समाचारं

महतीं पीडां गृहाण ! शा डेङ्ग् स्वस्य ११ वर्षीयस्य पुत्रस्य कृते "उच्चतां वर्धयितुं भोजनं" कृत्वा भोजने ऊर्ध्वतां वर्धयितुं औषधानि योजितवती ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

sohu entertainment news अद्यैव शा डेङ्ग् इत्यनेन स्वपुत्रस्य लम्बतायै नुस्खासु परिश्रमस्य अनुभवः साझाः कृतः! पुत्रस्य कृते "उच्च-वृद्धि-भोजनं" सज्जीकृत्य सा भोजने ऊर्ध्वतां वर्धयितुं औषधमपि योजितवती । ११ वर्षीयस्य डालिन्जी इत्यस्य वर्तमानं ऊर्ध्वता १४६से.मी.

डेङ्ग शा अवदत्- "सर्वे जानन्ति यत् मया डालिन्जी इत्यस्य ऊर्ध्वतासमस्यायाः निवारणाय महतीः कष्टानि कृताः। मया औषधं सेवित्वा व्यञ्जनानि पच्यन्ते, इन्जेक्शनं विहाय, परन्तु अहं तस्मै इन्जेक्शन् प्राप्तुं न साहसं करोमि, अतः मया अध्ययनं कर्तव्यम् अस्ति the recipes for him! "सा अपि ऊर्ध्वता-कॅप्सूलं उद्घाट्य शाकस्य उपरि चूर्णं सिञ्चितवती यतः सः सम्पूर्णं कैप्सूलं निगलितुं न शक्नोति स्म।" न केवलं सा स्वव्यञ्जनेषु ऊर्ध्वतागुटिकाम् अपि योजयति स्म, अपितु पुत्रस्य पिबनाय दुग्धे अपि योजयति स्म, केवलं तस्य लम्बतायै एव ।

अनेके नेटिजनाः मन्यन्ते यत् मातापितरौ ऊर्ध्वताचिन्ताकारणात् स्वसन्ततिं प्रोत्साहयितुं न अर्हन्ति! केचन नेटिजनाः अवदन् - "औषधानि, इन्जेक्शन् च सर्वोत्तमः विकल्पः न भवति यावत् वैद्येन संकेतरूपेण निदानं न क्रियते। डालिन्जी अद्यापि युवा अस्ति, सुडौलः च दृश्यते। बालकः सम्यक् खादतु, सुष्ठु निद्रां कुर्यात्, बास्केटबॉलं क्रीडतु, अधिकं व्यायामं करोतु च मातापितरौ सामान्योच्चौ स्तः, बालकः कुशलः भवेत्।"