समाचारं

ली क्षियाङ्गः तस्याः पुत्री च डिज्नीलैण्ड्-देशं गतवन्तौ, वाङ्ग शिलिंग् दीर्घकेशान् धारयित्वा पुतलीः क्रीतवन्, तस्याः पादौ च शॉर्ट्स्-वस्त्रे एतावन्तः कृशाः आसन्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यापि भाग्यस्य चिन्ता? चिन्ता मा कुरु अनुसृत्य मम शुभं धनं च समृद्धं भवतु !

कथ्यते यत् कन्या तस्याः पितुः लघुः कपासगद्दीकृतः जैकेटः अस्ति, परन्तु मनोरञ्जन-उद्योगे अस्य "लघु-कपास-गद्दीकृतस्य जैकेटस्य" उपचारः बहु भिन्नः भवति! न, अद्यैव ली क्षियाङ्गः स्वपुत्रीं वाङ्ग शिलिंगं डिज्नीलैण्ड्-नगरं नीतवान्, तथा च "लघुराजकुमारी" सम्यक् गठने! नेटिजनाः एकस्य पश्चात् अन्यस्याः अवदन् यत् पुनर्जन्म वस्तुतः एकं तकनीकी कार्यं अस्ति!

ली क्षियाङ्गस्य विषये यदा सा वाङ्ग शिलिंग् मातापितृ-बाल-प्रदर्शने नीतवती तदा आरभ्य सा दैनिक-परिधानात् आरभ्य भोजन-वस्त्र-व्ययपर्यन्तं "धनीपुत्री" इति लेबलं कृतवती अस्ति, ते सर्वे सावधानीपूर्वकं चयनिताः मूल्यं च स्थापिताः सन्ति , तथा च डिज्नी-नगरस्य एषा यात्रा अवश्यमेव अपवादः नास्ति ।

फोटोमध्ये वाङ्ग शिलिंगः गुलाबीवर्णीयं आकस्मिकं परिधानं धारयति, यौवनं दृश्यते एतत् "आकस्मिकपरिधानं" न्यूनीकर्तुं न शक्नुवन्ति। एकस्य टी-शर्टस्य मूल्यं कतिपयानि सहस्राणि, हाराः कङ्कणाः च महत्तराः भवन्ति केवलं एकं उद्धृत्य साधारणस्य व्यक्तिस्य कृते कतिपयान् मासान् यावत् स्थास्यति!

ली क्षियाङ्गः सर्वथा एतत् न करोति, तस्याः कृते यावत् तस्याः पुत्री रोचते, कियत् अपि धनं व्यययति, तस्य महत्त्वं नास्ति! न, यथा एव वाङ्ग शिलिंगः स्मारिका-दुकाने प्रविष्टा, तस्याः नेत्राणि, भावः च स्पष्टतया वदति स्म: "अम्ब, अहम् एतत् इच्छामि!" तस्य प्रति प्रेम वचनात् परम् अस्ति।