समाचारं

बण्ड् सम्मेलनम्""स्पर्शं कुर्वन्तु" तथा भविष्ये वित्तीयप्रौद्योगिक्याः अधिकसंभावनानां आविष्कारं कुर्वन्तु

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं नगरस्य स्थलचिह्नानि सन्ति । शाङ्घाई-नगरस्य एकं स्थलचिह्नं बुण्ड्-नगरम् अस्ति । अधुना बण्ड् सम्मेलनेन तस्य नूतनः अर्थः दत्तः अस्ति । "एशिया विज्ञानं प्रौद्योगिकी च दैनिकम्" बण्ड् सम्मेलनं "२०२४ तमस्य वर्षस्य उत्तरार्धे सर्वाधिकं प्रत्याशितवैश्विकनवाचार-प्रौद्योगिकीसम्मेलनेषु" अन्यतमम् इति उक्तवान् । सम्मेलनेन प्रसारितस्य वित्तीयप्रौद्योगिकीविकासस्य "समयस्य स्वरस्य" विषये बहिः जगतः ध्यानं वर्तते, तथा च अङ्कीयतत्त्वानां माध्यमेन चीनस्य विश्वस्य च सम्बन्धे अपि अस्ति
त्रिदिवसीयं २०२४ समावेशबण्डसम्मेलनं कालमेव समाप्तम्, यत्र कुलम् ५२,००० स्थले प्रतिभागिनः आकर्षिताः आसन्, सहभागितायाः परिमाणं अन्तर्राष्ट्रीयअतिथिनां संख्या च द्वयोः अपि अभिलेखात्मकं उच्चतमं स्तरं प्राप्तम् प्रदर्शनी, ३५ वैज्ञानिक-प्रौद्योगिकी-उपार्जनानि विमोचितानि, तथा च १,००० अनेकाः सहकार्य-अभिप्रायाः प्राप्ताः... बण्ड्-सम्मेलनं शङ्घाई-नगरे स्थितस्य वैश्विक-वित्तीय-प्रौद्योगिकी-विकासस्य वर्तमानस्य भविष्यस्य च प्रतीक्षां कर्तुं "संवाद-पेटी" प्रदाति
वित्तीय-उद्योगं विध्वंसयति इति प्रौद्योगिकी एव भवेत्
विदेशे अध्ययनं कुर्वन् यूरोपीयः छात्रः दानिला स्वस्य मोबाईल-फोनस्य पटलं प्रकाशितवान्, यन्त्रं "स्पृष्टवान्", पूर्वं कदापि न दृष्टा एषा अभिनव-देयता-विधिः तम् आश्चर्यचकितं कृतवती "इदं एनएफसी (क्षेत्रसञ्चारस्य समीपे) भुगतानस्य किञ्चित् सदृशम् अस्ति, परन्तु इदं समानं न दृश्यते। इदं qr कोड भुगतानस्य अपेक्षया बहु सरलम् अस्ति।"
अस्मिन् वर्षे बण्ड्-सम्मेलने सर्वत्र "स्पर्शः" दृश्यते, यत् चीनस्य वित्तीयप्रौद्योगिकी-दिग्गजानां नवीनतम-प्रौद्योगिकी-उपार्जना अपि अस्ति । यदि वयं कालान्तरे गच्छामः तर्हि qr कोड-भुगतानस्य अन्तिमतरङ्गः २०११ तमे वर्षे आरब्धः । "क्यूआर कोड-भुगतानं लोकप्रियं कर्तुं न्यूनातिन्यूनं १० वर्षाणि यावत् समयः अभवत् । एकस्मात् भण्डारात् अन्यतमं भण्डारं प्रति प्रचारयितुं कठिनतायाः अनन्तरं अन्ततः एतत् स्वस्य सामर्थ्यं सिद्धं कृतवान्, येन चीन-मोबाइल-भुगतान-उपयोक्तृ-कवरेजः ८६% यावत् अभवत्, विश्वे प्रथमस्थानं प्रति गच्छति स्म ." अलिपे उपाध्यक्षः ली जियाजिया इत्यनेन उक्तं यत्, प्रौद्योगिकीसशक्तिकरणस्य लाभस्य स्वादनं कृत्वा "स्पर्श" इत्यस्य प्रचारः अतीव शीघ्रं जातः। तस्य प्रक्षेपणानन्तरं मासद्वये प्राप्तग्राहकानाम् संख्या तस्मिन् एव काले मुखपरिचयभुगतानस्य ६ गुणा आसीत्।
पारम्परिक एटीएम मशीन्, क्रेडिट् कार्ड् च आरभ्य, qr कोड् भुगतानं यावत्, अधुना च "टच एण्ड् क्लिक्" इति, वित्तक्षेत्रे प्रौद्योगिक्याः भूमिका वर्धमाना अस्ति । एतेन अधिकाः वित्तीयव्यावसायिकाः अपि अवगच्छन्ति यत् ये जनाः यथार्थतया उद्योगस्य विकासं विध्वंसयन्ति ते तेषां समवयस्काः न भवेयुः, अपितु प्रौद्योगिकीकार्यकर्तारः, यथा ओपनएआइ इत्यस्य रात्रौ एव लोकप्रियता, येन सहसा कृत्रिमबुद्धिः (ai) नूतनविकासमार्गे आनयत्
इदमपि बण्ड् सम्मेलनस्य महत्त्वम् अस्ति - हुआङ्गपु-नद्याः तटे एकं शीर्ष-संवाद-मञ्चं निर्मातुं, यत् प्रौद्योगिक्याः वित्तस्य च क्षेत्रद्वये शीर्ष-विशेषज्ञाः विद्वांसः च पूर्णतया संवादं कर्तुं टकरावं च कर्तुं शक्नुवन्ति, भविष्यस्य आविष्कारार्थं च अधिक-संभावनानां अन्वेषणं कर्तुं शक्नुवन्ति | वित्तीय प्रौद्योगिकी।
एआइ-तरङ्गे वित्तीयविकासः, प्रौद्योगिकी-नवीनीकरणं च समीपं जातम् । बण्ड् सम्मेलने क्रमेण विमोचिताः वित्तीयप्रतिमानाः उदाहरणम् अस्ति । hengsheng juyuan एकः आँकडा कम्पनी अस्ति 2000 तः एकं कार्यं करोति - आँकडानां संरचनां कृत्वा ततः संस्थागतनिवेशकानां, शोधकर्तृणां, निधिप्रबन्धकानां च डेस्कटॉप् मध्ये आनयन्, ते ज्ञानस्य आलेखमपि कृतवन्तः परन्तु २०२२ तमस्य वर्षस्य अन्ते बृहत्-माडलानाम् उद्भवपर्यन्तं एव कम्पनीभिः ज्ञातं यत् कृत्रिमबुद्धेः वेगः यन्त्रविकासस्य वेगेन सह तालमेलं स्थापयितुं न शक्नोति इति अतः कम्पनी परिवर्त्य "voice control ten thousands" इति वित्तीयप्रतिरूपं आन्तरिकरूपेण प्रारब्धवती, तथा च warrenq इति बुद्धिमान् निवेशसंशोधनकार्यपीठं विकसितवती यत् बृहत्प्रतिरूपस्य मध्यवेयरस्य च आधारेण निर्मितम् महाप्रबन्धकस्य वू जेन्काओ इत्यस्य मते वित्तीयक्षेत्रे सर्वदा आँकडा एव महत्त्वपूर्णः बिन्दुः भवति, परन्तु प्रौद्योगिक्याः कारणात् ज्ञाने आँकडानां एकीकरणस्य प्रक्रिया पूर्णतया पलटिता भविष्यति।
वैश्विकसंस्थाः अपि वित्तीयबुद्धेः विषये वृषभं कुर्वन्ति। फाउंडर्स् स्पेस इत्यस्य संस्थापकः मुख्यकार्यकारी च स्टीव हॉफमैन् इत्यनेन ज्ञातं यत् वित्तीयक्षेत्रे मुक्तस्रोतस्य बन्दस्रोतस्य च बृहत्परिमाणस्य भाषाप्रतिमानयोः मध्ये विवादः अभवत्, पूर्वं सहकार्यस्य माध्यमेन नवीनतां प्रोत्साहयति, उत्तरं तु सुरक्षां स्वविकसितप्रौद्योगिक्यां च बलं ददाति . वादविवादस्य उत्तरं नास्ति, परन्तु एकं वस्तु निश्चितम् अस्ति यत् एआइ-सञ्चालिताः एजेण्ट्-जनाः वित्तीयपरामर्शदातृणां ग्राहकानाम् सेवायाः मार्गं परिवर्तयन्ति, भविष्ये अपि परिवर्तनं करिष्यन्ति |.
वैश्ववादः त्वरितः भवति, “शंघाई नमूना” ध्यानं आकर्षयति
"विश्वस्य मोबाईल-फोनाः, लैपटॉपाः, सर्वे डाटा-सर्वर् च विशाल-कम्प्यूटिङ्ग्-प्रणाल्यां सम्बद्धाः सन्ति, यथा प्रौद्योगिकी-आधारितः सुपर-जीवः केविन् केली, भविष्यविदः, वायरड्-पत्रिकायाः ​​संस्थापक-प्रमुख-सम्पादकः च बण्ड्-सम्मेलनस्य उद्घाटनं कृतवान् मञ्चे प्रतिपादितवान् यत् तस्य परिणामेण वैश्ववादस्य त्वरितता भविष्यति।
वैश्ववादस्य उन्नयनार्थं फिन्टेक् प्रतिस्पर्धायाः आज्ञाकारी ऊर्ध्वता अस्ति, वैश्विकस्तरस्य समावेशीवित्तस्य नूतनाः सम्भावनाः आनयति।
अन्तर्राष्ट्रीयवित्तीयकेन्द्रत्वेन शाङ्घाई-नगरं वित्तीयप्रौद्योगिक्याः समावेशस्य उदाहरणानि अथकं अन्वेषयति । शङ्घाई जिगाओ इन्फॉर्मेशन टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य संस्थापकः वाङ्ग वेइयु इत्यनेन एकां कथां कथितवती यत् तया स्थापितं चिक्मे ब्राण्ड् यूरोप्, अमेरिका इत्यादिषु परिपक्वबाजारेषु उत्तमं विक्रीयते, लैटिन अमेरिका इत्यादिषु उदयमानबाजारेषु च विस्तारं कर्तुं आरब्धम् अस्ति। भुक्तिसुविधायाः, विश्वसनीयतायाः, वित्तपोषणस्य इत्यादीनां सेवानां माङ्गल्यं अधिकाधिकं स्पष्टं जातम् अस्ति . शङ्घाईनगरे आरब्धा वानलिहुई तस्याः ठोससमर्थनं दत्तवती उत्तरार्धं २०० तः अधिकेषु देशेषु क्षेत्रेषु च वैश्विकबहुमुद्राखाताः विश्वलेखां उद्घाटयितुं व्यापारिणां समर्थनं कर्तुं शक्नोति, येन कम्पनीनां एकस्य खातेः माध्यमेन वैश्विकरूपेण विक्रयणं भवति।
"अस्मिन् वर्षे प्रथमार्धे शङ्घाईनगरे स्थानीयसूक्ष्मबहुराष्ट्रीयउद्यमानां लेनदेनस्य मात्रायां वर्षे वर्षे ५०% अधिकं वृद्धिः अभवत्, वानलिहुई इत्यस्य मुख्यकार्यकारी अधिकारी शि वेन्यी इत्यनेन उक्तं यत् वित्तीय "केशिका" उद्घाटिताः सन्ति अप, एतेषां उद्यमानाम् अपतटीयव्यापारस्य, सीमापारस्य ई-वाणिज्यस्य, विदेशेषु गोदामानां इत्यादीनां सेवां प्रदातुं नूतनव्यापारस्वरूपानाम् विकासः प्रेरणानां स्थिरधारा प्रदाति।
बण्ड् सम्मेलने अपि एतादृशाः "शङ्घाई नमूनाः" वैश्विकं ध्यानं आकर्षितवन्तः । एचएसबीसी वेल्थ मैनेजमेण्ट् एण्ड् पर्सनल बैंकिंग् इत्यस्य वैश्विकलेनदेनबैङ्किंगनिदेशकः हुओ मैगाओ पारम्परिकवित्तीयसंस्थानां मोबाईलनवाचारस्य विषये चिन्तयति यत् लघुसूक्ष्म उद्यमिनः मोबाईलप्रौद्योगिक्याः विषये विशेषा प्राधान्यं ददति। "वयं निरन्तरं नूतनानि निपटान-दत्तांशविश्लेषण-कार्यं अस्माकं बैंक-सॉफ्टवेयर्-मध्ये विकसयामः यत् लघु-व्यापाराणां आवश्यकतानां पूर्तये तेषां माल-वस्तूनाम्, निधि-प्रवाहस्य च सहायतां कर्तुं शक्नुमः |.
प्रौद्योगिकी-नवीनीकरणस्य एकं लक्षणं क्षेत्राणां मध्ये अन्तरं सुस्पष्टं कर्तुं भवति, यस्य सीमापार-परिदृश्येषु विशेषं महत्त्वं भवति । "शंघाई नमूना" इत्यनेन इन्डोनेशियादेशस्य प्रमुखस्य भुगतानकम्पन्योः दाना इत्यस्य संस्थापकस्य मुख्यकार्यकारी च झाङ्ग शेन्युआन् इत्यस्य कृते अपि प्रेरणा प्राप्ता । सः अनेकेषां स्थानीयलघुव्यापाराणां विषये चिन्तितवान् ये अन्तर्राष्ट्रीयकरणं कर्तुम् इच्छन्ति, परन्तु उच्चप्रौद्योगिक्याः व्ययस्य, भाषायाः बाधायाः, भुक्ति-असुविधायाः च कारणेन "यदि मुक्तसहकार्यव्यवस्था अस्ति तर्हि अवसराः भविष्यन्ति" इति कारणेन "वृत्तात् बहिः गन्तुं" कठिनम् अस्ति to build seamless digital technology." एकः समर्थनप्रणाली यः उत्तमसाधनं सामान्यजनानाम् प्राप्यतायां स्थापयति।”
चीनस्य एआइ उद्योगस्य प्रथानां अवलोकनार्थं सर्वोत्तमः खिडकी
अन्तर्राष्ट्रीयवित्तीयकेन्द्ररूपेण विज्ञानप्रौद्योगिकीनवाचारकेन्द्ररूपेण च शङ्घाईनगरस्य निर्माणार्थं फिन्टेक् महत्त्वपूर्णं प्रवेशबिन्दुः, केन्द्रबिन्दुः च अस्ति । जनवरी २०२० तमे वर्षे जारीकृते "शङ्घाई-फिन्टेक्-केन्द्रस्य निर्माणस्य त्वरिततायै कार्यान्वयन-योजना" स्पष्टतया उक्तवती यत् शङ्घाई-नगरस्य वैश्विकरूपेण प्रतिस्पर्धात्मकं फिन्टेक्-केन्द्रं निर्मातुं पञ्चवर्षं यावत् समयः स्यात्
वर्षेषु शङ्घाई अस्य लक्ष्यस्य दिशि त्वरितम् अस्ति तथा च प्रारम्भिकपरिणामान् प्राप्तवान् : २०२४ तमे वर्षे फोर्ब्स् चीनस्य शीर्ष ५० प्रभावशालिनः फिन्टेक् कम्पनीषु शङ्घाई कम्पनयः प्रायः ४०% भागं गृह्णन्ति, देशे प्रथमस्थाने सन्ति the new productive वित्तीयप्रौद्योगिक्याः बलानि द्रुतगत्या विकसितानि सन्ति डिजिटल रेनमिन्बी पायलट् इत्यनेन प्रायः २० लक्षं अनुप्रयोगपरिदृश्यानि कार्यान्विताः सन्ति तथा च प्रथम-बैच-विशेष-व्यापाराणां संख्यां प्रारब्धानि सन्ति देशः । तस्मिन् एव काले शङ्घाई-नगरे वित्तीयप्रौद्योगिकी-उद्योग-सङ्गठनं स्थापितं, चार्टर्ड्-वित्तीय-तकनीशियन-इत्यादीनां प्रतिभा-प्रमाणीकरण-कार्यक्रमाः आरब्धाः, प्रायः ३०-वित्तीय-संस्थाभिः सह सहकार्यं च कृतम् अस्ति, कुलम् ४०,००० तः अधिकाः छात्राः प्रशिक्षिताः, ५,००० तः अधिकाः छात्राः च भागं गृहीतवन्तः परीक्षा प्रमाणीकरणे।
भविष्यस्य सम्मुखीभूय शङ्घाई-नगरस्य अधिकानि लक्ष्याणि सन्ति——
वित्तीयनवाचारस्य अग्रभागस्य अन्वेषणार्थं प्रौद्योगिक्याः उपयोगं कुर्वन्तु। चीनी अभियांत्रिकी-अकादमीयाः शिक्षाविदः, टोङ्गजी-विश्वविद्यालयस्य इलेक्ट्रॉनिक्स-सूचना-इञ्जिनीयरिङ्ग-विद्यालये प्राध्यापकः च जियांग् चाङ्गजुन्-इत्यनेन विशाल-वित्तीय-प्रतिरूपस्य विकासाय एकस्य दलस्य नेतृत्वं कृतम् अस्ति, सः च एकं सहमतिम् अवाप्तवान् यत् बृहत्-प्रतिरूपस्य वित्तीय-अनुप्रयोगः भवितुमर्हति "त्रयः क्षैतिजः द्वौ च ऊर्ध्वाधरौ" महत्त्वपूर्णमार्गान् निर्दिशन्ति "त्रयः क्षैतिजाः" g (सरकारीयाः अथवा सार्वजनिकक्षेत्रस्य कृते), b प्रति (उद्यमानां कृते) तथा c (व्यक्तिगत उपभोक्तृणां कृते), "द्वौ ऊर्ध्वाधरौ" भवन्ति । भविष्ये विकासस्य अवसरान् अन्वेष्टुं बृहत्प्रतिमानानाम् सुरक्षां सुनिश्चितं कर्तुं च सन्ति।
मानकैः सह फिन्टेक् गेम नियमाः स्थापयन्तु। बृहत् मॉडल आपूर्तिश्रृङ्खला सुरक्षायाः कृते उद्योगस्य प्रथमः अन्तर्राष्ट्रीयः मानकः "बृहत् मॉडलः आपूर्तिश्रृङ्खला सुरक्षा आवश्यकताः", तथा च वित्तीयपरिदृश्यानां कृते प्रथमः घरेलुः "ai चेहरा-परिवर्तनशीलः" पत्ताङ्गणमानकः "नकली डिजिटलमुखपरिचयस्य वित्तीयप्रयोगानाम् तकनीकीविनिर्देशः वित्तीयपरिदृश्यानां समाधानं प्रदातुं सुरक्षापरीक्षणस्य मूल्याङ्कनस्य च आधारं प्रदातुं उद्योगे अन्तरालं पूरयितुं च।
भविष्यस्य विकासाय भव्यं खाचित्रं आकर्षयितुं प्रणालीनां उपयोगं कुर्वन्तु। "उच्चगुणवत्तायुक्तस्य वैश्विकवित्तीयप्रौद्योगिकीकेन्द्रस्य निर्माणस्य प्रवर्धनार्थं शंघाईकार्ययोजना" शीघ्रमेव प्रारब्धा भविष्यति, यत्र "अनुसरणं" तः "अग्रणी"पर्यन्तं प्रौद्योगिकीनवाचारं प्रवर्धितं भविष्यति, संसाधनसङ्ग्रहं "लाभात्" "विजयं" यावत्, प्रचारं च करिष्यति "आधार" तः "अग्रणी" पर्यन्तं प्रतिभाप्रशिक्षणं, शङ्घाई अद्यापि महतीं प्रयत्नम् करोति ।
"चीनस्य एआइ उद्योगस्य अभ्यासस्य अवलोकनार्थं बण्ड् सम्मेलनं सर्वोत्तमम् अस्ति।" अत्र एआइ उद्योगस्य कार्यान्वयनार्थं सर्वोत्तमः मार्गः।
लेखकः जू जिंगहुई
पाठः अस्माकं संवाददाता जू जिंगहुई चित्रम् : आईसी सम्पादकः शि वी
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया