्यविभागेन स्थापिताः कल्याणगृहाणि केवलं आर्थिकलाभानां, प्रतिफलस्य दरस्य च कारणेन अल्पसंख्याकानां परित्यक्तबालानां धारणस्य गारण्टीं दातुं शक्नुवन्ति रूक्ष परिसरप्रबन्धनस्य, दुर्बलवित्तीयनिवेशस्य च अर्थः अस्ति यत् अनेकेषु कल्याणकारीसंस्थासु जीर्णमूलभूतसाधनाः अपि सन्ति, येन तेषां कृते परित्यक्तबालानां उच्चगुणवत्तायुक्तं पालनं भवितुं अधिकं कठिनं भवति अस्मिन् समये केचन कल्याणसंस्थाः स्वसन्ततिं धनं प्राप्तुं विदेशं प्रेषयितुं दृष्टिम् अस्थापयन्ति ।

अमेरिकनजनाः बालकं नेतुम् प्रत्यक्षतया कल्याणगृहे प्रायः ३,००० अमेरिकीडॉलर् दानं कर्तुं प्रवृत्ताः सन्ति, यदा तु चीनीयदत्तकग्रहणकेन्द्रे समीक्षाशुल्कस्य कृते अतिरिक्तं ३६५ अमेरिकीडॉलर्, अनुवादशुल्कस्य कृते २०० अमेरिकीडॉलर् च प्लस् अन्यविविधप्रक्रियाणां शुल्कं ग्रहीतुं आवश्यकम् अस्ति व्ययः ५,००० युआन् अधिकः अस्ति । केचन स्थानीयकल्याणगृहाणि अपि प्रत्येकं कर्मचारी प्रतिवर्षं त्रयाणां अनाथानाम् दत्तकग्रहणकोटां पूर्णं कर्तुं प्रवृत्ताः भवन्ति केवलं कार्यं सम्पन्नं कृत्वा तेभ्यः वेतनं बोनसं च प्राप्तुं शक्यते।

२००५ तमे वर्षे अमेरिकनजनाः चीनदेशात् ७,९०३ शिशवः, बालकाः च दत्तकं गृहीतवन्तः, येन अभिलेखः उच्चतमः स्तरः प्राप्तः । २००६ तमे वर्षे चीनदत्तकग्रहणकेन्द्रेण अपि अस्य दत्तकग्रहणव्यवहारस्य त्वरिततायै विदेशीयदत्तकग्रहणानुरोधदस्तावेजेभ्यः "प्राथमिकताप्रक्रियाकरणं" दातुं नियमाः कृताः ।

यदि धनसञ्चयः भवति तर्हि विपत्तौ प्रवेशः सुलभः भवति। २००५ तमे वर्षे हेङ्गयाङ्ग-नगरस्य किडोङ्ग-मण्डले शिशु-व्यापार-प्रकरणानाम् एकः समूहः अभवत् लाभं प्राप्तुं विदेशीयदत्तकग्रहणमार्गेभ्यः।

एकतः किमपि घटितम्, अपरतः अर्थव्यवस्था उड्डीयत । न्यूनातिन्यूनं द्वयोः प्रभावयोः प्रभावितः २००७ तमे वर्षात् विदेशीयदत्तकग्रहणविषये नूतनविनियमानाम् अङ्गीकारः अस्ति यत् केवलं विषमलिंगी विवाहितदम्पतीभ्यः एव बालकान् दत्तकग्रहणस्य अनुमतिः अस्ति तथा च दम्पत्योः आयुः न्यूनातिन्यूनं वर्षद्वयं यावत् भवितुमर्हति , ते lots of external conditions अपि योजितवन्तः। २००९ तमे वर्षे अमेरिकनपरिवारैः दत्तकं गृहीतानाम् चीनदेशीयानां बालकानां संख्या ३००० तः अधिका अभवत् ।

२०२१ तमस्य वर्षस्य जनवरी-मासस्य प्रथमे दिने आधिकारिकतया कार्यान्विता नागरिकसंहिता विदेशीय-दत्तकग्रहणस्य अधिकं नियमनं प्रतिबन्धनं च करोति । महामारीकाले चीनदेशस्य प्रासंगिकाः संस्थाः विदेशसम्बद्धानि दत्तकग्रहणं स्थगितवन्तः । २०२३ तमे वर्षे पुनः आरब्धम्, तस्मिन् वर्षे अमेरिकनकुटुम्बैः केवलं १६ चीनदेशीयाः बालकाः एव दत्तकग्रहणं कृतवन्तः ।

ज्ञातव्यं यत् प्रारम्भिकपदे विदेशिभिः दत्तकं गृहीताः अधिकांशः चीनदेशीयाः बालकाः परिवारनियोजनस्य पुत्रप्राधान्यस्य च कारणेन स्वस्थाः बालिकाः आसन् यथा यथा परिवारनियोजननीतिः क्रमेण शिथिलतां प्राप्नोति स्म तथा तथा परवर्तीकाले प्रायः सर्वे परित्यक्ताः महिलाशिशवः विकलाङ्गाः बालकाः आसन्, येषु आर्धाधिकाः जन्मजातदोषाः आसन्, विशेषपरिचर्यायाः आवश्यकता आसीत् विकलांगता शापवत् न ते स्वस्य मूलकुटुम्बेन ज्ञायन्ते न च ते सुचिन्तनगृहस्थदत्तककुटुम्बस्य प्रतीक्षां कर्तुं शक्नुवन्ति।

समग्रतया विदेशदत्तकनीतिः निर्दोषः इति वक्तुं न शक्यते, न च सकारात्मका प्रगतिः इति वक्तुं शक्यते, परन्तु अन्ततः एतेन विकलाङ्गबालानां कृते अनुमतिः प्राप्ता येषां अधरः विदारितः, जन्मजातः हृदयरोगः, अपूर्णः अथवा विकृतः अङ्गः, अम्ब्लियोपिया वा न्यूनश्रवणशक्तिः वा सन्ति समुद्रे निवसति। तेषां "आवश्यकता" भवितुं अन्यः अवसरः प्राप्यते।

दशकानि व्याप्य विदेशीयदत्तकग्रहणव्यवस्था अन्ततः २०२४ तमे वर्षे ग्रीष्मर्तौ समाप्तवती । बृहत्देशस्य गौरवस्य कृते विशेषपृष्ठभूमिगत्या परित्यक्तबालानां पालनं श्रेष्ठतया कर्तुं शक्यते इति साधु न स्यात्

अस्मात् क्षणात् परं परित्यक्तः बालकः स्वस्य भाग्यस्य पूर्णतया उत्तरदायी भूत्वा अस्य महान् पूर्वदेशस्य हस्ते प्रत्यागमिष्यति ।