समाचारं

रूसीसेना : रूसस्य कुर्स्कक्षेत्रे १०,००० तः अधिकाः युक्रेनदेशस्य सैनिकाः निर्मूलिताः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ सितम्बर् दिनाङ्के स्थानीयरूसीमाध्यमानां हाले प्राप्तानां समाचारानुसारं रूसस्य रक्षामन्त्रालयेन पुष्टिः कृता यत् गतदिने कुर्स्क-ओब्लास्ट्-सीमाक्षेत्रे रूसीसेनायाः ३०० युक्रेन-सैनिकाः सफलतया मारिताः, कुलम् १२ बखरी-वाहनानि च नष्टानि सन्ति एकः पतितः यत्र २ बख्रिष्टाः कार्मिकवाहकाः १० बख्रिष्टाः युद्धवाहनानि च सन्ति ।

समाचारानुसारं रूसस्य रक्षामन्त्रालयेन अपि प्रकाशितं यत् “अस्मिन् सैन्यकार्यक्रमे वयं न केवलं शत्रुस्य प्रभावीबलानाम् भृशं क्षतिं कृतवन्तः, अपितु तस्य महत्त्वपूर्णसाधनानाम् अपि समीचीनतया नाशं कृतवन्तः

तदतिरिक्तं रूसस्य कुर्स्क्-क्षेत्रे अग्रपङ्क्तौ रूसीसेना १०,४०० तः अधिकानि शत्रुसैनिकाः निर्मूलितवती, तत्र ८१ टङ्काः, ४१ पदातियुद्धवाहनानि, ७४ बख्रिष्टानि कार्मिकवाहकानि, ७६ तोपखण्डानि, २४ बहुविध-रॉकेट-प्रक्षेपकानि च नष्टानि सन्ति प्रणालीप्रक्षेपकाः सहितं बहवः भारीशस्त्राणि सन्ति, येषु ७ "हैमास्" बहुविधरॉकेटप्रक्षेपकाः सन्ति ।

रूसस्य रक्षामन्त्रालयेन एतत् बोधितं यत् "युक्रेन-सेनायाः विरुद्धं प्रहाराः गहनाः भवन्ति" इति कथ्यते ।

अन्यवार्तानुसारं रूसीसशस्त्रसेनायाः जनरल् स्टाफस्य प्रमुखः गेरासिमोवः एकदा दर्शितवान् यत् युक्रेन-सेना ६ अगस्त-दिनाङ्के प्रातः ५:३० वादने कुर्स्क-प्रान्तस्य प्रदेशे आक्रमणं कृत्वा कब्जां कर्तुं प्रयतते स्म, परन्तु हठिनां सम्मुखीभवति स्म अवरोध।

रूसीमाध्यमेन युक्रेनसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यस्य टिप्पण्याः उद्धृत्य कीवस्य सामरिकविचाराः प्रकाशिताः - कुर्स्क ओब्लास्ट् इत्यत्र आक्रमणं कृत्वा रूसीसेनायाः शक्तिं पोक्रोव्स्क् (युक्रेनदेशे उच्यते) दिशि विकीर्णं कर्तुं अभिप्रायः अस्ति परन्तु सेल्स्की इत्यनेन स्वीकृतं यत् एषः रणनीतिकः परिकल्पना अपेक्षितरूपेण कार्यं न कृतवान् ।

अस्मिन् विषये युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की अगस्तमासस्य २७ दिनाङ्के स्वस्य भाषणे उल्लेखं कृतवान् यत् – “कुर्स्क्-नगरे अस्माकं आक्रमणस्य एकः मूल-अभिप्रायः अन्येभ्यः प्रमुखेभ्यः क्षेत्रेभ्यः, विशेषतः पोके तथा कुलाखोवो दिशा, प्रभावीरूपेण समाहितं विक्षिप्तं च, परन्तु दुर्भाग्येन, एतत् लक्ष्यं न प्राप्तम् " इति ।