समाचारं

बाओ फैन् इत्यस्य पत्नी जू यान्किङ्ग् चीनपुनर्जागरणस्य निदेशकरूपेण नियुक्ता अस्ति, आगामिसोमवासरे कम्पनीयाः भागानां व्यापारः पुनः आरभ्यते

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ मासाधिकं यावत् व्यापारात् स्थगितम्चीन पुनर्जागरण(01911.hk) इत्यनेन घोषितं यत् नियन्त्रणभागधारकस्य पत्नी बाओ फैन्जू यांकिंग(सुश्री हुई यिन चिङ्ग्) इत्यस्याः गैरकार्यकारीनिदेशकरूपेण नियुक्तिः अभवत्, तथा च सन कियानहोङ्ग् इत्यनेन गैरकार्यकारीनिदेशकरूपेण राजीनामा दत्तः, अद्यत्वे प्रभावीरूपेण द्वौ अपि ।

कम्पनी अवलोकितवती यत् सीआर पार्टनर्स् लिमिटेड् इति नियन्त्रणभागधारकः प्रायः ३८.३८% भागधारकः नियुक्तेः अनुरोधं कृतवान्जू यांकिंगनिर्देशकत्वेन । बोर्ड तथा नामाङ्कनसमितिः मन्यते यत् तस्याः चरित्रं, अनुभवः, अखण्डता च अस्ति यत् सा गैरकार्यकारीनिदेशिकारूपेण कार्यं कर्तुं शक्नोति।

जू यांकिंगबाओ फैन् इत्यस्य स्वामित्वं प्रायः ४८.७१% भागं धारयति इति गण्यते ।

जू यांकिंग५४ वर्षीयः सुश्री चीन एयरलाइन्स् एविएशन टेक्नोलॉजी (तियानजिन्) कम्पनी लिमिटेड् इत्यस्य संस्थापकः, अध्यक्षा, मुख्यकार्यकारी च अस्ति । चीन एयरलाइन्स् एविएशन टेक्नोलॉजी कं, लिमिटेड वैश्विकव्यापारजेटपट्टेव्यापारं प्रदाति तथा च अन्तर्जालसमाधानेन उच्चस्तरीयग्राहकानाम् सेवां कर्तुं प्रतिबद्धा अस्ति। सुश्री जू इत्यस्याः न केवलं उद्यमशीलतायाः अनुभवः अस्ति, अपितु घरेलुपरोपकारे अपि प्रतिबद्धा अस्ति । २०१७ तमे वर्षे सुश्री जू इत्यनेन चीनसामाजिककल्याणकोषसङ्घः च शारीरिकविकलाङ्गबालानां समर्थनं कर्तुं उद्दिश्य जनकल्याणपरियोजनायाः सहस्थापनं कृतवन्तौ । तदतिरिक्तं जू महोदयायाः...शेन्झेन् अन्तर्राष्ट्रीयपरोपकारसंस्थायाः जारीकृतः अन्तर्राष्ट्रीयपरोपकारप्रबन्धनपाठ्यक्रमे ईएमपी डिप्लोमा। जू महोदया विगतत्रिषु वर्षेषु अन्येषां सूचीकृतानां कम्पनीनां निदेशिकारूपेण कार्यं न कृतवती। सा कम्पनीयाः नियन्त्रणभागधारकेन बाओ फैन् महोदयेन सह विवाहिता अस्ति ।

चीन पुनर्जागरण(01911.hk) इत्यस्य व्यापारः २०२३ तमस्य वर्षस्य एप्रिल-मासस्य ३ दिनाङ्कात् स्थगितः अस्ति, आगामिसोमवासरे (९ सितम्बर् २०२४) प्रातः ९:०० वादनात् पुनः व्यापारं आरभ्य स्टॉक-एक्सचेंज-मध्ये आवेदनं कृतवान्