समाचारं

yangwan v review|अन्तर्जालं दूरगामी अस्ति तथा च सुरक्षा सर्वदा भवता सह वर्तते

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:37
अन्तर्जालः सर्वत्र अस्ति, सुरक्षा च सर्वत्र अस्ति । ८ सितम्बर् दिनाङ्के ग्वाङ्गझौ-नगरे २०२४ तमस्य वर्षस्य राष्ट्रिय-साइबर-सुरक्षा-प्रचार-सप्ताहः भव्यतया आरब्धः event, but also साइबरसुरक्षाक्षेत्रे स्वस्य उत्कृष्टसाधनानां प्रदर्शनार्थं गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य कृते महत्त्वपूर्णः मञ्चः अस्ति
किमर्थं तत् वदसि ? तस्य प्रमाणार्थं दत्तांशः अस्ति। "चीन-अन्तर्जाल-विकास-रिपोर्ट् २०२३" इत्यस्य अनुसारं गुआङ्गडोङ्ग-नगरस्य अन्तर्जाल-विकास-स्तरः, संजाल-सुरक्षा-सूचकाङ्कः च देशे प्रथमस्थाने अस्ति कुलम् २३२,००० ५जी-आधारस्थानकानि निर्मिताः, ५जी-आधारस्थानकानि, उपयोक्तृ-परिमाणं च देशे प्रथमस्थाने सन्ति तस्मिन् एव काले गुआङ्गडोङ्गः सक्रियरूपेण प्रौद्योगिकी-नवाचार-मञ्चानां संवर्धनं करोति निवेशः निरन्तरं वर्धते, तथा च जालसुरक्षाउद्योगः देशस्य नेतृत्वं निरन्तरं करोति।
न केवलं, गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रम् अपि सशक्तं क्षेत्रीय-सहकार्यं दर्शयति, तथा च स्वस्य समृद्ध-औद्योगिक-संसाधनैः विविध-अनुप्रयोग-परिदृश्यैः च, एतत् संजाल-सुरक्षा-प्रौद्योगिकी-नवीनीकरणाय विस्तृतं स्थानं प्रदाति यथा, वित्तीयक्षेत्रे वित्तीयव्यवहारस्य सुरक्षां सुनिश्चित्य उन्नतगुप्तीकरणप्रौद्योगिक्याः जोखिमनिवारणनियन्त्रणप्रणालीनां च उपयोगः भवति . विभिन्नक्षेत्रेषु अनुप्रयोगव्यवहारस्य माध्यमेन आर्थिकसामाजिकविकासाय ठोसप्रतिश्रुतिं प्रदातुं संजालसुरक्षाप्रौद्योगिक्याः निरन्तरं सुधारः उन्नयनं च भवति
अयं साइबरसुरक्षासप्ताहः अन्तर्जालस्य तथा संजालसुरक्षाक्षेत्रे उच्चगुणवत्तायुक्तान् घरेलु उद्यमानाम् अनुसन्धानसंस्थानां च एकत्रीकरणं करोति येन भौतिकप्रदर्शनानां, विडियो प्रस्तुतिः, मानव-सङ्गणक-अन्तर्क्रिया, अन्ये च पद्धतयः । अन्तिमेषु वर्षेषु गुआङ्गझौ-नगरे कृत्रिमबुद्धिः, बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग्, ब्लॉकचेन् च इति क्षेत्रेषु अत्याधुनिक "कृष्णप्रौद्योगिकी" इत्यस्य प्रतिनिधिप्रदर्शनानि अपि अभवन् एक्स्पो इत्यत्र स्मार्ट आईज टु आइडेंटिफाइ नेटवर्क रिस्क्स् तथा वीआर सिक्योरिटी किङ्ग् इत्यादीनि अन्तरक्रियाशील-अनुभवक्षेत्राणि अपि सन्ति, येन आगन्तुकानां दृश्य-श्रवण-अनुभवः ताजगः भवति
अद्यत्वे वर्धमानेन डिजिटलतरङ्गेन सह जालसुरक्षा न केवलं तकनीकीविषयः, अपितु राष्ट्रियसुरक्षा, सामाजिकस्थिरता, जनानां कल्याणं च सम्बद्धः प्रमुखः आजीविकायाः ​​विषयः अपि अस्ति अस्माभिः सदैव संजालसुरक्षाक्षेत्रे सम्भाव्यजोखिमानां विषये सजगता भवितुमर्हति, महत्त्वपूर्णसूचनासंरचनायाः सुरक्षासंरक्षणं सुदृढं कर्तव्यं, आँकडासुरक्षापूर्वचेतावनी तथा अनुसन्धानक्षमता इत्यादीनां वर्धनं करणीयम्, संजालस्य निर्वाहार्थं ठोसबाधानिर्माणार्थं उपायानां श्रृङ्खलायाः उपयोगः करणीयः सुरक्षां च डिजिटल अर्थव्यवस्थायाः स्वस्थं स्थायिविकासं च प्रवर्तयितुं . किन्तु जालसुरक्षायाः रक्षणं अस्माकं उज्ज्वलभविष्यस्य रक्षणम् एव।
प्रतिलेखन:लि मेइयानरूप:जिआंग xuewuanशूटिंग्<qi rongyuan and peng zexiang इत्यस्य प्रशिक्षुः huang huixin चसम्पादनम्<peng haoming’s intern qin zizhuo
प्रतिवेदन/प्रतिक्रिया