समाचारं

अनेकस्थानानि उपभोगस्य प्रवर्धनार्थं विशेषसरकारीबन्धनस्य उपयोगं कुर्वन्ति, वर्षस्य उत्तरार्धे उपभोगः अपि वर्धते इति अपेक्षा कर्तुं शक्यते क्षेत्रीयनिरीक्षणम् |

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के "उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनस्य कार्यान्वयनयोजनां वर्धयितुं शेन्झेन्-नगरस्य सुपर-दीर्घकालीनविशेषकोषबन्धनिधिः" (अतः परं "योजना" इति उच्यते) व्यापारस्य समर्थनार्थं विमोचितः अष्टानां प्रमुखक्षेत्राणां, यत्र व्यक्तिगतयात्रीकाराः, नवीनशक्तिबसाः, गृहसाधनाः गृहसज्जा च सन्ति ।
अस्मिन् वर्षे जुलैमासे राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च एकं दस्तावेजं जारीकृतम् यत्र स्पष्टतया अतिदीर्घकालीनविशेषसरकारीबन्धननिधिषु प्रायः ३०० अरबयुआन् व्यवस्थापितं यत् बृहत्परिमाणेन उपकरणानां अद्यतनीकरणस्य समर्थनं वर्धयितुं तथा च तस्य व्यापारः उपभोक्तृवस्तूनि। तेषु बृहत्-प्रमाणेन उपकरण-अद्यतनार्थं प्रायः १४८ अरब युआन्-रूप्यकाणां उपयोगः भविष्यति, पुरातन-उपभोक्तृ-वस्तूनाम् नूतन-उपभोक्तृ-वस्तूनाम् स्थाने प्रायः १५० अरब-युआन्-रूप्यकाणां उपयोगः भविष्यति शेन्झेन् इत्यस्य “योजना” अस्य क्रियायाः कार्यान्वयनसंस्करणेषु अन्यतमम् अस्ति ।
"योजनायाः" लक्ष्यं २०२४ तमस्य वर्षस्य अन्ते यावत् प्रायः ७०,००० कारानाम् नूतनानां कारानाम् प्रतिस्थापनं, प्रायः १० लक्षं गृहसाधनानाम् विक्रयणं, प्रायः ५१,००० गृहेषु गृहसज्जा इत्यादीनां उत्पादानाम् नवीनीकरणं प्रतिस्थापनं च प्राप्तुं भवति, द... प्रायः २५०,००० विद्युत्साइकिलानां, संचालनवाहनानां, नगरबसानां च प्रतिस्थापनं प्रायः १३०० कारानाम् अद्यतनीकरणं कृतम् अस्ति ।
एतत् वस्तुतः अस्मिन् वर्षे शेन्झेन् इत्यनेन आरब्धस्य बृहत्-परिमाणस्य व्यापार-नीति-अनुदानस्य द्वितीयः दौरः अस्ति । मे-मासतः अगस्त-मासपर्यन्तं शेन्झेन्-नगरे उपभोक्तृविद्युत्सामग्रीणां, गृहोपकरणानाम् च क्रयणार्थं अनुदानस्य दौरः आरब्धः आसीत् । अस्मिन् अनुदानस्य अधिकं उत्पादचयनं, अधिकं अनुदानं, अधिकसुलभक्रयणं च इति लक्षणं भवति ।
अनुदानित-उत्पादानाम् दृष्ट्या राज्येन निर्दिष्टानां गृह-उपकरणानाम् अष्ट-वर्गाणां अतिरिक्तं तथा च गुआङ्गडोङ्ग-प्रान्तेन समानरूपेण समर्थितानां उत्पादानाम् त्रयाणां वर्गानां अतिरिक्तं शेन्झेन्-नगरे उपभोक्तृ-ड्रोन्, उपभोक्तृ-रोबोट्, 3c-सर्वर्, प्रोजेक्टर्, स्मार्ट-क्रीडा इत्यादीनां समर्थनं नवीनतया योजितम् अस्ति उपकरणानि, तथा कॉफीयन्त्राणि अन्ये ६ वर्गाः उत्पादाः।
अनुदान-अनुपातस्य दृष्ट्या गृह-उपकरण-अनुदान-अनुपातस्य पूर्व-चक्रं १०% आसीत्, एकस्य उत्पादस्य अनुदान-राशिः ५०० युआन्-अधिका नासीत् अस्मिन् समये वयं पुरातनगृहोपकरणानाम् नूतनानां सह व्यापारस्य समर्थनं वर्धयिष्यामः, यत्र अधिकतमं अनुदान-अनुपातः २०% भवति, एकस्य उत्पादस्य अधिकतमं अनुदान-राशिः २००० युआन् च भवति वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च अधिकतमं अनुदानमानकं १०,००० युआन् तः २०,००० युआन् यावत् वर्धितम् अस्ति । व्यक्तिगत उपभोक्तृणां कृते यात्रीकारप्रतिस्थापनं नवीकरणसहायतां च विद्यमानकारप्रतिस्थापनस्य नवीकरणसहायताक्रियाकलापानाम् आधारेण प्रतिवाहनं अधिकतमं १६,००० युआन् यावत् अनुदानराशिं वर्धयिष्यति।
बृहत्तरः अन्तरः अनुदाननिधिनां स्रोतः अस्ति - अस्मिन् समये अनुदाननिधिषु राज्येन निर्गतानाम् अतिदीर्घकालीनविशेषकोषबन्धनानां उपयोगः कृतः प्रासंगिक आवश्यकतानुसारं व्यापार-नीति-समर्थन-निधिस्य अयं दौरः केन्द्रीय-स्थानीय-सरकारैः ९:१ इति समग्र-सिद्धान्तानुसारं साझाः भविष्यति, यत्र केन्द्रसर्वकारस्य भागः ८५%, ९०%, ९५% च भविष्यति क्रमशः पूर्वमध्यपश्चिमप्रदेशाः । पूर्वीयनगरत्वेन शेन्झेन् १५% दरेन स्थानीयमेलननिधिव्यवस्थां करिष्यति ।
शेन्झेन् प्रथमं स्थानं नास्ति यत् एतत् कार्यं कार्यान्वितं करोति तस्मात् पूर्वं गुआङ्गडोङ्ग (शेन्झेन् पृथक् योजनायाः अन्तर्गतं नगररूपेण न समाविष्टम्), शङ्घाई, हुनान्, झेजियांग, किङ्ग्हाई, जियांगसु इत्यादिषु स्थानेषु अतिदीर्घकालीनस्य उपयोगस्य योजनाः प्रवर्तन्ते समर्थनं वर्धयितुं विशेषसरकारीबन्धनम्। शेन्झेन् इत्यस्य सदृशं विभिन्नेषु स्थानेषु अनुदाननीतीनां नूतनपरिक्रमेण अनुदानमानकानां महती वृद्धिः अभवत्, समर्थनस्य व्याप्तिः च विस्तारिता अस्ति
यथा, शङ्घाई-नगरेण स्वयोजनायां स्पष्टीकृतं यत् नूतनानां ऊर्जायात्रीकारानाम् क्रयणार्थं व्यक्तिगतग्राहकानाम् अनुदानं १०,००० युआन् तः २०,००० युआन् यावत् वर्धितं भविष्यति, तथा च २.० लीटरं ततः न्यूनं च विस्थापनं कृत्वा ईंधनयात्रीकारानाम् क्रयणार्थं अनुदानं भविष्यति ७,००० युआन् तः १५,००० युआन् यावत् वर्धितः भवेत् । तस्मिन् एव काले शुद्धविद्युत्यात्रीकारस्य क्रयणार्थं कारव्यापारस्य अनुदानमानकं वर्धितं भविष्यति व्यक्तिगत उपभोक्तारः ये नवीनवाहनानां कृते स्वस्य पुरातनवाहनानां व्यापारं करिष्यन्ति तथा च राष्ट्रीय vi b ईंधन-दहन-यात्रीवाहनानि क्रियन्ते, अनुदान-मानकं 15,000 युआन् यावत् वर्धितं भविष्यति।
जियांग्सु प्रान्ते योजनायां प्रस्तावितं यत् सम्पूर्णे प्रान्ते आवश्यकतावशात् आवश्यकतावशात् आवश्यकतावशात् वृद्धपरिवारेभ्यः वृद्धपरिवारेभ्यः च वृद्धावस्था-अनुकूलपरिवर्तनसेवाः प्रदातुं शक्नुवन्ति, यत्र "शौचालयस्य उपयोगस्य सुरक्षायां स्नानस्य च सुरक्षा, आन्तरिकपदयात्रायाः सुविधा, गृहस्य वातावरणस्य सुधारः, बुद्धिमान्" इति विषये केन्द्रितम् अस्ति निरीक्षणं अनुवर्तनं च, सहायकयन्त्राणि च" "अनुकूलनस्य" अन्यपक्षेषु च गृहवृद्धावस्थायाः अनुकूलने प्रयुक्तानां वस्तूनाम् सामग्रीनां च क्रयणस्य समर्थनं कुर्वन्तु समाजे वृद्धाः ५०% जेबतः एव ददति, ५०% च अनुदानं प्राप्नुवन्ति, यत्र आवश्यकतावशात् वृद्धाः प्रतिगृहं ३,००० युआन् सीमायाः अन्तः वास्तविकव्ययस्य आधारेण पूर्णतया अनुदानं प्राप्नुवन्ति
स्थानीयसरकारैः अतिदीर्घकालीनविशेषसरकारीबन्धनानां धनस्य उपयोगस्य व्यवस्थाः सक्रियरूपेण कार्यान्विताः, येन उपभोगं उत्तेजितुं विस्तारयितुं च तेषां उत्सुकता प्रदर्शिता अस्ति अस्य पृष्ठतः द्वौ स्पष्टौ कारणौ स्तः: एकतः उपकरणानां अद्यतनीकरणस्य समर्थनार्थं विशेषकोषबन्धननिधिनां उपयोगः तथा च उपभोक्तृवस्तूनाम् व्यापारः प्रभावीरूपेण स्थानीयवित्तपोषणस्य दबावं न्यूनीकर्तुं शक्नोति अन्यतरे उपभोगवृद्धिः प्रत्यक्षतया चालयिष्यति सम्बन्धित औद्योगिकशृङ्खलानां विकासः तथा स्थानीय अर्थव्यवस्थायां दबावं विमोचयति , जीवनशक्तिं उत्तेजयति।
अस्मिन् वर्षे प्रथमसप्तमासेषु चीनस्य आर्थिकप्रदर्शनं सामान्यतया स्थिरं आसीत्, परन्तु प्रभावी घरेलुमागधायाः अभावः अद्यापि महत्त्वपूर्णः आसीत्, आर्थिकपुनरुत्थानस्य आधारः अद्यापि सुदृढीकरणस्य आवश्यकता वर्तते तेषु उपभोगस्य दृष्ट्या उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः २७,३७२.६ अरब युआन् आसीत्, यत् वर्षे वर्षे ३.५% वृद्धिः अभवत् । विशेषतः बृहत्नगरेषु उपभोगस्य दुर्बलप्रदर्शनं ध्यानं अर्हति । चीन बिजनेस न्यूज इत्यस्य एकः संवाददाता अवलोकितवान् यत् प्रथमसप्तमासेषु स्थानीयदत्तांशैः न्याय्यं चेत्, सकलराष्ट्रीयउत्पादस्य दृष्ट्या शीर्षदशनगरेषु केवलं सुझौ (६.२%) वुहान (५.४%) च देशस्य उपभोगवृद्धिः देशस्य अपेक्षया द्रुततरः अभवत् तस्मिन् एव काले ४ नगरेषु उपभोगः वृद्धिः नकारात्मकः अस्ति ।
चीनस्य अर्थव्यवस्थायाः परिवर्तनेन उन्नयनेन च आर्थिकवृद्धिं चालयितुं उपभोगस्य महत्त्वं अधिकाधिकं प्रमुखं जातम् । गतवर्षस्य अन्ते बृहत्-परिमाणेन उपकरण-अद्यतन-उपभोक्तृवस्तूनाम् व्यापार-प्रवर्तनार्थं स्पष्टतया प्रवर्धयितुं केन्द्रीय-आर्थिक-कार्य-सम्मेलनात् आरभ्य, अस्य कार्यस्य समर्थनं सुदृढं कर्तुं अतिदीर्घकालीन-विशेषसरकारी-बन्धन-निधि-व्यवस्थायाः यावत् तथा च तस्य द्रुतगत्या कार्यान्वयनम्, वर्तमान उपभोगस्थितेः विषये निर्णयकर्तृणां अवगमनं प्रतिबिम्बयति तथा च उपभोगस्य विस्तारं कृत्वा वृद्धिं स्थिरीकर्तुं महत्त्वं ददाति।
अस्मिन् वर्षे राष्ट्रियद्वयसत्रेषु राष्ट्रियविकाससुधारआयोगस्य निदेशकः झेङ्ग शाजी इत्यनेन उल्लेखः कृतः यत् प्रारम्भिकानुमानं सूचयति यत् उपकरणानां नवीकरणं ५ खरब युआनतः अधिकस्य वार्षिकपरिमाणेन विशालं विपण्यं भविष्यति कोटिश-स्तरीयं विपण्यस्थानं अपि निर्मातुम् अर्हति । सरकारीमार्गदर्शनेन बृहत्-परिमाणेन उपकरण-अद्यतनं सामाजिक-उपभोग-माङ्गं च उत्तेजितुं प्रत्यक्षतया सम्बन्धित-उद्योगेषु उत्पादनं निवेशं च उत्तेजितुं शक्यते, यस्य समग्र-आर्थिक-वृद्धौ गुणक-प्रभावः भविष्यति विशेषज्ञाः मन्यन्ते यत् अतिदीर्घकालीनविशेषसरकारीबन्धनानां उत्तोलनेन वर्षस्य उत्तरार्धे उपभोगस्य आर्थिकवृद्धिं उद्धर्तुं चालयितुं च सम्भावना आशाजनकाः सन्ति।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया