समाचारं

हुआइलै गुआन्टिंग् जलाशयः राष्ट्रिय आर्द्रभूमिनिकुञ्जः, स्वच्छजलेन सुवर्णस्य उत्पादनं भवति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हेबेई हुआइलै गुआन्टिङ्ग् जलाशयः राष्ट्रिय आर्द्रभूमिनिकुञ्जस्य सुन्दरं वातावरणं वर्तते, अनेके पर्यटकाः पारिस्थितिकीविज्ञानस्य आनन्दं प्राप्तुं अत्र आगच्छन्ति । प्रशिक्षु संवाददाता जिन याओ द्वारा फोटो

संवाददाता वांग तियानकी

ग्रीष्मकालस्य शरदस्य च परिवर्तने हुआइलाई गुआन्टिङ्ग् जलाशयस्य राष्ट्रिय-आर्द्रभूमि-उद्याने तरङ्ग-नीलतरङ्गाः, लसत्-वनस्पतिः, जलस्य उपरि विरलतया भ्रमणं कुर्वन्तः वा भोजनार्थं क्रीडन्तः वा कतिपये पक्षिणः च सन्ति, येन अस्मिन् नील-हरित-पारिस्थितिकी-चित्रे चपलतायाः स्पर्शः योजितः

अद्यैव बीजिंग-नगरे झाङ्गजियाकोउ-नगरे च "अण्डर द सेमे ब्लू स्काई·कैपिटल्स् टू डिस्ट्रिक्ट्स्" इति निर्माण-सर्व-माध्यम-साक्षात्कार-भ्रमण-कार्यक्रमः आयोजितः, यस्य प्रायोजकः झाङ्गजियाको-नगरपालिका-दल-समितेः प्रचार-विभागेन अभवत्, झाङ्गजियाको-दैनिकेन च आयोजितः अन्तिमेषु वर्षेषु झाङ्गजियाकोउ-नगरेण राजधानीयाः "द्वयोः जिल्हयोः" निर्माणे केन्द्रितम् अस्ति इको-पर्यटनं कृत्वा हुआइलै-नगरस्य सांस्कृतिकपर्यटन-उद्योगस्य कृते नूतनं मानदण्डं निर्मितवान् ।

huailai guanting reservoir national wetland park इत्यस्मिन् कमलतडागस्य पार्श्वे अवलोकनस्थले आरोहणं कृत्वा विहङ्गमदृश्यं पश्यन्तु । मुक्तजलं स्फुरति, तीरे वेणुः लसत्, कमलपुष्पाणि च वायुना डुलन्ति ।

हुआइलै गुआन्टिङ्ग् जलाशयस्य राष्ट्रिय आर्द्रभूमिनिकुञ्जस्य व्याख्याकारः वाङ्ग यानिङ्गः अवदत् यत् आर्द्रभूमिनिकुञ्जस्य उत्तरतः दक्षिणपर्यन्तं २५.९८ किलोमीटर्, पूर्वतः पश्चिमपर्यन्तं च ४७.२८ किलोमीटर् व्याप्तम् अस्ति, यस्य कुलक्षेत्रं २०३,००० एकर् अस्ति, यस्मिन् १९६,००० एकर (१३,०७९.८७ हेक्टेर्) अस्ति ) आर्द्रभूमिः सन्ति । उद्यानस्य आर्द्रभूमिप्रकारेषु स्थायीनदी-आर्द्रभूमिः, तडाग-आर्द्रभूमिः इत्यादयः प्रकाराः सन्ति, ये तुल्यकालिकरूपेण पूर्णाः समष्टि-आर्द्रभूमिः सन्ति ।