समाचारं

बुद्धिमान् जलस्प्रेकरणरोबोट् प्रक्षेपितः, चीनदेशे प्रथमः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लीक-रहितं विश्वसनीयं च परियोजनां निर्मातुं निर्मातारः तान् निवसन्तः जनानां विषये चिन्तयन्ति, रोबोट् अपि साहाय्यार्थं आगच्छन्ति । अद्यैव चीनदेशे शङ्घाई निर्माण अभियांत्रिकी द्वितीयनिर्माणसमूहेन विकसितः प्रथमः बुद्धिमान् जलस्प्रेकरणरोबोट् आवासीयपरियोजनायाः प्रथमचरणस्य भूखण्डेषु ०३-०४, ०६-०२, तथा ०७-१०, खण्डे २, यूनिट् एसजेसी१०००४, सोङ्गजियाङ्ग इत्यत्र स्थापितः गुआङ्गफुलिन् स्ट्रीट्, सोङ्गजियाङ्ग चतुर्थनिर्माणसमूहः परियोजनायाः आधिकारिकरूपेण जलस्य छिद्रणस्य कार्याणि आरब्धानि ।
अस्मिन् वसन्तऋतौ जनसामान्यं प्रति विमोचितस्य अनन्तरं अयं स्मार्टः "लुबन्" अन्ततः १६०,००० वर्गमीटर्-परिमितस्य पायलट्-परीक्षणं बहुविध-परियोजनानां च अनन्तरं बृहत्-परिमाणस्य अनुप्रयोगस्य मार्गे प्रवृत्तः अस्ति
बुद्धिमान् जलस्प्रे रोबोट् किम् ? सामान्यतया नूतनगृहस्य प्रसवात् पूर्वं तस्य अनेकपरीक्षाः उत्तीर्णाः भवेयुः, तेषु जलप्लावनम् अपि अन्यतमम् । परन्तु कृत्रिमजलस्प्रे परीक्षणे अल्पमात्रायां जलस्य दाबः च भवति, नियमितवृष्टेः अनुकरणं कर्तुं शक्यते अत एव केषाञ्चन गृहेषु प्रचण्डवृष्टौ द्वारेषु खिडकीषु च जलस्य प्रवाहः भविष्यति
पारम्परिकजलस्प्रेपरीक्षा खिडकीरहितक्षेत्राणि, गेबल्, ओवरहैङ्ग् इत्यादीनि क्षेत्राणि पूर्णतया आच्छादयितुं न शक्नोति । अपि च पारम्परिकपरीक्षायां सम्पूर्णभवनस्य जलस्प्रेपरीक्षां पूर्णं कर्तुं ८ श्रमिकाणां ७ तः १० दिवसाः यावत् समयः भवति ।
एर्जियन-समूहस्य एषः बुद्धिमान् उच्च-दाब-जल-स्प्रे-रोबोट् बुद्धिमान् स्प्रे-नियन्त्रण-प्रणाल्याः माध्यमेन जल-स्प्रे-कार्यक्रमस्य स्वचालनं बुद्धिमान् च साक्षात्करोति जलस्प्रे-कवरेजस्य अधिकतम-विस्तारः १४ मीटर् (कोणे ८ मीटर्) भवति, ऊर्ध्वता च ३ भवति मीटर्.the water outlet pressure can reaching 0.5-1.2 mpa, इदं तूफानस्य, प्रचण्डवृष्टेः च प्रभावस्य अनुकरणं कर्तुं शक्नोति, तथा च स्वयमेव विविधबाह्यभित्तिषु अनुकूलतां प्राप्तुं बाधां आरोहयितुं शक्नोति
रोबोट् स्मार्ट-उपकरणानाम्, स्मार्ट-आइओटी-इत्यादीनां प्रौद्योगिकीनां उपरि अवलम्बते, पृष्ठभूमिनियन्त्रणद्वारा १० मिलीसेकेण्ड्-मध्ये विविधान् निर्देशान् पूर्णं कर्तुं शक्नोति च ।
रोबोट् कियत् प्रभावी अस्ति ? उच्च-तीव्रता-पुनरावृत्ति-प्रयोगानाम् माध्यमेन बुद्धिमान् जल-स्प्रे-रोबोट्-इत्यस्य तृतीय-पीढीयाः अद्यतनीकरणं कृतम् अस्ति, अधुना यावत् १६०,००० वर्गमीटर्-अधिकं निरीक्षणक्षेत्रं सम्पन्नम् अस्ति अन्वेषणदक्षता, अन्वेषणस्तरयोः निरन्तरं सुधारः भवति ।
अधुना २० मंजिला भवनद्वयस्य जलस्प्रे परीक्षणं ७ दिवसेषु सम्पन्नं कर्तुं केवलं ४-६ जनानां आवश्यकता वर्तते।
उच्च-दक्षता-जल-स्प्रे-परीक्षाणां कार्यान्वयनेन गृहेषु लीकेज-बिन्दून् पूर्वमेव पूर्वानुमानं कर्तुं साहाय्यं कर्तुं शक्यते, बाह्य-भित्तिषु, बाह्य-द्वारेषु, खिडकेषु च लीकेजं प्रभावीरूपेण निवारयितुं नियन्त्रयितुं च शक्यते, तस्मात् गृहनिर्माणस्य गुणवत्तायां सुधारः भवति तथा च लीक-रहितं तथा च निर्मातुं प्रयत्नः भवति विश्वसनीय परियोजना।
द्वितीयनिर्माणसमूहेन व्यावसायिकजलस्प्रेसेवादलस्य स्थापना कृता अस्ति तथा च निःशुल्कं प्रारम्भिकचरणस्य स्थलनिरीक्षणं, व्यावसायिकजलस्प्रेमार्गदर्शनयोजना, एकैकं जलस्प्रेपरिचययोजनानिर्माणं च प्रदातुं २४ घण्टानां जलस्प्रेसेवाहॉटलाइनं उद्घाटितम् अस्ति , तथा च अधिकगम्भीर-रिसाव-बिन्दुषु निरीक्षणं कुर्वन्ति, चलचित्र-दूरदर्शन-प्रतिबिम्ब-प्रतिमानयोः प्रमुख-सूचना-सङ्ग्रहणं, धारणं च, तथैव लीकेज-बिन्दु-मरम्मतानन्तरं गौण-पुनः-निरीक्षणम् इत्यादीनां पूर्ण-प्रक्रिया-सेवानां च संचालनं कुर्वन्ति
शङ्घाई निर्माण अभियांत्रिकी ई-वाणिज्य कम्पनी जलस्प्रे रोबोट् अवगन्तुं पट्टे च व्यावसायिकसेवाः प्रदातुं, तथा च रोबोट् आपूर्तिशृङ्खलाप्रबन्धनस्य निरन्तरं अनुकूलनार्थं निर्माणमॉलमध्ये विशेषसेवाक्षेत्रं उद्घाटितवती अस्ति।
बुद्धिमान् उच्च-दबाव-जल-स्प्रेकरण-रोबोट्-इत्यनेन 6 अधिकृत-पेटन्ट-सहितं 10 पेटन्ट-कृते आवेदनं कृतम् अस्ति तथा च 1-राष्ट्रीय-परियोजनायां भागं गृहीतवान् द्वितीय-निर्माण-समूहः cecs-मानकं "भवन-बाह्य-भित्तिषु बुद्धिमान्-जल-स्प्रे-परीक्षणस्य" संकलनं कुर्वन् अस्ति भविष्ये द्वितीयनिर्माणसमूहः जलस्प्रे रोबोटस्य कार्याणि अधिकं अनुकूलनं अद्यतनं च करिष्यति तथा च विपण्यप्रयोगपरिदृश्यानां विस्तारं निरन्तरं करिष्यति।
लेखकः शि बोझेन
पाठः शि बोझेन् चित्रः साक्षात्कारकर्ता सम्पादकः झाङ्ग यी सम्पादकः रोंग बिंग
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया