समाचारं

निवेशपरामर्शसाप्ताहिकम् : बैंकधनप्रबन्धनसहायककम्पनयः दृढतया वर्धन्ते

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

//एकम्‌साप्ताहिकशीर्षकाणि//

  • बैंकधनप्रबन्धनसहायककम्पनीनां स्केलस्य दृढवृद्धिः
  • सार्वजनिकनिधिनां कुलपरिमाणं ३१ खरब युआन्-अङ्कं प्राप्नोति
  • वर्षस्य प्रथमार्धे बन्धकनिधिप्रदर्शनं अग्रणी अस्ति
  • सार्वजनिकप्रस्तावस्य स्टॉकचयनं वृद्धिगुणवत्तायां अधिकं ध्यानं ददाति, "रक्तनिर्माणस्य" क्षमता च प्रमुखसूचकः भवति
  • अमेरिकी-एसईसी-संस्था हेज-फण्ड्-संस्थाभिः शुल्कं प्रकटयितुं नियमानाम् पुनरुत्थानं कर्तुं न प्रयतते इति कथ्यते

//घरेलू निवेश समाचार//

1、बैंकधनप्रबन्धनसहायककम्पनीनां स्केलस्य दृढवृद्धिः. २०२४ तमस्य वर्षस्य प्रथमार्धे सूचीकृतबैङ्कानां धनप्रबन्धनसहायककम्पनीनां प्रदर्शने पुनर्प्राप्तिप्रवृत्तिः दृश्यते स्म, यत्र शुद्धलाभः उत्पादप्रबन्धनपरिमाणः च सामान्यतया वर्धमानः पवनदत्तांशैः ज्ञायते यत् २० तः अधिकेषु बैंकधनप्रबन्धनसहायककम्पनीषु ११ प्रबन्धनपरिमाणं १ खरब युआन् अधिकं, ६ च १ अरब युआन् अधिकं शुद्धलाभः अस्ति केचन संस्थाः सूचितवन्तः यत् धनप्रबन्धनसहायककम्पनीनां स्केलस्य वृद्धिः शुद्धव्याजमार्जिनस्य संकुचनस्य वर्तमानदबावस्य कारणेन अस्ति, वाणिज्यिकबैङ्कैः निक्षेपव्याजभुगतानव्ययस्य प्रबन्धनं नियन्त्रणं च सुदृढं कृतम्, धनप्रबन्धनसहायककम्पनीभिः सक्रियरूपेण उत्पादरणनीतयः पुनरावृत्तिः कृता अस्ति तथा च सेवायाः गुणवत्तायां सुधारः अभवत्। तदतिरिक्तं धनप्रबन्धनसहायककम्पनी विक्रयमार्गविस्तारं कृत्वा ऑनलाइनमञ्चनिर्माणं सुदृढं कृत्वा स्वग्राहकवर्गस्य प्रभावीरूपेण विस्तारं कृतवती अस्ति।

2、सार्वजनिकनिधिनां कुलपरिमाणं ३१ खरब युआन्-अङ्कं प्राप्नोति. सार्वजनिकनिधिनां अन्तरिमप्रतिवेदनस्य प्रकटीकरणेन सह वर्षस्य प्रथमार्धे निधिभागानाम् समग्रसङ्ख्या तथा व्यक्तिगतसंस्थागतनिवेशकानां स्थितिः प्रस्तुता भवति। अस्मिन् वर्षे प्रथमार्धपर्यन्तं सार्वजनिकनिधिनां कुलशुद्धसम्पत्त्याः मूल्यं ३१.०८ खरब युआन् यावत् अभवत्, यत् सफलतया ३१ खरब युआन् इत्यस्य ऐतिहासिकदहलीजं प्राप्तवान् तेषु संस्थागतनिवेशकानां कृते स्थापिता सम्पत्तिः १५.०२ खरब युआन् आसीत्, या कुलसम्पत्त्याः ४८.३३% भागः आसीत्; अतीतानां तुलने विपण्यां संस्थागतनिवेशकानां भारः निरन्तरं वर्धते ।