समाचारं

अमेरिकी प्रतिनिधिसभा "जैवसुरक्षाकायदाने" मतदानं करिष्यति, प्रमुखसदस्याः च तस्य स्पष्टतया विरोधं कुर्वन्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी जैवसुरक्षाकानूनस्य विषये अमेरिकीप्रतिनिधिसदनेन ९ सितम्बर् दिनाङ्के स्थानीयसमये मतदानं भविष्यति। अस्मिन् विधेयकेन अमेरिकीसङ्घीयसंस्थाः "राष्ट्रीयसुरक्षा" इति आधारेण विदेशीयजैवप्रौद्योगिकीकम्पनीभिः सह व्यापारं कर्तुं प्रतिबन्धिताः भविष्यन्ति ।

अमेरिकी-डेमोक्रेटिक-काङ्ग्रेस-सदस्यः जिम् मेक्गवर्न् इत्यनेन अद्यैव उक्तं यत् सः चीनस्य wuxi biologics, bgi इत्यादीनां जैवप्रौद्योगिकी-कम्पनीनां विषये विधानस्य प्रतिबन्धानां विरुद्धं मतदानं करिष्यति इति।

मैकगवर्न् अमेरिकी-काङ्ग्रेस-चीन-समितेः डेमोक्रेटिक-पक्षस्य सदस्यः अस्ति, चीन-अमेरिका-सम्बद्धेषु विषयेषु सः अत्यन्तं प्रभावशाली अस्ति ।

मैकगवर्न् इत्यनेन उक्तं यत् जैवसुरक्षा महत्त्वपूर्णः विषयः अस्ति चेदपि तस्य विश्वासः अस्ति यत् एताः कम्पनयः नूतनविधाने कथं समाविष्टाः भविष्यन्ति इति प्रक्रिया नास्ति, तथा च सः सीधा उत्तरं प्राप्तुं न शक्नोति यत् wuxi biologics इत्यादीनि कम्पनयः विधेयकस्य मध्ये किमर्थं समाविष्टाः इति।

"तलरेखा अस्ति यत्, एतत् दुष्टं विधेयकम् अस्ति" इति मेक्गवर्न् अवदत् । तस्मिन् एव काले प्रासंगिकाः चीनदेशस्य कम्पनयः म्यासाचुसेट्स्-नगरे एकं कारखानं निर्मान्ति, यत्र मैक्गवर्न्-नगरं स्थितम् अस्ति । सार्वजनिकसूचनाः दर्शयति यत् ८ जनवरी दिनाङ्के wuxi biologics इत्यनेन घोषितं यत् सः स्वस्य worcester, massachusetts, u.s in 2026. जीएमपी उत्पादनं कृतवान्।

अस्मिन् वर्षे मेमासे जैवसुरक्षाकानूनस्य मसौदे संशोधिते संस्करणे एकः अप्रतिक्रियाशीलः खण्डः योजितः यत् प्रस्तावितानां प्रतिबन्धकखण्डानां प्रभावात् पूर्वं हस्ताक्षरितानां विद्यमानानाम् अनुबन्धानां मुक्तिं करिष्यति। परन्तु अद्यापि अस्य मसौदे अमेरिकनजनानाम् व्यक्तिगतस्वास्थ्यस्य आनुवंशिकसूचनायाश्च रक्षणं कर्तुं उद्दिष्टः इति दावान् करोति एकदा पारितः भूत्वा विधेयकं जातं चेत्, अमेरिकीजीवनविज्ञानकम्पनीनां जैवप्रौद्योगिक्याः “चीनसर्वकारेण वा अन्यैः निर्दिष्टैः विदेशीयसरकारैः सह सम्बन्धैः” प्रतिबन्धः भविष्यति राष्ट्रियसुरक्षायाः आधाराः।कम्पनीयाः अनुबन्धं कर्तुं क्षमता।

अमेरिकनः जैवऔषधनिवेशकः चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् wuxi biologics इत्यादीनि कम्पनयः अन्तिमेषु मासेषु अमेरिकादेशे सक्रियरूपेण लॉबिंग् कुर्वन्ति।

जैवसुरक्षाकानूनम् अमेरिकीप्रतिनिधिसदनेन, सिनेट्-सदनेन च पारितं भवितुमर्हति, अन्ततः अमेरिकीराष्ट्रपतिना बाइडेन्-इत्यनेन हस्ताक्षरं करणीयम्, ततः पूर्वं सः कानूनः भवितुम् अर्हति