समाचारं

संचयी विक्रयमात्रा १४०० यूनिट् आसीत्, यत्र कुलहानिः ११० अरब युआन् आसीत्! एवरग्राण्डे हेङ्ग्ची ऑटोमोबाइल इत्यस्य दिवालियापनस्य परिसमापनार्थं दाखिलम् अभवत्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यस्मात् ८ सितम्बर् दिनाङ्के प्राप्तानां समाचारानुसारं एवरग्राण्डे ऑटोमोबाइल इत्यनेन हाङ्गकाङ्ग-स्टॉक एक्सचेंज इत्यत्र अद्यैव घोषितं यत्,कम्पनीयाः सहायककम्पन्योः एवरग्राण्डे हेङ्गची न्यू एनर्जी व्हीकल (शंघाई) कम्पनी लिमिटेड् इत्यस्य व्यक्तिगतलेनदाराः सम्बन्धितसहायककम्पन्योः दिवालियापनपरिसमापनार्थं सम्बन्धितस्थानीयजनन्यायालये आवेदनं कृतवन्तः।

एवरग्राण्डे ऑटोमोबाइल इत्यनेन उक्तं यत् अस्मिन् स्तरे प्रासंगिकसहायककम्पनीनां वर्तमाननिर्माणसञ्चालनक्रियाकलापाः अत्यन्तं न्यूनस्तरस्य सन्ति, अतः उपर्युक्तविषयाणां कम्पनीयाः उत्पादनसञ्चालनक्रियाकलापयोः महत्त्वपूर्णः प्रभावः नास्ति।

सम्प्रति समूहः ऋणदातुः आवेदनस्य विरुद्धं रक्षणं कर्तुं विचारयति कम्पनी ६ सितम्बर् दिनाङ्के प्रातः ९ वादनात् आरभ्य कम्पनीयाः शेयर्स् इत्यस्य व्यापारं पुनः आरभ्य स्टॉक एक्सचेंज इत्यत्र आवेदनं कृतवती अस्ति।

तियानन्चा-आँकडानां द्वारेण ज्ञायते यत् हेङ्गची-आटोमोबाइलस्य दिवालियापन-परिसमापनार्थं आवेदनं कुर्वन् आवेदकः चिण्ट् इलेक्ट्रिक्-कम्पनी लिमिटेड् अस्ति, तथा च हैण्डलिंग् न्यायालयः शङ्घाई-नंबर-३ मध्यवर्ती-जनन्यायालयः अस्ति

ज्ञातव्यं यत् २०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदनदत्तांशैः पूर्वं एवरग्राण्डे ऑटो इत्यनेन प्रकटितं यत् गतवर्षस्य अन्ते यावत्,एवरग्राण्डे ऑटोमोबाइलस्य सञ्चितहानिः ११०.८४१ अरब युआन् यावत् अभवत्, यस्मिन् २०२३ तमे वर्षे हानिः प्रायः १२ अरब युआन् भविष्यति ।

२०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे कम्पनी ३८.३८ मिलियन युआन् राजस्वं प्राप्तवती, यत् गतवर्षस्य समानकालस्य १५४ मिलियन युआन् इत्यस्य तुलने ७५.१७% न्यूनता अभवत् राजस्वस्य न्यूनता मुख्यतया अभवत् हेङ्गची ५ इत्यस्य विक्रयस्य न्यूनतायाः कारणात् २०.२५६ अरब युआन् इति शुद्धहानिः अभवत् ।

२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं ।एवरग्राण्डे ऑटोमोबाइलस्य कुलसम्पत्तयः १६.३६९ अरब युआन्, कुलदेयता ७४.३५ अरब युआन्, १४२९ तः अधिकानि नवीन ऊर्जावाहनानि च वितरितानि

सम्प्रति एवरग्राण्डे ऑटोमोबाइल इत्येतत् विशालऋणैः भारितम् अस्ति, तथा च विपणेन अपेक्षिता आर्थिकसहायतायाः विषये स्पष्टा वार्ता नास्ति