समाचारं

आफ्रिकादेशस्य उद्यमिनः चीनीयनिजीउद्यमानां भ्रमणं कुर्वन्ति : चीनीयवाहनानां उच्चगुणवत्तायुक्तं उत्पादनं प्रभावशाली अस्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/याङ्गचेङ्ग इवनिंग न्यूज सर्वमाध्यम संवाददाता लियू केहोङ्ग
चित्रम्/आयोजकेन प्रदत्तम्
चीन-आफ्रिका-सहकार्यस्य मञ्चस्य २०२४ तमस्य वर्षस्य बीजिंग-शिखरसम्मेलनस्य महत्त्वपूर्णस्य समर्थन-कार्यक्रमस्य रूपेण ८ तमे चीन-आफ्रिका-उद्यमी-सम्मेलनस्य आरम्भः ६ सितम्बर्-दिनाङ्के प्रातःकाले राष्ट्रिय-सम्मेलन-केन्द्रे अभवत् तस्मिन् एव दिने अपराह्णे चीन-आफ्रिका-मञ्च-उद्यमी-सम्मेलने भागं गृहीत्वा मेडागास्कर-मोरक्को, जिम्बाब्वे, सेनेगल-आदिदेशेभ्यः उद्यमिनः अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं बीजिंग-परिषद्-द्वारा आयोजितेषु आर्थिक-व्यापार-भ्रमणेषु भागं गृहीतवन्तः the two visit routes बीजिंग आर्थिकप्रौद्योगिकीविकासक्षेत्रमार्गाः आसन् ।
आर्थिकविकासक्षेत्रे रेखाः हरितऊर्जा, डिजिटल आर्थिकोद्योगाः च परितः विषयीकृताः सन्ति । आर्थिकविकासक्षेत्रे बीजिंग उच्चस्तरीयस्वायत्तवाहनचालनप्रदर्शनक्षेत्रस्य नवीनतासञ्चालनकेन्द्रे आगन्तुकप्रतिनिधिभिः उन्नतमोटरवाहनस्वायत्तवाहनचालनप्रौद्योगिक्याः अनुभवः अभवत् jd.com इत्यनेन आगन्तुकप्रतिनिधिभ्यः गृहजीवनस्य क्षेत्रे प्रौद्योगिकीविकासेन निर्मितस्य jd.com इत्यस्य स्मार्टपारिस्थितिकीशृङ्खलायाः प्रदर्शनं कृतम्। xiaomi gigafactory इत्यत्र आगन्तुकप्रतिनिधिभिः भ्रमणं कृत्वा xiaomi कारानाम् अभिनवप्रौद्योगिकीलाभानां विषये डिजाइनतः आरभ्य संयोजनं, निर्माणं च ज्ञातम्।
अन्यः भ्रमणमार्गः कृत्रिमबुद्धिसम्बद्धेषु उद्योगेषु केन्द्रितः अस्ति । दीदी प्रदर्शनीक्षेत्रे आगन्तुकाः प्रतिनिधिभिः ज्ञातं यत् दीदी दीर्घदूरपर्यन्तं संपर्कं प्राप्तुं स्मार्टप्रौद्योगिक्याः उपयोगं कथं करोति इति। अमाप् इत्यत्र आगन्तुकप्रतिनिधिभिः अमाप् इत्यस्य व्यापारप्रतिरूपस्य अनुभवः कृतः यत् जीवनस्य यात्रायाः च सेवायै बृहत् आँकडानां माध्यमेन नगरीयगतिशीलतां बुद्धिपूर्वकं पुनर्स्थापयति अनुकरणं च करोति।
मेडागास्करदेशस्य विदेशस्थः चीनीयः व्यापारी चेन् किङ्ग्याओ इत्ययं कथयति यत्, "शाओमी इत्यस्य सुपर कारखाना चीनीयकारानाम् उच्चगुणवत्तायुक्तेन उत्पादनेन मां गभीरं प्रभावितं कृतवान्।" सेनेगलदेशस्य उद्यमी मौर्थमेड् लो इत्यनेन अपि उक्तं यत् एतेन भ्रमणेन तस्मै नूतना औद्योगिकप्रेरणा प्राप्ता। जिम्बाब्वेदेशस्य उद्यमी गैरी लॉरेन्स रुवोना चीनदेशस्य आर्थिक औद्योगिकविकासस्य उपलब्धीनां प्रशंसाम् अकरोत्।
अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं बीजिंगपरिषदः प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् एषा आर्थिकव्यापारयात्रा चीनीय-आफ्रिका-निजी-उद्यमानां मध्ये आर्थिक-व्यापार-आदान-प्रदानं प्रवर्तयितुं, चीनी-आफ्रिका-निजी-उद्यमानां मध्ये संचारं सहकार्यं च प्रवर्धयितुं, तथा च the same time deepen african economic and commercial entities' understanding of chinese biomedicine , नवीन ऊर्जा, संचार, बृहत् आँकडा इत्यादीनां औद्योगिकक्षेत्राणां विषये। एतत् चीन-आफ्रिका-उद्योगयोः मध्ये डिजिटल-अर्थव्यवस्था, हरित-ऊर्जा इत्यादिषु प्रमुखक्षेत्रेषु आर्थिक-व्यापार-सहकार्यं प्रवर्धयितुं समग्र-प्रवृत्त्या सह सङ्गतम् अस्ति, तथा च आफ्रिका-देशस्य उद्यमशील-समूहैः अपि अस्य अत्यन्तं मान्यतां प्रशंसितं च अस्ति
प्रतिवेदन/प्रतिक्रिया