समाचारं

प्रतिबन्धस्य उत्थापनस्य अनन्तरं भागधारणानां महती न्यूनता भविष्यति, सूचीकृतकम्पनयः च नगदयन्त्राणि भविष्यन्ति? माता पुत्रः च स्वस्य धारणानि न्यूनीकृत्य ७१ कोटिपर्यन्तं नगदं कृतवन्तौ!

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुइझोउ सान्ली इत्यस्य वास्तविकनियन्त्रकाः झाङ्ग् हैः तस्य माता वाङ्ग हुइयिंग् च शीघ्रमेव कम्पनीयाः स्टॉकं विक्रयप्रतिबन्धकालात् उत्थापनस्य अनन्तरं नकदं कर्तुं स्वस्य धारणानां न्यूनीकरणं कर्तुं आरब्धवन्तः २०२३ तमस्य वर्षस्य जुलै-मासात् २०२४ तमस्य वर्षस्य अगस्त-मासपर्यन्तं एकवर्षात् अधिके काले ते विभिन्नैः पद्धतिभिः कुलम् प्रायः ७१ कोटि-युआन्-रूप्यकाणि नगदं कृतवन्तः । एषः व्यवहारः यदा कम्पनी सूचीकृता आसीत् तदा झाङ्ग है इत्यनेन कृतानां प्रतिज्ञानां तीक्ष्णविपरीतः अस्ति, येन तस्य अखण्डतायाः विषये जनसन्देहः उत्पन्नः ।

२०२० तमस्य वर्षस्य एप्रिल-मासस्य २८ दिनाङ्के गुइझोउ सान्ली-इत्येतत् शङ्घाई-स्टॉक-एक्सचेंजे सफलतया सूचीकृतम् । त्रिवर्षीयस्य विक्रयप्रतिबन्धकालस्य समाप्तेः अनन्तरं झाङ्ग् हैई तस्य माता वाङ्ग हुइयिङ्ग् च शीघ्रमेव स्वस्य धारणानां, मध्यस्थतायाः च न्यूनीकरणं कर्तुं आरब्धवन्तौ । २०२३ तमस्य वर्षस्य एप्रिल-मासस्य २८ दिनाङ्के गुइझोउ सान्ली इत्यनेन घोषणा कृता यत् प्रतिबन्धित-शेयरस्य प्रारम्भिक-सार्वजनिक-प्रस्तावः सार्वजनिकरूपेण प्रसारितः भवितुम् अर्हति इति । झाङ्ग है, वाङ्ग हुइयिंग् च अस्य दिवसस्य बहुकालात् प्रतीक्षां कुर्वन्तौ इव आसीत्, स्वस्य सर्वान् स्टॉक् विक्रेतुं उत्सुकाः च आसन् ।

२०२३ तमस्य वर्षस्य जुलै-मासस्य ५ दिनाङ्के झाङ्ग-हाई-महोदयेन तस्य माता वाङ्ग-हुइयिङ्ग्-इत्यनेन सह स्वस्य भागधारणानां न्यूनीकरणस्य योजनायाः घोषणा कृता । योजनायाः अनुसारं ते आगामिषु षड्मासेषु ब्लॉकव्यवहारस्य बोलीव्यवहारस्य च माध्यमेन कम्पनीयां स्वस्य भागिदारी ६% अधिकं न न्यूनीकर्तुं योजनां कुर्वन्ति। इदं भागधारणा-कमीकरण-अनुपातः प्रासंगिक-विनियमानाम् प्रतिबन्धानां आधारेण भवति, अर्थात् प्रमुख-भागधारकाः बोली-व्यवहारस्य माध्यमेन स्व-धारणं १% अधिकं न्यूनीकर्तुं न शक्नुवन्ति, तथा च ब्लॉक-व्यवहारः २% अधिकं न भवितुम् अर्हति, अतः अर्धवर्षस्य अन्तः कुलम् अस्ति ६% । ज्ञातव्यं यत् अस्मिन् न्यूनीकरणे झाङ्ग हैयः स्वस्य भागं पूर्णतया स्वमातुः वाङ्ग हुइयिङ्ग् इत्यस्याः हस्ते स्थानान्तरितवान् ।