समाचारं

महिलानां वॉलीबॉलदलस्य उन्नयनं भवति वा ? कै बिन् दृढतया प्रभारी अस्ति, झू टिङ्ग् महत्त्वपूर्णं कार्यं स्वीकुर्वति, झाङ्ग चाङ्गनिङ्ग् च कुञ्जी समायोजयति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य महिलानां वॉलीबॉलदले निरन्तरं स्थातुं झू टिङ्ग इत्यस्य समर्थनं करोति वा? यथा वयं नूतनं ओलम्पिकचक्रं प्रविशामः तथा महिलानां वॉलीबॉलदलस्य कृते सुधारस्य तरङ्गः आगन्तुं प्रवृत्तः अस्ति। पेरिस् ओलम्पिकक्रीडायां पञ्चमस्थानं प्राप्तस्य चीनदेशस्य महिलानां वॉलीबॉलदलस्य पङ्क्तिसमायोजनस्य तत्कालीनावश्यकता वर्तते। तस्मिन् एव काले राष्ट्रियदलस्य मुख्यप्रशिक्षकः कै बिन् स्वपदे एव तिष्ठति वा इति अपि ध्यानं आकर्षयति। यद्यपि अनेके अभ्यर्थिनः सन्ति तथापि ते राष्ट्रियदलस्य अध्यक्षपदं ग्रहीतुं उत्सुकाः न दृश्यन्ते । अतः नूतने ओलम्पिकचक्रे कै बिन् इत्यस्य प्रशिक्षणं निरन्तरं कर्तुं बहु सम्भावना वर्तते, अतः प्रमुखपरिवर्तनानि विना स्वस्य स्थितिः अस्थायीरूपेण स्थिरं भवति

एतादृशः परिवर्तनः मुख्यप्रशिक्षकस्य कै बिन् इत्यस्य कृते निःसंदेहं उत्तमः अस्ति : सः राष्ट्रियदलस्य प्रशिक्षणं निरन्तरं करिष्यति तथा च महिलानां वॉलीबॉलदलस्य पङ्क्तिं संरचनां च स्वस्य रणनीत्यानुसारं समायोजयितुं पर्याप्तः समयः भविष्यति। परन्तु तत्सहकालं जनमतस्य, कार्यप्रदर्शनस्य च महती दबावः अपि तस्य सामना भविष्यति ।

गत-ओलम्पिक-चक्रे सुचारु-संक्रमणं प्राप्तुं दिग्गजानां पुनः उपयोगः आवश्यकः आसीत् । परन्तु अधुना अवलोकनस्य अभ्यासस्य च चक्रस्य अनन्तरं दलस्य कायाकल्पः अत्यावश्यकः अस्ति । युवानां क्रीडकानां पुनः उपयोगः प्रवृत्तिः अभवत्, केवलं तेषां जीवनशक्तिः, तीव्रवृद्धिः च महिलानां वॉलीबॉलदलस्य पुनरागमनं कृत्वा शीर्षस्थानं प्रति प्रत्यागन्तुं साहाय्यं कर्तुं शक्नोति। दलस्य दिग्गजानां भूमिकाव्यवस्था प्रतिस्पर्धायाः स्थितिं अन्येषां क्रीडकानां उत्साहं च प्रभावितं करिष्यति।