समाचारं

मा हान्झी - चीनदेशः हरितपरिवर्तनस्य आफ्रिकादेशस्य सच्चा भागीदारः अस्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति चीनस्य अर्थव्यवस्था उच्चगुणवत्तायुक्तविकासस्य चरणे प्रविष्टा अस्ति, विशेषतः चीनस्य हरित-नवीन-विकासः वैश्विकं ध्यानं आकर्षितवान् अन्तर्राष्ट्रीयसहकार्ये चीन-आफ्रिका-देशयोः स्वच्छ-ऊर्जा-जलवायुपरिवर्तन-आदिक्षेत्रेषु सहकार्यं गहनं भवति, येन चीन-आफ्रिका-सहकार्यस्य कृते नूतनाः विकास-बिन्दवः उद्घाटिताः सन्ति, येन चीन-देशः हरित-परिवर्तनं प्राप्तुं आफ्रिका-देशानां कृते सच्चा भागीदारः भवति |.
प्रथमं, हरितविकासे चीनदेशः वैश्विकः अग्रणीः अस्ति । नवीनयुगात् आरभ्य चीनदेशेन नवीनतायाः, समन्वयस्य, हरितस्य, मुक्ततायाः, साझेदारीस्य च नूतनविकासस्य अवधारणा कार्यान्वितं, तथा च पारिस्थितिकीप्राथमिकता, संरक्षणं, गहनता च, हरितत्वं, न्यूनकार्बनस्य च उच्चगुणवत्तायुक्तं विकासमार्गं अविचलतया अनुसृत्य कार्यान्वयनस्य विषये ध्यानं दत्तम् of the carbon peak and carbon neutrality goal, different countries have एतत् कार्यं प्रभावीरूपेण, कुशलतया, व्यवस्थितरूपेण च उन्नतम् अस्ति। चीनसर्वकारस्य प्रबलप्रवर्धनेन समर्थनेन च चीनस्य औद्योगिकसंरचनायाः समायोजनं महत्त्वपूर्णतया त्वरितम् अभवत् तथा च ऊर्जासंसाधनस्य उपयोगस्य कार्यक्षमतायाः महती उन्नतिः अभवत् मम देशस्य नूतन-ऊर्जा-उद्योगस्य तीव्र-विकासेन हरित-अङ्कीय-कृत्रिम-बुद्धि-आदि-प्रौद्योगिकीनां व्यापक-प्रयोगं औद्योगिकीकरणं च प्रवर्धितम्, तथा च निरन्तरं नूतनानां प्रौद्योगिकीनां जन्म अभवत्, येन वैश्विक-हरित-विकासे नूतन-गतिः वर्धिता |. अन्तर्राष्ट्रीय नवीकरणीय ऊर्जा एजेन्सी इत्यस्य आँकडानुसारं विगतदशवर्षेषु वैश्विकपवनशक्तिः प्रकाशविद्युत्विद्युत्निर्माणपरियोजनानां च औसतएलसीओई क्रमशः ६०%, ८०% च अधिकं न्यूनीभूता अस्ति, यस्य बृहत् भागः योगदानस्य कारणं भवति नूतन ऊर्जा-उत्पादानाम् उत्पादनं चीनीयकम्पनीनां कृते।
चीनदेशः न केवलं वैश्विकहरितविकासे उद्योगस्य अग्रणी अस्ति, अपितु वैश्विकहरितविकाससंकल्पनासु अपि अग्रणी अस्ति । चीनदेशः "बेल्ट् एण्ड् रोड्" इत्यस्य हरितविकासं प्रवर्धयति विगतदशवर्षेषु सर्वेषां पक्षानां संयुक्तप्रयत्नेन "बेल्ट् एण्ड् रोड्" इत्यस्य हरितविकासस्य संयुक्तनिर्माणे सकारात्मकप्रगतिः अभवत् २०१४ तः २०२० पर्यन्तं चीनस्य बेल्ट् एण्ड् रोड् परियोजनासु नवीकरणीय ऊर्जानिवेशः प्रायः ४०% वर्धितः, येन सहनिर्माणदेशानां प्रमुखस्वच्छ ऊर्जापरियोजनानां निर्माणे सहायता अभवत् चीनदेशेन वैश्विकविकासपरिकल्पना प्रस्ताविता, यत्र हरितविकासः जलवायुपरिवर्तनं च सहकार्यस्य अष्टमुख्यक्षेत्राणि सन्ति, संयुक्तराष्ट्रसङ्घस्य २०३० स्थायिविकासलक्ष्याणां कार्यान्वयनस्य प्रवर्धनार्थं "हरितगतिम्" निरन्तरं प्रविशति तदतिरिक्तं चीनस्य सक्रियसहभागितायाः समर्थनस्य च सह चीन-आफ्रिका-सहकार्यस्य मञ्चः, चीन-अरब-राज्यसहकार-मञ्चः, शङ्घाई-सहकार-सङ्गठनम्, ब्रिक्स-सहकार-तन्त्रम् इत्यादीनां मञ्चैः हरित-विकासः प्रमुख-सहकार-दिशारूपेण सूचीबद्धः, एकीकृतः the "global south" हरितगृहभूमिं निर्मातुं भव्यशक्तिः।
द्वितीयं, आफ्रिकादेशस्य हरितविकासं प्राप्तुं चीनदेशस्य प्रयत्नाः व्यवस्थितः परियोजना अस्ति । हरितसहकार्यं न केवलं चीन-आफ्रिका-सहकार्यस्य शीर्षस्तरीय-निर्माणस्य महत्त्वपूर्णः भागः अस्ति, अपितु चीन-आफ्रिका-योः मध्ये सर्वतोमुख-मैत्रीपूर्ण-सहकार्यस्य महत्त्वपूर्णा सामग्री अपि अस्ति २०२१ तमे वर्षे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य डाकर-सम्मेलने चीन-आफ्रिका-देशयोः "२०३५ तमे वर्षे चीन-आफ्रिका-सहकार्यस्य दृष्टिः" "जलवायुपरिवर्तनस्य विषये चीन-आफ्रिका-सहकार्यस्य घोषणा" इति द्वे दस्तावेजे प्रकाशितौ, येन दीर्घकालीन- द्विपक्षीयसहकार्यस्य अवधिपरिप्रेक्ष्यं रणनीतिकनियोजनं च। "दृष्टि" दस्तावेजे उक्तं यत् चीन-आफ्रिका-देशयोः संयुक्तरूपेण हरित-विकासस्य नूतनं प्रतिरूपं निर्मास्यति, चीन-आफ्रिका-योः मध्ये पारिस्थितिकी-सह-निर्माणं प्राप्तुं च लक्ष्यं जलवायु-परिवर्तनस्य सम्बोधने सहकार्यं व्यापकरूपेण प्रवर्तयितुं, ऊर्जा-सहकार्यं स्वच्छं न्यूनतया च परिवर्तयितुं वर्तते। कार्बन, तथा हरितसहकार्यस्य माध्यमेन विकासस्य गुणवत्तां सुधारयितुम् सहायकं भवति। दृष्टिः एकं खाकाम् आकर्षयति, चीन-आफ्रिका-देशयोः कृते हरितविकासं प्राप्तुं मिलित्वा कार्यं कर्तुं दिशां च दर्शयति । घोषणायाम् उक्तं यत् नूतनयुगे जलवायुपरिवर्तनस्य निवारणे चीन-आफ्रिका-देशयोः मध्ये सामरिकसहकारीसाझेदारीस्थापनस्य निर्णयः कृतः |. जलवायुपरिवर्तनस्य निवारणस्य बहुपक्षीयप्रक्रियायां समन्वयं सहकार्यं च सुदृढं कर्तुं विकासशीलदेशानां हितस्य संयुक्तरूपेण रक्षणं कर्तुं चीन-आफ्रिका-देशयोः कृते एषा घोषणा सहमतिः निर्माति |.
विशिष्टसहकार्यस्य आयामानां दृष्ट्या, भवेत् तत् २०१८ तमे वर्षे चीन-आफ्रिका-सहकार्य-मञ्चस्य बीजिंग-शिखरसम्मेलनेन आरब्धाः "अष्ट-कार्ययोजनाः" अथवा २०२१ तमे वर्षे मञ्चेन प्रस्ताविताः "नव-परियोजनाः", "हरित-विकासः" क प्रमुखदिशा, चीन-आफ्रिका-सहकार्यस्य महत्त्वं प्रतिबिम्बयति तथा च समयेन सह तालमेलं स्थापयितुं विशिष्टलक्षणम्। २०२१ तमस्य वर्षस्य अन्ते चीनदेशेन चीनस्य पूर्तये चीन-आफ्रिका-जुन्काओ, इथियोपिया-देशस्य ग्रीन-रिवर-बैङ्कः, लेसोथो-फोटोवोल्टिक-विद्युत्-स्थानकं, टोगो-तृणभूमिविकासः च सन्ति प्रतिबद्धताः । तस्मिन् एव काले बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यस्य वैश्विकविकासपरिकल्पनानां च परिधिमध्ये चीनदेशेन आफ्रिकादेशाय "लघु किन्तु सुन्दराः" हरितसहकार्यपरियोजनानां बहूनां संख्या अपि प्रदत्ता अस्ति एतावता वैश्विकविकासपरियोजनापुस्तकालयानां कुलसंख्या १,००० परियोजनाभ्यः अतिक्रान्तवती, ५०० तः अधिकाः परियोजनाः सम्पन्नाः, कार्यान्विताः च सन्ति
अन्ते हरितसहकार्यं चीन-आफ्रिका-देशयोः यथार्थतया लाभं दातुं शक्नोति । २०२३ तमे वर्षे चीनस्य आफ्रिकादेशं प्रति नूतनानां ऊर्जावाहनानां, लिथियमबैटरीनां, प्रकाशविद्युत्पदार्थानाम् निर्यातः क्रमशः २९१%, १०९%, ५७% च वर्धते एतेन आफ्रिकादेशस्य हरित ऊर्जारूपान्तरणस्य दृढतया समर्थनं भवति तथा च आफ्रिकादेशस्य लाभाः अधिकं सुदृढं भवति नवीन ऊर्जा उद्योगः।
आधारभूतसंरचनायाः क्षेत्रे चीनदेशः आफ्रिकादेशेभ्यः बहूनां स्वच्छऊर्जापरियोजनानां निर्माणे साहाय्यं कृतवान् तथा च हरितविकासाय आफ्रिकादेशानां अन्तःजातगतिवर्धनार्थं समर्थनं कृतवान् आँकडानुसारं चीनेन आफ्रिकादेशे शतशः स्वच्छ ऊर्जा-हरित-विकास-परियोजनानि कार्यान्विताः सन्ति चीनीय-कम्पनीभिः आफ्रिका-देशेन सह सहकारेण निर्मितानाम् प्रकाश-विद्युत्-केन्द्राणां सञ्चित-स्थापिता क्षमता १.५ गीगावाट्-अधिका अस्ति, येन आफ्रिका-देशेन सह अन्तर्राष्ट्रीय-हरित-सहकार्यस्य अग्रणी अस्ति मोरक्कोदेशे चीनीयकम्पनीभिः निर्मितैः नूर्-द्वितीय-तृतीय-सौर-तापीय-विद्युत्-केन्द्रैः १० लक्ष-अधिक-मोरक्को-गृहेभ्यः स्वच्छ-ऊर्जा प्रदत्ता, येन आयातित-विद्युत्-उपरि मोरक्को-देशस्य दीर्घकालीन-निर्भरता पूर्णतया परिवर्तिता दक्षिण आफ्रिकादेशे चीनीय उद्यमैः निवेशितेन निर्मितेन च de'a पवनशक्तिपरियोजना प्रतिवर्षं स्थानीयक्षेत्रे ७६ कोटिकिलोवाट्-घण्टाः स्थिरं स्वच्छं च विद्युत् प्रदाति, येन ३,००,००० निवासिनः विद्युत् आवश्यकताः पूर्यन्ते, कार्बन उत्सर्जनं ६१९,९०० टनपर्यन्तं न्यूनीकरोति च चीन-आफ्रिका-सहकार्यस्य मञ्चेन "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तनिर्माणेन च चालितः चीनदेशेन जलविद्युत्, पवन ऊर्जा, सौर ऊर्जा, भूतापी ऊर्जा इत्यादीनां हरित ऊर्जाप्रौद्योगिकीनां, उत्पादानाम्, अनुभवानां च सक्रियरूपेण प्रचारः कृतः अस्ति "वैश्विकं गन्तुं" जलविद्युतस्थानकानि, पवनविद्युत्केन्द्राणि, प्रकाशविद्युत्केन्द्राणि शुद्धतः एव निर्मिताः, येन “बेल्ट् एण्ड् रोड्” इत्यस्य संयुक्तनिर्माणे भागं गृह्णन्तः अधिकाधिकाः आफ्रिकादेशाः हरितस्य न्यूनकार्बनस्य च स्वप्नानां साकारीकरणे सहायतां कुर्वन्ति विकासः।
हरितविकाससहकार्यं चीन-आफ्रिका-देशयोः व्यापकसहकार्यस्य अवलोकनार्थं खिडकी अस्ति, एतत् दर्शयति यत् चीनस्य विकासः आफ्रिका-देशस्य विश्वस्य च कृते किमर्थं प्रमुखः अवसरः अस्ति, आफ्रिका-देशेन सह चीनस्य सहकार्यं किमर्थं विश्वे अग्रणीः भवितुम् अर्हति, चीन-आफ्रिका-देशयोः कृते किमर्थं च प्रमुखः अवसरः अस्ति | सहकार्यं सदा स्थातुं शक्नोति। (लेखकः चीन-अन्तर्राष्ट्रीय-अध्ययन-संस्थानां विकासशील-देश-संस्थायाः विद्वान् अस्ति)
प्रतिवेदन/प्रतिक्रिया