समाचारं

लियू याङ्गस्य पुरातनः नूपुरस्य चोटः पुनः अभवत् तथा च सः कालमेव दलं त्यक्तवान् राष्ट्रियपदकक्रीडादलः पुनः खिलाडयः न नियुक्तिं करिष्यति।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सेप्टेम्बर्-दिनाङ्के सायं चीनदेशं प्रत्यागत्य चीनदेशस्य पुरुषपदकक्रीडादलं द्वितीयं बहिः प्रशिक्षणार्थं डालियान् बैराकुडाबे-क्रीडाङ्गणस्य बहिःक्षेत्रं गतं परन्तु २९ वर्षीयस्य दलस्य मुख्यः वामपक्षीयः लियू याङ्गः प्रशिक्षणक्षेत्रे न दर्शितवान् । संवाददातारः ज्ञातवन्तः यत् वामगुल्फस्य पुरातनस्य चोटस्य पुनरावृत्तेः कारणात् लियू याङ्गः ७ दिनाङ्के राष्ट्रियपदकक्रीडादलं त्यक्त्वा अग्रे चिकित्सायै जिनान्-नगरं प्रत्यागतवान् अस्मिन् सन्दर्भे ली लेइ १० दिनाङ्के चीन-सऊदी अरब-क्रीडायां राष्ट्रिय-फुटबॉल-दलस्य मुख्य-वामपृष्ठस्य रूपेण लियू-याङ्ग-इत्यस्य स्थाने स्थास्यति इति अधिकतया सम्भाव्यते ।

चीनदेशस्य पुरुषपदकक्रीडादलः जापानदेशस्य टोक्योतः सेप्टेम्बर्-मासस्य ६ दिनाङ्के अपराह्णे डालियान्-नगरं प्रत्यागतवान्, ततः तस्याः रात्रौ चीनदेशं प्रत्यागत्य प्रथमं प्रशिक्षणं कृतवान् यतः ५ तमे दिनाङ्के शीर्ष-१८ मध्ये प्रथम-परिक्रमे जापान-देशेन सह एव दलं दूरं क्रीडितम् आसीत्, तस्मात् क्रीडायाः समये क्रीडकानां शारीरिक-मानसिक-श्रमस्य कारणेन ६ दिनाङ्के प्रशिक्षकदलेन किमपि गहन-प्रशिक्षणस्य व्यवस्था न कृता

परन्तु शीर्ष-१८ मध्ये द्वितीय-परिक्रमे सऊदी-अरब-विरुद्धं गृह-क्रीडायाः आरम्भः १० दिनाङ्के भविष्यति इति कारणतः चीन-दलेन ७ दिनाङ्के सायंकालात् आरभ्य तान्त्रिक-रणनीतिक-प्रशिक्षणं पुनः आरब्धम् वर्तमानराष्ट्रीयपदकक्रीडासमूहस्य कृते चयनितानां २७ क्रीडकानां मध्ये २६ क्रीडकाः उपस्थिताः इति संवाददाता दृष्टवान् । चीन-जापान-क्रीडासु राष्ट्रिय-फुटबॉल-दलस्य मुख्यवामपक्षीयरूपेण कार्यं कृतवान् राष्ट्रिय-पदकक्रीडकः लियू याङ्गः न दर्शितवान् ।

ज्ञायते यत् ५ दिनाङ्के चीन-जापान-क्रीडायां लियू याङ्ग्-क्रीडायां भागं गृहीतवान् ततः परं तस्य पुरातनः नूपुरस्य चोटः पुनः अभवत्, तस्य दक्षिणपादस्य अपि चोटः अभवत्, अतः सः सामान्यतया प्रशिक्षणं निरन्तरं कर्तुं असमर्थः अभवत् दलस्य चिकित्सादलस्य मूल्याङ्कनपरिणामानां आधारेण प्रशिक्षकदलेन अन्ततः लियू याङ्ग् इत्यस्य अग्रे उपचारार्थं क्लबं प्रति प्रत्यागन्तुं अनुमतिः इति निर्णयः कृतः