समाचारं

ज़ेलेन्स्की इत्यनेन अमेरिका-अमेरिकादेशयोः साहाय्यार्थं तत्कालं अनुरोधः कृतः, शस्त्रप्रतिबन्धानां ह्रासस्य अनुरोधः कृतः, परन्तु अमेरिकी-रक्षासचिवः अङ्गीकृतवान्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नित्यं परिवर्तमानस्य वैश्विकस्थितेः पृष्ठभूमितः युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की ६ सितम्बर् दिनाङ्के जर्मनीदेशं गत्वा अन्तर्राष्ट्रीयसमुदायस्य साहाय्यार्थं तत्कालं आह्वानं कृतवान्। अमेरिका-जर्मनी-देशयोः रक्षामन्त्रिभिः सह वार्तायां ज़ेलेन्स्की इत्यनेन रूसस्य सैन्यदबावस्य अधिकप्रभावितायाः प्रतिक्रियायै युक्रेन-सैनिकैः शस्त्रप्रयोगे प्रतिबन्धाः हृताः इति दृढतया आग्रहः कृतः अमेरिकी रक्षासचिवस्य ऑस्टिन् इत्यस्य विनयपूर्णप्रतिक्रियायां ज्ञातं यत् यद्यपि युक्रेनदेशे बहवः आव्हानाः सन्ति तथापि अमेरिकीसमर्थनस्य सीमाः अद्यापि सन्ति ।

ज़ेलेन्स्की इत्यस्य साहाय्यस्य अनुरोधः आकस्मिकः नास्ति । संघर्षस्य आरम्भात् आरभ्य युक्रेन-सैनिकानाम् युद्धे वर्धमानं हानिः, क्षतिः च अभवत्, युद्धस्य तीव्रता च निरन्तरं वर्धते वर्धमानस्य तीव्रस्थितेः सम्मुखीभूय युक्रेनदेशस्य राष्ट्रपतिः आशास्ति यत् शस्त्रप्रयोगे प्रतिबन्धान् उत्थापयित्वा सैन्यप्रहारक्षमतां वर्धयिष्यति, तस्मात् युद्धक्षेत्रे अधिकं उपक्रमं प्राप्स्यति। ज़ेलेन्स्की इत्यनेन वार्तायां उक्तं यत् मित्रराष्ट्राणि युक्रेनदेशे स्वसैन्यप्रतिबद्धतां पूर्णतया न पूरितवन्तः, विशेषतः वायुरक्षाव्यवस्थानां वितरणं, येन सः पुनः अन्तर्राष्ट्रीयसमुदायस्य अधिकसमर्थनार्थं आह्वानं कर्तुं बाध्यः अभवत्

ज़ेलेन्स्की इत्यस्य अनुरोधः ऑस्टिन् इत्यनेन अङ्गीकृतः, यस्मिन् युक्रेनदेशस्य स्थितिविषये अमेरिकादेशस्य जटिलविचाराः अपि प्रतिबिम्बिताः आसन् । ऑस्टिन् इत्यनेन उक्तं यत् कोऽपि एकः सैन्यक्षमता युद्धे स्थितिं निर्धारयितुं न शक्नोति, भिन्नसैन्यसाधनानाम् संयोजनमेव कुञ्जी इति बोधयन् । एतत् मतं न केवलं युक्रेनदेशस्य स्थितिविषये अमेरिकी-देशस्य निर्णयं दर्शयति, अपितु युक्रेन-देशस्य समर्थने अमेरिकी-देशस्य आन्तरिक-बाह्य-दबावान् अपि प्रतिबिम्बयति