समाचारं

युहानः - खातेः असामान्यरूपेण एकस्मिन् समये ३ जनानां प्रवेशः कृतः आसीत् शि फेङ्गजुन् : पुलिसं आहूता अस्ति, अन्त्यपर्यन्तं वयं उत्तरदायी भविष्यामः।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४ सितम्बर् दिनाङ्के सायं टीएफ-परिवारस्य सदस्यः यु युहानः व्यक्तिगत-चैट्-अभिलेखानां विषये हाले एव जनमतस्य प्रतिक्रियारूपेण स्वस्य वेइबो-इत्यत्र पोस्ट् कृतवान् अद्य अहं मम परिवारेण सह टिप्पणीं कर्तुं सार्वजनिकसुरक्षा-ब्यूरो-गृहं गतः तथा रिपोर्टिंग् प्रक्रियां सम्पूर्णं कुर्वन्तु। इदानीं अन्ते भवद्भ्यः समग्रं व्याख्यातुं शक्नोमि।
सः अवदत् यत् अस्मिन् वर्षे फेब्रुवरीमासे आरभ्य तस्य खाते किमपि दोषः अस्ति इति सः प्रायः अव्याख्यातरूपेण काश्चन सामग्रीं साझां करोति स्म, गपशप-इतिहासस्य केचन शब्दाः च तेन न उक्ताः इव दृश्यन्ते।
मार्चमासस्य आरम्भे पुनः एतादृशी स्थितिः अभवत् लॉगिन्-यन्त्रस्य जाँचानन्तरं मया ज्ञातं यत् मम अतिरिक्तं अन्ये ३ जनाः एकस्मिन् समये प्रवेशं कुर्वन्ति स्म! स्तब्धः सः शीघ्रमेव स्वस्य खातेः बहिः गतः ।
अन्ते सः क्षमायाचनां कृत्वा अवदत् यत् "मया कानिचन वचनानि उक्ताः ये मया न वक्तव्याः आसन् तथा च बहुजनानाम् आहतं कृतवान्। अहं बहु खेदं अनुभवामि।"
तदनन्तरं टाइम्स् फेङ्गजुन् इत्यनेन वेइबो इत्यस्य माध्यमेन यू युहानस्य जनमतस्य घटनायाः अनुवर्तनप्रगतेः विषये वक्तव्यं प्रकाशितम्, तथा च प्रशासनिकप्रकरणं दाखिलीकरणस्य सूचनां स्थापितं यत् सः कानूनानुसारं अन्त्यपर्यन्तं उत्तरदायित्वं अनुसरिष्यति इति।
टाइम्स् फेङ्गजुन् इत्यनेन उक्तं यत् अस्माकं कम्पनी अस्माकं वकिलाः च प्रशिक्षुणां अभिभावकानां च सहायतां कृतवन्तः यत् ते अज्ञातव्यक्तिभिः प्रशिक्षुणां निजीलेखानां आक्रमणं कर्तुं, प्रशिक्षुणां निजीचैट्-अभिलेखान् चोरीकृत्य, जालसाजीं कृत्वा सार्वजनिकं कर्तुं अवैधसाधनानाम् उपयोगेन पुलिसं आह्वयितुं शक्नुवन्ति, अद्य च सूचना प्राप्तवती। लोकसुरक्षाअङ्गैः आधिकारिकतया प्रकरणं दाखिलं कृत्वा स्वीकृतम् अस्ति। इदानीं एषा घटना पुलिस-अनुसन्धान-प्रक्रियायां प्रविष्टा अस्ति, सर्वं च पुलिस-अनुसन्धानस्य परिणामं प्रतीक्षते ।
अगस्तमासस्य २७ दिनाङ्के यु युहानस्य अश्लील-उच्चारणम् इत्यादीनि नकारात्मकानि गपशप-अभिलेखानि उजागरितानि इति कथ्यते । अगस्तमासस्य २८ दिनाङ्के सायं टाइम्स् पीक् इत्यस्य अधिकारी यु युहानः "लैण्डिंग् बॉयस्" इति समूहात् निवृत्तः इति घोषितवान् । २९ अगस्त दिनाङ्के नेटिजन्स् इत्यनेन ज्ञातं यत् यू युहानः समूहं त्यक्त्वा सामाजिकमञ्चेषु स्वस्य प्रमाणपत्रं परिवर्तयति स्म, लॉग-इन-किशोर-सदस्यः इति तः टीएफ-परिवारस्य सदस्यः इति
प्रतिवेदन/प्रतिक्रिया